Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4277
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha kālasya vijñānaṃ pravakṣyāmi yathāsukham / (1.1) Par.?
jīvitaṃ maraṇaṃ yogī yato jānāti niścayāt // (1.2) Par.?
kālagrahasya yasyedaṃ daṃṣṭrāsampuṭake jagat / (2.1) Par.?
adyaiva vā prabhāte vā so'vaśyaṃ bhaviṣyati // (2.2) Par.?
rasaṃ rasāyanaṃ yogaṃ kālaṃ jñātvā samācaret / (3.1) Par.?
yasmājjñānaṃ vinā vyarthaṃ tattasmātprocyate'dhunā // (3.2) Par.?
dūto raktakaṣāyakṛṣṇavasano dantī jarāmarditas tailābhyaktaśarīrakāyudhakaro dīnāśrupūrṇānanaḥ / (4.1) Par.?
bhasmāṅgārakapālapāṃśumuśalaḥ sūryāstasūryodaye yaḥ sūryasvarasaṃsthito gadavatāṃ kālāya sa syādasau // (4.2) Par.?
akasmāccittavikṛtirakasmātpuruṣottamaḥ / (5.1) Par.?
akasmādindriyotpattiḥ sannipātasya lakṣaṇam // (5.2) Par.?
śarīraṃ śītalaṃ yasya prakṛter vikṛtir bhavet / (6.1) Par.?
tatrāriṣṭaṃ samāsena vyāptaṃ tatra nibodha me // (6.2) Par.?
duṣṭaśabdena ramate sādhuśabdena kupyati / (7.1) Par.?
yaścākasmānna śṛṇute taṃ gatāyuṣamādiśet // (7.2) Par.?
yo vā gandhaṃ na gṛhṇāti dīpe śānte ca mānavaḥ / (8.1) Par.?
divājyotīṃṣi yaścāpi jvalitāni ca paśyati // (8.2) Par.?
candraṃ sūryaprabhaṃ paśyet sūryaṃ vā candravarcasam / (9.1) Par.?
taḍidvātoṣitān meghān nirmale gagane carān // (9.2) Par.?
vimānayānaprāsādairyaśca saṃkulamambaram / (10.1) Par.?
yaśca nīlaṃ mūrtimantam antarikṣaṃ ca paśyati // (10.2) Par.?
yastūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat / (11.1) Par.?
saṃjātaḥ saṃśayo yasya taṃ vadanti gatāyuṣam // (11.2) Par.?
viparītena gṛhṇāti bhāvānanyāṃśca yo naraḥ / (12.1) Par.?
dhūmanīhāravāsobhirāvṛtāmiva medinīm // (12.2) Par.?
pradīptamiva lokaṃ ca yo'valuptamivāmbhasā / (13.1) Par.?
bhūmim aṣṭādaśākārāṃ lekhābhiryastu paśyati // (13.2) Par.?
jyotsnādarśe hi toyeṣu chāyāṃ yaśca na paśyati / (14.1) Par.?
paśyatyekāṅgahīnāṃ ca vaikṛtaṃ cāpi paśyati // (14.2) Par.?
śvakākakaṅkagṛdhrāṇāṃ prayātaṃ yakṣarākṣasām / (15.1) Par.?
piśācoraganāgānāṃ vikṛtāmapi yo naraḥ // (15.2) Par.?
hrīśriyau yasya naśyetāṃ teja ojaḥ smṛtis tathā / (16.1) Par.?
akasmājjṛmbhate yaśca sa parāsurasaṃśayam // (16.2) Par.?
yasyādharoṣṭhaḥ patati sthitaścordhvaṃ tathottaram / (17.1) Par.?
pāśaśaṅkā bhavedyasya durlabhaṃ tasya jīvitam // (17.2) Par.?
kuṭilā sphuṭitā vāpi suptā yasya ca nāsikā / (18.1) Par.?
avasphūryati magnā vā sa parāsurasaṃśayam // (18.2) Par.?
svarūpaṃ paranetreṣu puttikāṃ yo na paśyati / (19.1) Par.?
yadā hi paṭudṛṣṭiśca tadā mṛtyur adūrataḥ // (19.2) Par.?
karṇahīnaṃ yadātmānaṃ paśyatyātmā kathaṃcana / (20.1) Par.?
na sa jīvati loke'smin kālena kavalīkṛtaḥ // (20.2) Par.?
rātrau dāho bhavedyasya divā śītaṃ ca jāyate / (21.1) Par.?
kaphapūritakaṇṭhasya mṛtyuścaiva na saṃśayaḥ // (21.2) Par.?
caraṇau śītalau yasya śītalaṃ nābhimaṇḍalam / (22.1) Par.?
śirastāpo bhavedyasya tasya mṛtyurna saṃśayaḥ // (22.2) Par.?
huṅkāraḥ śītalo yasya phutkāro vahṇisannibhaḥ / (23.1) Par.?
sadā dāho bhavedyasya tasya mṛtyurna saṃśayaḥ // (23.2) Par.?
arundhatīṃ dhruvaṃ caiva viṣṇostrīṇi padāni ca / (24.1) Par.?
hīnāyudho na paśyanti caturthaṃ mātṛmaṇḍalam // (24.2) Par.?
araśmibimbaṃ sūryasya vahneścaivāṃśuvarjitam / (25.1) Par.?
dṛṣṭvaikādaśamāsāstu naraścordhvaṃ na jīvati // (25.2) Par.?
vātaṃ mūtraṃ purīṣaṃ yaḥ suvarṇaṃ rajataṃ tathā / (26.1) Par.?
pratyakṣamathavā svapne daśamāsaṃ na jīvati // (26.2) Par.?
kvacit paśyati yo dīptaṃ svarṇavat kānanaṃ naraḥ / (27.1) Par.?
virūpāṇi ca bhūtāni navamāsaṃ na jīvati // (27.2) Par.?
sthūlāṅgo'pi kṛśaḥ kṛśo'pi sahasā sthūlatvamālambate śyāmo vā kanakaprabho yadi bhavedgauro'pi kṛṣṇacchaviḥ / (28.1) Par.?
dhīro dhīratayārthadharmanipuṇaḥ śāntopakārī pumān ityevaṃ prakṛte tu śāntacalanaṃ māsyaṣṭame mṛtyudam // (28.2) Par.?
pīḍā bhavetpāṇitale ca jihvāmūlaṃ samūlaṃ rudhiraṃ ca kṛṣṇam / (29.1) Par.?
vṛddhiṃ naraḥ kāmapi yanna dṛṣṭvā jīvenmanuṣyaḥ sa hi saptamāsān // (29.2) Par.?
madhyāṅgulīnāṃ tritayaṃ viraktaṃ rogaṃ vinā śuṣyati yasya kaṇṭhaḥ / (30.1) Par.?
muhurmuhuḥ prasravaṇaṃ ca jāḍyaṃ ṣaṣṭhe ca māse pralayaṃ prayāti // (30.2) Par.?
yasya na sphuraṇaṃ kiṃcid vidyate yasya karmaṇi / (31.1) Par.?
so'vaśyaṃ pañcame māsi skandhārūḍho gamiṣyati // (31.2) Par.?
yasya na sphurate jyotiḥ pīḍite nayanadvaye / (32.1) Par.?
maraṇaṃ tasya nirdiṣṭaṃ caturthe māsi niścitam // (32.2) Par.?
spandate vṛṣaṇo yasya na kiṃcidapi pīḍitaḥ / (33.1) Par.?
tṛtīye māsi so'vaśyaṃ yamaloke gamiṣyati // (33.2) Par.?
tārā divā candraprabhaṃ niśānte yo vidyutaṃ paśyati caiva śvabhre / (34.1) Par.?
indrāyudhaṃ vā svayameva rātrau māsadvaye tasya vadanti nāśam // (34.2) Par.?
yasya jānugataṃ marma na kiṃcidapi ceṣṭitam / (35.1) Par.?
māsānte maraṇaṃ tasya na kenāpi vilambyate // (35.2) Par.?
kaniṣṭhāṅguliparva syāt kṛṣṇaṃ ca madhyamaṃ yadā / (36.1) Par.?
gatāyuḥ procyate puṃsām aṣṭādaśadināvadhiḥ // (36.2) Par.?
ghṛte taile jale vāpi darpaṇe yasya dṛśyate / (37.1) Par.?
śirorahitamātmānaṃ pakṣamekaṃ sa jīvati // (37.2) Par.?
śaityaṃ dadhyannapānāni yasya tāpakarāṇi ca / (38.1) Par.?
śītaraśmi bhaveccāruhāsaṃ cātha sunirmalam // (38.2) Par.?
na vetti vai cāruhitaṃ na coṣṇaṃ vetti yo naraḥ / (39.1) Par.?
kālajñānena samproktaṃ pakṣamekaṃ sa jīvati // (39.2) Par.?
snātamātrasya yasyaite trayaḥ śuṣyanti tatkṣaṇāt / (40.1) Par.?
hṛdayaṃ hastapādau ca daśarātraṃ sa jīvati // (40.2) Par.?
nāsāgraṃ rasanāgraṃ ca cakṣuścaivauṣṭhasampuṭam / (41.1) Par.?
yo na paśyetpurādṛṣṭaṃ saptarātraṃ sa jīvati // (41.2) Par.?
dhārā bindusamā yasya patate ca mahītale / (42.1) Par.?
saptāhājjāyate mṛtyuḥ kālajñānena kathyate // (42.2) Par.?
athātaḥ sampravakṣyāmi chāyāpuruṣalakṣaṇam / (43.1) Par.?
yasya vijñānamātreṇa trikālajño bhavennaraḥ // (43.2) Par.?
kālo dūrasthito'syāpi yenopāyena lakṣyate / (44.1) Par.?
taṃ vadanti samāsena yathoddiṣṭaṃ śivāgame // (44.2) Par.?
ekānte vijane gatvā kṛtvādityaṃ svapṛṣṭhataḥ / (45.1) Par.?
saṃnirīkṣya nijacchāyāṃ kaṇṭhadeśasamāhitām // (45.2) Par.?
tataścākāśamīkṣeta tataḥ paśyati śaṃkaram / (46.1) Par.?
aṣṭottaraśataṃ japtvā tato vai dṛśyate śubham // (46.2) Par.?
śuddhasphaṭikasaṃkāśaṃ nānārūpadharo haram / (47.1) Par.?
ṣaṇmāsābhyāsayogena bhūcarāṇāṃ patirbhavet // (47.2) Par.?
varṣadvayena he nātha kartā hartā svayaṃ prabhuḥ / (48.1) Par.?
trikālajñatvam āpnoti sa yogī nātra saṃśayaḥ // (48.2) Par.?
yatkṛtābhyāsayogena nāsti kiṃcit sudurlabham / (49.1) Par.?
tadrūpaṃ kṛṣṇavarṇaṃ ca paśyati vyomni nirmale // (49.2) Par.?
ṣaṇmāsān mṛtyumāpnoti sa yogī nātra saṃśayaḥ / (50.1) Par.?
pīto vyādhibhayaṃ rakto nīlo hatyāṃ vinirdiśet // (50.2) Par.?
nānāvarṇe svarūpe'sminudvego jāyate mahān / (51.1) Par.?
pādau gulphaṃ ca jaṭharaṃ vināśakṛśatā bhavet // (51.2) Par.?
ardhavarṣeṇa varṣe vā jīvanvarṣadvayena na vā / (52.1) Par.?
vināśo dakṣiṇe bāhau svabandhur mriyate dhruvam // (52.2) Par.?
vāmabāhau tathā bhāryā vinaśyati na saṃśayaḥ / (53.1) Par.?
śiro dakṣiṇabāhubhyāṃ vināśo mṛtyumādiśet // (53.2) Par.?
aśiro māsamaraṇaṃ vinā jaṅghe divā nava / (54.1) Par.?
aṣṭabhiḥ skandhanāśena chāyāluptena tatkṣaṇāt // (54.2) Par.?
tīrthasnānena dānena tapasā sukṛtena vā / (55.1) Par.?
japena jñānayogena jāyate kālabandhanam // (55.2) Par.?
rasāyanaṃ ca pūrvoktaṃ guṭikā mṛtajīvanī / (56.1) Par.?
naraiḥ sevyā yathoktaṃ ca paraṃ kālasya bandhanam // (56.2) Par.?
rakṣaṇīyamato dehaṃ yato dharmādisādhanam / (57.1) Par.?
śarīraṃ nāśayantyete doṣā dhātumalāśrayāḥ // (57.2) Par.?
vaidyanāthatanūjena śālināthena dhīmatā / (58.1) Par.?
śāstramālokya cākṛṣya racitā rasamañjarī // (58.2) Par.?
Duration=0.56153416633606 secs.