UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12485
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
paśubandha, animal sacrifice
atha paśukalpaḥ // (1)
Par.?
uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti // (2) Par.?
vrīhiyavamatībhir adbhiḥ purastāt prokṣaty amuṣmai tvā juṣṭaṃ prokṣāmīti // (3)
Par.?
tāsāṃ pāyayitvā dakṣiṇam anu bāhuṃ śeṣaṃ ninayet // (4)
Par.?
āvṛtaiva paryagnikṛtvodañcaṃ nayanti // (5)
Par.?
tasya purastād ulmukaṃ haranti // (6)
Par.?
śāmitra eṣa bhavati // (7)
Par.?
vapāśrapaṇībhyāṃ kartā paśum anvārabhate // (8)
Par.?
kartāraṃ yajamānaḥ // (9)
Par.?
paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt // (10)
Par.?
etasminn evāgnau sthālīpākaṃ śrapayanti // (11)
Par.?
ekādaśa paśor avadānāni sarvāṅgebhyo 'vadāya śāmitre śrapayitvā hṛdayaṃ śūle pratāpya sthālīpākasyāgrato juhuyāt // (12)
Par.?
avadānair vā saha // (13)
Par.?
ekaikasyāvadānasya dvir dvir avadyati // (14)
Par.?
āvṛtaiva hṛdayaśūlena caranti // (15)
Par.?
Duration=0.16183710098267 secs.