Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): snāna, bathing

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7527
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āplavane purastād ācāryakulasya parivṛta āste // (1) Par.?
udaṅmukha ācāryaḥ prāgagreṣu // (2) Par.?
evaṃ brahmavarcasakāmaḥ // (3) Par.?
goṣṭhe paśukāmaḥ // (4) Par.?
sabhāyāṃ yaśaskāmaḥ // (5) Par.?
sarvauṣadhenāpaḥ phāṇayet // (6) Par.?
surabhibhiś ca // (7) Par.?
tābhiḥ śītoṣṇābhir ācāryo 'bhiṣiñcet // (8) Par.?
svayaṃ vā mantrābhivādāt // (9) Par.?
ubhāv ity eke tenemam ity ācāryo brūyāt // (10) Par.?
ye apsv ity apām añjalim avasiñcet // (11) Par.?
yad apām iti ca // (12) Par.?
tūṣṇīṃ ca // (13) Par.?
yo rocana iti gṛhyātmānam abhiṣiñcet // (14) Par.?
yena striyam iti ca // (15) Par.?
tūṣṇīṃ ca // (16) Par.?
udyann ity ādityam upatiṣṭhet // (17) Par.?
samasyed vā // (18) Par.?
viharann anusaṃharec cakṣur asīti // (19) Par.?
ud uttamam iti mekhalām avamuñcet // (20) Par.?
prāśya vāpayec chikhāvarjaṃ keśaśmaśrulomanakhāni // (21) Par.?
alaṃkṛto 'hatavāsasā śrīr iti srajaṃ pratimuñcet // (22) Par.?
netryau stha ity upānahau // (23) Par.?
vaiṇavaṃ daṇḍam ādadhyāt gandharvo 'sīti // (24) Par.?
upetyācāryaṃ pariṣadaṃ prekṣed yakṣam iveti // (25) Par.?
upaviśyauṣṭhāpidhāneti mukhyān prāṇān abhimṛśet // (26) Par.?
goyuktaṃ ratham ālabhet vanaspata iti // (27) Par.?
āsthātā ta ity ārohet // (28) Par.?
prācīṃ prayāyodīcīṃ vā pradakṣiṇam āvartayet // (29) Par.?
pratyāgatāyārghyam ity eke // (30) Par.?
vṛddhaśīlī syād ata ūrdhvam // (31) Par.?
nājātalomyopahāsam icchet // (32) Par.?
nāyugvā // (33) Par.?
na rajasvalayā // (34) Par.?
na samānarṣyā // (35) Par.?
aparayā dvārā prapannadviḥpakvaparyuṣitāni nāśnīyāt // (36) Par.?
anyatra śākamāṃsayavapiṣṭavikārebhyaḥ // (37) Par.?
pāyasāc ca // (38) Par.?
phalapracayanodapānāvekṣaṇavarṣatidhāvanopānatsvayaṃharaṇāni na kuryāt // (39) Par.?
nāgandhāṃ srajaṃ dhārayen na ceddhiraṇyasrak // (40) Par.?
bhadram iti na vṛthā vyāharet // (41) Par.?
puṣṭikāmo gāḥ prakālayetemā ma iti // (42) Par.?
pratyāgatā imā madhumatīr iti // (43) Par.?
puṣṭikāma eva prathamajātasya vatsasya prāṅ mātuḥ pralehanāl lalāṭam ullihya nigiret gavām iti // (44) Par.?
samprajātāsu goṣṭhe niśāyāṃ vilayanaṃ juhuyāt saṃgraheṇeti // (45) Par.?
athāparaṃ vatsamithunayoḥ karṇe lakṣaṇaṃ kuryāt bhuvanam iti // (46) Par.?
puṃso 'gre // (47) Par.?
lohitenety anumantrayeta // (48) Par.?
tantīṃ prasāritām iyaṃ tantīti // (49) Par.?
Duration=0.10752081871033 secs.