UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12571
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
avyādhitaṃ cet svapantam ādityo 'bhy astam iyād vāgyato 'nupaviśan rātriśeṣaṃ bhūtvā yena sūrya jyotiṣā bādhase tama iti pañcabhir ādityam upatiṣṭhate // (1)
Par.?
abhyudiyācced akarmaśrāntam anabhirūpeṇa karmaṇā vāgyata iti samānam uttarābhiś catasṛbhir upasthānam // (2) Par.?
yajñopavītī nityodakaḥ saṃdhyām upāsīta vāgyataḥ // (3)
Par.?
sāyam uttarāparābhimukho 'nvaṣṭamadeśaṃ sāvitrīṃ japed ardhāstamite maṇḍala ā nakṣatradarśanāt // (4)
Par.?
prāṅmukhas tiṣṭhann ā maṇḍaladarśanāt // (6)
Par.?
kapotaś ced agāram upahanyād anupated vā devāḥ kapota iti pratyṛcaṃ juhuyāj japed vā // (7)
Par.?
vayam u tvā pathaspata ity arthacaryāṃ cariṣyan // (8)
Par.?
saṃ pūṣan viduṣeti naṣṭam adhijigamiṣan mūḍho vā // (9)
Par.?
saṃ pūṣann adhvana iti mahāntam adhvānam eṣyan pratibhayaṃ vā // (10)
Par.?
Duration=0.057039976119995 secs.