Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4407
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
rasendramiva niḥśeṣajarāvyādhivināśanam / (1.1) Par.?
praṇamāmi guruṃ bhaktyā śaṅkaraṃ yogasādhanam // (1.2) Par.?
natvā gurupadadvandvaṃ dṛṣṭvā tantrāṇyanekaśaḥ / (2.1) Par.?
śrīlagopālakṛṣṇena kriyate rasasaṃgrahaḥ // (2.2) Par.?
siddhayogāśca ye kecitkṛtisādhyā bhavanti hi / (3.1) Par.?
ekīkṛtya tu te sarve likhyante yatnato mayā // (3.2) Par.?
alpamātropayogitvād arucer aprasaṅgataḥ / (4.1) Par.?
kṣipram ārogyadāyitvād auṣadhebhyo'dhiko rasaḥ // (4.2) Par.?
sādhyeṣu bheṣajaṃ sarvamīritaṃ tattvavedinā / (5.1) Par.?
asādhyeṣvapi dātavyo raso'taḥ śreṣṭha ucyate // (5.2) Par.?
hato hanti jarāvyādhiṃ mūrchito vyādhighātakaḥ / (6.1) Par.?
baddhaḥ khecaratāṃ dhatte ko'nyaḥ sūtātkṛpākaraḥ // (6.2) Par.?
mercury:: synonyms
rasendraḥ pāradaḥ sūtaḥ sūtarājaśca sūtakaḥ / (7.1) Par.?
śivatejo rasaḥ sapta nāmānyevaṃ rasasya tu // (7.2) Par.?
śivabījaṃ rasaḥ sūtaḥ pāradaśca rasendrakaḥ / (8.1) Par.?
etāni rasanāmāni tathānyāni yathā śive // (8.2) Par.?
mercury:: parīkṣā
antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ / (9.1) Par.?
śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhau // (9.2) Par.?
mercury:: naisargikadoṣa
nāgo vaṅgo malo vahniścāñcalyaṃ ca viṣaṃ giriḥ / (10.1) Par.?
asahyāgnirmahādoṣā nisargāḥ pārade sthitāḥ // (10.2) Par.?
vraṇaṃ kuṣṭhaṃ tathā jāḍyaṃ dāhaṃ vīryasya nāśanam / (11.1) Par.?
maraṇaṃ jaḍatāṃ sphoṭaṃ kurvantyete kramānnṛṇām // (11.2) Par.?
mercury:: śodhana necessary
tasmādrasasya saṃśuddhiṃ vidadhyādbhiṣajāṃ varaḥ / (12.1) Par.?
śuddho'yamamṛtaḥ sākṣāddoṣayukto raso viṣam // (12.2) Par.?
doṣahīno yadā sūtastadā mṛtyujvarāpahaḥ / (13.1) Par.?
śuddho'yamamṛtaḥ sākṣāddoṣayukto raso viṣam // (13.2) Par.?
mercury:: śodhana:: weight of mercury
athātaḥ sampravakṣyāmi pāradasya viśodhanam / (14.1) Par.?
raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam // (14.2) Par.?
pañcāśatpañcaviṃśadvā daśapañcaikameva vā / (15.1) Par.?
palāddhīno na kartavyo rasasaṃskāra uttamaḥ // (15.2) Par.?
śataṃ pañcaśataṃ vāpi pañcaviṃśaddaśaiva ca / (16.1) Par.?
pañcaikaṃ vā palaṃ caiva palārddhaṃ karṣameva ca // (16.2) Par.?
karṣānnyūno na kartavyo rasasaṃskāra uttamaḥ / (17.1) Par.?
prayogeṣu ca sarveṣu yathālābhaṃ prakalpayet // (17.2) Par.?
śubhe'hni viṣṇuṃ paricintya kuryātsamyakkumārīvaṭukārcanaṃ ca / (18.1) Par.?
sulauhapāṣāṇasamudbhave'smin dṛḍhe ca vedāṅguligarbhamātre // (18.2) Par.?
sutaptakhalle nijamantrayuktāṃ vidhāya rakṣāṃ sthirasārabuddhiḥ / (19.1) Par.?
ananyacittaḥ śivabhaktiyuktaḥ samācaretkarma rasasya tajjñaḥ // (19.2) Par.?
aghorebhyo'tha ghorebhyo ghoraghoratarebhyaśca / (20.1) Par.?
sarvebhyaḥ śarva śarvebhyo namaste rudrarūpebhyaḥ // (20.2) Par.?
taptakhalva
ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / (21.1) Par.?
tasyopari sthitaṃ khallaṃ taptakhallamiti smṛtam // (21.2) Par.?
mercury:: nigaḍa for removal of nāgadoṣa
snuhyarkasambhavaṃ kṣīraṃ brahmabījaṃ ca gugguluḥ / (22.1) Par.?
saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ // (22.2) Par.?
ṣoḍaśāṃśair bhiṣakcūrṇair ekatra mardayed rasam / (23.1) Par.?
pratyekaṃ pratyahaṃ dattvā saptavāraṃ vimardayet // (23.2) Par.?
mercury:: śodhana
sorṇair niśeṣṭakādhūmajambīrāmbubhir ā dinam / (24.1) Par.?
marditaḥ kāñjikair dhauto nāgadoṣaṃ rasastyajet // (24.2) Par.?
mercury:: śodhana (kañcukas)
viśālāṅkoṭhacūrṇena vaṅgadoṣaṃ vimuñcati / (25.1) Par.?
rājavṛkṣo malaṃ hanti citrako vahnidūṣaṇam // (25.2) Par.?
cāñcalyaṃ kṛṣṇadhustūraṃ triphalā viṣanāśinī / (26.1) Par.?
kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ // (26.2) Par.?
mercury:: removal of saptakañcuka
pratidoṣaṃ kalāṃśena tattaccūrṇaṃ sakanyakam / (27.1) Par.?
uddhṛtyoṣṇāranālena mṛtpātre kṣālayetsudhīḥ / (27.2) Par.?
evaṃ saṃśodhitaḥ sūtaḥ saptakañcukavarjitaḥ // (27.3) Par.?
mercury:: śodhana
śrīkhaṇḍaṃ devakāṣṭhaṃ ca kākajaṅghājayādravaiḥ / (28.1) Par.?
karkaṭīmūsalīkanyādravaṃ dattvā vimardayet / (28.2) Par.?
dinaikaṃ pātayetpaścāttaṃ śuddhaṃ viniyojayet // (28.3) Par.?
mercury:: śodhana
kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet / (29.1) Par.?
pātayetpātanāyantre samyakśuddho bhaved rasaḥ // (29.2) Par.?
mercury:: śodhana
rasasya dvādaśāṃśena gandhaṃ dattvā vimardayet / (30.1) Par.?
jambīrotthairdravair yāmaṃ pācyaṃ pātanayantrake / (30.2) Par.?
punarmardyaṃ punaḥ pācyaṃ saptavāraṃ viśuddhaye // (30.3) Par.?
mercury:: śodhana
jayantyā vardhamānasya cārdrakasya rasena ca / (31.1) Par.?
vāyasyāścānupūrvyaivaṃ mardanaṃ rasaśodhanam // (31.2) Par.?
eṣāṃ pratyekaśastāvanmardayetsvarasena ca / (32.1) Par.?
yāvacca śuṣkatāṃ yāti saptavāraṃ vicakṣaṇaḥ // (32.2) Par.?
uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ / (33.1) Par.?
sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ / (33.2) Par.?
jāyate śuddhasūto'yaṃ yujyate sarvakarmasu // (33.3) Par.?
mercury:: śodhana
niśeṣṭakādhūmarajo'mlapiṣṭo vikañcukaḥ syāddhi tataśca sorṇaḥ / (34.1) Par.?
varāranālānalakanyakābhiḥ satryūṣaṇābhirmṛditastu sūtaḥ // (34.2) Par.?
mercury:: śodhana
dinaikaṃ mardayetsūtaṃ kumārīsambhavairdravaiḥ / (35.1) Par.?
tathā citrakajaiḥ kvāthairmardayed ekavāsaram / (35.2) Par.?
kākamācīrasaiḥ sārddhaṃ dinamekaṃ tu mardayet // (35.3) Par.?
rasonasvarasaiḥ sūto nāgavallīdalotthitaiḥ / (36.1) Par.?
triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ // (36.2) Par.?
tatastebhyaḥ pṛthakkṛtvā sūtaṃ prakṣālya kāñjikaiḥ / (37.1) Par.?
sarvadoṣavinirmuktaṃ yojayedrasakarmasu // (37.2) Par.?
mercury:: śodhana:: with ūrdhvapātana
bhāgastrayo rasasyārkabhāgamekaṃ vimardayet / (38.1) Par.?
jambīradravayogena yāvad āyāti piṇḍatām // (38.2) Par.?
tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / (39.1) Par.?
kṛtvālavālakaṃ vāpi tataḥ sūtaṃ samuddharet / (39.2) Par.?
ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane // (39.3) Par.?
mercury:: adhaḥpātana
navanītāhvayaṃ gandhaṃ ghṛṣṭvā jambhāmbhasā dinam / (40.1) Par.?
vānarīśigruśikhibhiḥ saindhavāsurisaṃyutaiḥ // (40.2) Par.?
naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhāṇḍake / (41.1) Par.?
ūrdhvabhāṇḍodaraṃ liptvādhobhāṇḍaṃ jalasaṃyutam // (41.2) Par.?
sandhilepaṃ dvayoḥ kṛtvā tad yantraṃ bhuvi pūrayet / (42.1) Par.?
upariṣṭāt puṭe datte jale patati pāradaḥ / (42.2) Par.?
adhaḥpātanamityuktaṃ siddhādyaiḥ sūtakarmaṇi // (42.3) Par.?
tiryakpātana
ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam / (43.1) Par.?
tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // (43.2) Par.?
rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet / (44.1) Par.?
tiryakpātanamityuktaṃ siddhairnāgārjunādibhiḥ // (44.2) Par.?
mercury:: bodhana for removing the impotency
evaṃ kadarthitaḥ sūtaḥ ṣaṇḍhatvamadhigacchati / (45.1) Par.?
tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat // (45.2) Par.?
bodhana
viśvāmitrakapāle vā kācakūpyām athāpi vā / (46.1) Par.?
sūte jalaṃ vinikṣipya tatra tanmajjanāvadhi // (46.2) Par.?
pūrayettridinaṃ bhūmyāṃ gajahastapramāṇataḥ / (47.1) Par.?
anena sūtarājo 'yaṃ ṣaṇḍhabhāvaṃ vimuñcati // (47.2) Par.?
mercury:: hiṅgulākṛṣṭa
athavā hiṅgulātsūtaṃ grāhayettannigadyate / (48.1) Par.?
jambīranimbunīreṇa mardito hiṅgulo dinam // (48.2) Par.?
ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ / (49.1) Par.?
kañcukairnāgavaṅgādyairnirmukto rasakarmaṇi / (49.2) Par.?
vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt // (49.3) Par.?
8 saṃskāras
svedanaṃ mardanaṃ caiva mūrchanotthāpane tathā / (50.1) Par.?
pātanaṃ bodhanaṃ caiva niyāmanamataḥ param / (50.2) Par.?
dīpanaṃ ceti saṃskārāḥ sūtasyāṣṭau prakīrtitāḥ // (50.3) Par.?
mercury:: hiṅgulākṛṣṭa
daradaṃ taṇḍulasthūlaṃ kṛtvā mṛtpātrake tridinam / (51.1) Par.?
bhāvyaṃ jambīrarasaiścāṅgeryā vā rasairbahudhā // (51.2) Par.?
tataśca jambīravāriṇā cāṅgeryāśca rasena pariplutam / (52.1) Par.?
kṛtvā sthālīmadhye nidhāya tadupari kaṭhinīghṛṣṭam // (52.2) Par.?
uttānaṃ cāruśarāvaṃ tatra triṃśadvāraṃ jalaṃ deyam / (53.1) Par.?
uṣṇaṃ heyaṃ tathaiva tadūrdhvapātanena nirmmalaḥ śivajaḥ // (53.2) Par.?
mercury:: hiṅgulākṛṣṭa
pāribhadrarasaiḥ peṣyaṃ hiṅgulaṃ yāmamātrakam / (54.1) Par.?
jambīrāṇāṃ rasairvātha pacetpātanayantrake // (54.2) Par.?
taṃ sūtaṃ yojayed yoge saptakañcukavarjitam / (55.1) Par.?
saṃśuddhim antareṇāpi śuddho'yaṃ rasakarmaṇi // (55.2) Par.?
mūrchana
gandhakena rasaṃ prājñaḥ sudṛḍhaṃ mardayed bhiṣak / (56.1) Par.?
kajjalābho yadā sūto vihāya ghanacāpalam // (56.2) Par.?
dṛśyate'sau tadā jñeyo mūrchito rasakovidaiḥ / (57.1) Par.?
asau rogacayaṃ hanyād anupānasya yogataḥ // (57.2) Par.?
mercury:: māraṇa
dvipalaṃ śuddhasūtasya sūtārdhaṃ gandhakaṃ tathā / (58.1) Par.?
kanyānīreṇa saṃmardya dinamekaṃ nirantaram / (58.2) Par.?
ruddhvā tadbhūdhare yantre dinaikaṃ mārayetpuṭe // (58.3) Par.?
mercury:: māraṇa
bhujaṅgavallīnīreṇa mardayetpāradaṃ dṛḍham / (59.1) Par.?
karkaṭīkandamūṣāyāṃ sampuṭasthaṃ puṭedraje / (59.2) Par.?
bhasma tadyogavāhi syātsarvakarmasu yojayet // (59.3) Par.?
mercury:: māraṇa
śvetāṅkoṭhajaṭānīrair mardyaḥ sūto dinatrayam / (60.1) Par.?
puṭettaṃ cāndhamūṣāyāṃ sūto bhasmatvam āpnuyāt // (60.2) Par.?
mercury:: māraṇa
devadālī haṃsapadī yamaciñcā punarnavā / (61.1) Par.?
ebhiḥ sūto vighṛṣṭavyaḥ puṭanānmriyate dhruvam // (61.2) Par.?
mercury:: māraṇa (rasasindūra?)
bhāgo rasasya traya eva bhāgā gandhasya māṣaḥ pavanāśanasya / (62.1) Par.?
saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācaghaṭe nidadhyāt // (62.2) Par.?
saṃrudhya mṛtkarpaṭakair ghaṭīṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca dattvā / (63.1) Par.?
kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt // (63.2) Par.?
bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu / (64.1) Par.?
nijānupānair maraṇaṃ jarāṃ ca hantyasya vallaḥ kramasevanena // (64.2) Par.?
rasasindūra
palamātraṃ rasaṃ śuddhaṃ tāvanmātraṃ tu gandhakam / (65.1) Par.?
vidhivatkajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ // (65.2) Par.?
bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet / (66.1) Par.?
viracya kavacīyantraṃ vālukābhiḥ prapūrayet // (66.2) Par.?
dadyāttadanu mandāgniṃ bhiṣag yāmacatuṣṭayam / (67.1) Par.?
jāyate rasasindūraṃ taruṇādityasannibham / (67.2) Par.?
anupānaviśeṣeṇa karoti vividhān guṇān // (67.3) Par.?
rasasindūra
pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā / (68.1) Par.?
narasāraṃ dhūmasāraṃ sphaṭikaṃ yāmamātrakam // (68.2) Par.?
nimbūrasena saṃmardya kācakūpyāṃ niveśayet / (69.1) Par.?
mukhe pāṣāṇakhaṭikāṃ dattvā mudrāṃ pralepayet // (69.2) Par.?
saptabhirmṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet / (70.1) Par.?
sacchidrāyāṃ mṛdaḥ sthālyāṃ kupikāṃ tāṃ niveśayet // (70.2) Par.?
pūrayet sikatāpūrair ā galaṃ matimān bhiṣak / (71.1) Par.?
niveśya cullyāṃ dahanaṃ mandaṃ madhyaṃ kharaṃ kramāt // (71.2) Par.?
prajvālya dvādaśaṃ yāmaṃ svāṅgaśītaṃ samuddharet / (72) Par.?
sphoṭayitvā tu muktābhamūrdhvalagnaṃ baliṃ tyajet / (72.1) Par.?
adhaḥsthaṃ rasasindūraṃ sarvarogeṣu yojayet // (72.2) Par.?
rasakarpūra
ṭaṅkaṇaṃ madhu lākṣā ca ūrṇāguñjāyuto rasaḥ / (73.1) Par.?
mardito bhṛṅgajadrāvair dinaikaṃ cālayet punaḥ / (73.2) Par.?
dhmāto bhasmatvamāpnoti śuddhakarpūrasannibham // (73.3) Par.?
rasakarpūra
piṣṭaṃ pāṃśupaṭupragāḍham amalaṃ vajryambunā naikaśaḥ sūtaṃ dhātugataṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / (74.1) Par.?
antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahniṃ dṛḍhaṃ ghasraṃ grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // (74.2) Par.?
tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃśītalam / (75.1) Par.?
etaddhanti ca vatsarādhikaviṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // (75.2) Par.?
sarvāṅgasundara
mardayedrasagandhau ca hastiśuṇḍīdravair dṛḍham / (76.1) Par.?
bhūdhātrikārasair vāpi paryantaṃ dinasaptataḥ // (76.2) Par.?
vighṛṣya vālukāyantre mūṣāyāṃ saṃniveśayet / (77.1) Par.?
dinamekaṃ dahedagnau mandaṃ mandaṃ niśāvadhi // (77.2) Par.?
evaṃ niṣpādyate pītaḥ śītaḥ sūtastu gṛhyate / (78.1) Par.?
pūrṇakhaṇḍena tadguñjāṃ bhakṣayetsatataṃ hitām // (78.2) Par.?
kṣudbodhaṃ kurute pūrvamudarāṇi vināśayet / (79.1) Par.?
jarāṇāṃ nāśanaḥ śreṣṭhas tadvacchrīsukhakārakaḥ // (79.2) Par.?
hṛdayotsāhajananaḥ surūpatanayapradaḥ / (80.1) Par.?
balapradaḥ sadā dehe jarānāśanatatparaḥ // (80.2) Par.?
aṅgabhaṅgādikaṃ doṣaṃ sarvaṃ nāśayati kṣaṇāt / (81.1) Par.?
etasmānnāparaḥ sūto rasātsarvāṅgasundarāt // (81.2) Par.?
kṛṣṇabhasman
dhānyābhrakaṃ rasaṃ tulyaṃ mārayenmārakadravaiḥ / (82.1) Par.?
dinaikaṃ tena kalkena vastraṃ liptvā tu varttikām // (82.2) Par.?
vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ / (83.1) Par.?
tadājyabhāṇḍe prajvālya gṛhṇīyātpatitaṃ ca yat // (83.2) Par.?
kṛṣṇabhasma bhavettacca punarmardyaṃ niyāmakaiḥ / (84.1) Par.?
dinaikaṃ pātayedyantre kaṇṭukākhye na saṃśayaḥ / (84.2) Par.?
mṛtaḥ sūto bhavettacca tattadrogeṣu yojayet // (84.3) Par.?
mercury:: bhasman:: colours
śvetaṃ pītaṃ raktaṃ kṛṣṇaṃ ceti caturvidham / (85.1) Par.?
lakṣaṇaṃ bhasmasūtānāṃ śreṣṭhaṃ syāduttarottaram // (85.2) Par.?
vajramūṣā
dvau bhāgau tuṣadagdhasya caikā valmīkamṛttikā / (86.1) Par.?
lauhakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgikam // (86.2) Par.?
narakeśasamaṃ kiṃcicchāgakṣīreṇa peṣayet / (87.1) Par.?
yāmamātraṃ dṛḍhaṃ mardyaṃ tena mūṣāṃ prakalpayet // (87.2) Par.?
śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃnirodhayet / (88.1) Par.?
vajramūṣeyamākhyātā samyakpāradasādhikā // (88.2) Par.?
niyāmakauṣadhyaḥ
sarpākṣī vanyakarkoṭī kañcukī yamaciñcikā / (89.1) Par.?
śatāvarī śaṅkhapuṣpī śarapuṅkhā punarnavā // (89.2) Par.?
maṇḍūkaparṇī matsyākṣī brahmadaṇḍī śikhaṇḍinī / (90.1) Par.?
anantā kākajaṅghā ca kākamācī ca potikā // (90.2) Par.?
viṣṇukrāntā sahacarā sahadevī mahābalā / (91.1) Par.?
balā nāgabalā mūrvā cakramardakarañjakau / (91.2) Par.?
pāṭhā tāmalakā nīlī jālinī padmacāriṇī // (91.3) Par.?
ghaṇṭā vighaṇṭā gojihvā kokilākṣo ghanadhvaniḥ / (92.1) Par.?
ākhukarṇī kṣīriṇī ca tripuṭī meṣaśṛṅgikā // (92.2) Par.?
kṛṣṇavarṇā ca tulasī siṃhī ca girikarṇikā / (93.1) Par.?
etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ // (93.2) Par.?
mārakavarga
ghanavacācitrakagokṣurāḥ kaṭutumbī dantikā jātī / (94.1) Par.?
sarpākṣī śarapuṅkhā kanyā cāṇḍālinīkandam // (94.2) Par.?
viṣamuṣṭivajravallyau lajjā lākṣā ca devadālī ca / (95.1) Par.?
sahadevī nīpakaṇā nirguṇḍī cakralāṅgalike ca // (95.2) Par.?
māṇārkacandrarekhā ravibhaktā kākamācikā cārkaḥ / (96.1) Par.?
viṣṇukrāntā vāyasatuṇḍī vajrī balā ca śuṇḍī ca // (96.2) Par.?
koṣātakī jayantī vārāhī hastiśuṇḍikā rambhā / (97.1) Par.?
matsyākṣī yamaciñcā haridre dve punarnavādvitayam // (97.2) Par.?
dhustūrakākajaṅghe śatāvarī kañcukī ca vandhyā ca / (98.1) Par.?
tilabhekaparṇidūrvā mūrvā ca harītakī tulasī // (98.2) Par.?
gokaṇṭakākhuparṇyau karkaṭīkandavargalatā ca / (99.1) Par.?
musalī hiṅguguḍūcī śigrurgirikarṇikā mahārāṣṭrī // (99.2) Par.?
mārkavasaindhavasaraṇīsomalatāḥ śvetasarṣapo 'sanakaḥ / (100.1) Par.?
haṃsapadī vyāghrapādī kiṃśukabhallātakendravāruṇikāḥ // (100.2) Par.?
sarvaṃ cārddhāṃśaṃ vā aṣṭādaśādhikaṃ vāpi dravyam / (101.1) Par.?
rasamāraṇamūrcchādau yuktijñairvidhivad upayojyam // (101.2) Par.?
amlavarga
amlavetasajambīraluṅgāmlacaṇakāmlakāḥ / (102.1) Par.?
nāgaraṅgaṃ tintiḍī ca ciñcāpatraṃ ca nimbukam // (102.2) Par.?
cāṅgerī dāḍimaṃ caiva karamardaṃ tathaiva ca / (103.1) Par.?
eṣa cāmlagaṇaḥ prokto vetasāmlasamāyutaḥ // (103.2) Par.?
lavaṇavarga
lavaṇāni ca kathyante sāmudraṃ saindhavaṃ viḍam / (104.1) Par.?
sauvarcalaṃ romakaṃ ca cullikālavaṇaṃ tathā // (104.2) Par.?
mūtravarga
mūtrāṇi hastikarabhamahiṣīkharavājinām / (105.1) Par.?
go'jāvīnāṃ striyāḥ puṃsāṃ mūtravarga udāhṛtaḥ // (105.2) Par.?
dravapañcaka
guñjāṭaṅkaṇamadhvājyaguḍā drāvakapañcakāḥ // (106) Par.?pittavarga
pittaṃ pañcavidhaṃ matsyagavāśvarurubarhijam // (107) Par.?kṣāravarga
svarjikā ṭaṅkaṇaṃ caiva yavakṣāra udāhṛtaḥ // (108) Par.?sevana:: preparation for ~
prātareva purato virecanaṃ taddinopavasanaṃ vidhāya ca / (109.1) Par.?
tatpare'hani pathyasevanaṃ tatpare'hani rasendrasevanam // (109.2) Par.?
buddhismṛtiprabhākāntibalaṃ caiva rasastathā / (110.1) Par.?
vardhante sarva evaite rasasevāvidhau nṛṇām // (110.2) Par.?
hitaṃ mudgāmbu dugdhājyaṃ śālyannaṃ ca viśeṣataḥ / (111.1) Par.?
śākaṃ paunarnavaṃ vāstu meghanādaṃ ca yūthikām // (111.2) Par.?
lavaṇaṃ māgadhīṃ mustaṃ padmamūlāni bhakṣayet / (112.1) Par.?
anupānaṃ tu dātavyaṃ jñātvā rogādikaṃ bhiṣak // (112.2) Par.?
kakārāṣṭaka
kūṣmāṇḍaṃ karkaṭaṃ caiva kaliṅgaṃ kāravellakam / (113.1) Par.?
kusumbhikā ca karkoṭī kalambī kākamācikā / (113.2) Par.?
kakārāṣṭakametaddhi varjayed rasabhakṣakaḥ // (113.3) Par.?
uparasa
gandhako vajravaikrāntaṃ vajrābhratālakaṃ śilā / (114.1) Par.?
kharparaṃ śikhituṇḍaṃ ca vimalaṃ hemamākṣikam // (114.2) Par.?
kāśīśaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam / (115.1) Par.?
gairikaṃ śaṅkhabhūnāgaṃ ṭaṅgaṇaṃ ca śilājatu / (115.2) Par.?
ete coparasāḥ proktāḥ śodhyā māryā vidhānataḥ // (115.3) Par.?
sulfur:: myth. origin
śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ / (116.1) Par.?
kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam / (116.2) Par.?
dhautaṃ tatsalile tasmingandhako gandhavat smṛtaḥ // (116.3) Par.?
sulfur:: subtypes:: colour
caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ / (117.1) Par.?
rakto hemakriyāsūktaḥ pītaśvetau rasāyane / (117.2) Par.?
vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ // (117.3) Par.?
sulfur:: aśuddha:: medic. properties
aśuddhagandhaḥ kurute tu tāpaṃ kuṣṭhaṃ bhramaṃ pittarujāṃ karoti / (118.1) Par.?
rūpaṃ balaṃ vīryasukhaṃ nihanti tasmātsuśuddho viniyojanīyaḥ // (118.2) Par.?
sulfur:: synonyms
gandhako gandhapāṣāṇaḥ śukapucchaḥ sugandhakaḥ / (119.1) Par.?
saugandhikaḥ śulbaripuḥ pāmārir navanītakaḥ // (119.2) Par.?
sulfur:: śodhana
sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / (120.1) Par.?
tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇa pidhāpayet // (120.2) Par.?
bhāṇḍaṃ nikṣipya bhūmyantarūrdhve deyaṃ puṭaṃ laghu / (121.1) Par.?
tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // (121.2) Par.?
sulfur:: śodhana
lauhapātre vinikṣipya ghṛtamagnau pratāpayet / (122.1) Par.?
tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // (122.2) Par.?
vidrutaṃ gandhakaṃ dṛṣṭvā dugdhamadhye vinikṣipet / (123.1) Par.?
evaṃ gaṃdhakaśuddhiḥ syāt sarvarogeṣu yojayet // (123.2) Par.?
sulfur:: śuddha:: medic. properties
śuddhagandho haredrogān kuṣṭhamṛtyujvarādikān / (124.1) Par.?
agnikārī mahānuṣṇo vīryyavṛddhiṃ karoti ca // (124.2) Par.?
gaṃdhaścātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadarpadalano dīptānalaḥ pācanaḥ / (125.1) Par.?
āmonmanthanaśodhano viṣaharaḥ sūtācca vīryapradaḥ gaurīpuṣpabhavas tathā krimiharaḥ svarṇādhikaṃ vīryyakṛt // (125.2) Par.?
vajra:: aśuddha:: medic. properties
pārśvapīḍāṃ pāṃḍurogaṃ hṛllāsaṃ dāhasaṃtatim / (126.1) Par.?
rogānīkaṃ gurutvaṃ ca dhatte vajramaśodhitam // (126.2) Par.?
vajra:: śodhana
vyāghrīkaṃdagataṃ vajraṃ dolāyantre vipācitam / (127.1) Par.?
saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet // (127.2) Par.?
vajra:: śodhana
vyāghrīkaṃdagataṃ vajraṃ dolāyantre vipācayet / (128.1) Par.?
ahorātrātsamuddhṛtya hayamūtreṇa secayet / (128.2) Par.?
vajrīkṣīreṇa vā siñcetkuliśaṃ vimalaṃ bhavet // (128.3) Par.?
vajramāraṇa
trivarṣārūḍhakārpāsamūlam ādāya peṣayet / (129.1) Par.?
trivarganāgavallyāstu nijadrāvaiḥ prapeṣayet // (129.2) Par.?
tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / (130.1) Par.?
evaṃ saptapuṭenaiva mriyate kuliśaṃ dhruvam // (130.2) Par.?
vajra:: māraṇa
kāṃsyapātre tu bhekasya mūtre vajraṃ tu nikṣipet / (131.1) Par.?
triḥsaptakṛtvaḥ saṃtaptaṃ vajramevaṃ mṛtaṃ bhavet // (131.2) Par.?
vajra:: māraṇa
triḥsaptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet / (132.1) Par.?
mudgaraistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // (132.2) Par.?
pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa tu / (133.1) Par.?
bhasmībhavati tadvajraṃ vajravatkurute tanum // (133.2) Par.?
vajra:: mṛta:: medic. properties
āyuṣyaṃ saukhyajananaṃ balarūpapradaṃ tathā / (134.1) Par.?
rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam // (134.2) Par.?
vaikrānta:: śodhana, māraṇa
vaikrāntaṃ vajravacchodhyaṃ dhmātaṃ taddhayamūtrake / (135.1) Par.?
himaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ // (135.2) Par.?
vaikrānta:: māraṇa
vaikrāntaṃ vajravacchodhyaṃ māraṇaṃ caiva tasya tat / (136.1) Par.?
hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ trisaptadhā // (136.2) Par.?
tataścottaravāruṇyāḥ pañcāṅgaṃ golake kṣipet / (137.1) Par.?
ruddhvā mūṣāpuṭe pācyaṃ uddhṛtya golake punaḥ // (137.2) Par.?
kṣiptvā ruddhvā pacedevaṃ yāvattadbhasmatāṃ vrajet / (138.1) Par.?
bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet // (138.2) Par.?
abhra:: synonyms
abhrakaṃ girijābījam amalaṃ gaganāhvayam // (139) Par.?abhra:: subtypes
tatra kṛṣṇābhrake vajraṃ pītātmani tu grāhikam / (140.1) Par.?
sitātmake tārake syādbhīrukaṃ raktake varam // (140.2) Par.?
abhra:: parīkṣā:: good quality
supraśastaṃ kaṭhorāṅgaṃ guru kajjalasannibham / (141.1) Par.?
yanna śabdāyate vahnau naivocchūnaṃ bhaved api / (141.2) Par.?
abhra:: vajra:: origin
sadākarasamudbhūtaṃ vajreti prathitaṃ ghanam // (141.3) Par.?
pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham / (142.1) Par.?
pināka:: parīkṣā
dhmātamabhraṃ dalacayaṃ pinākaṃ visṛjatyalam // (142.2) Par.?nāga, dardura:: parīkṣā
phutkāraṃ bhujagaḥ kuryād darduraṃ bhekaśabdavat / (143.1) Par.?
caturthaṃ ca varaṃ jñeyaṃ na vahnau vikṛtiṃ vrajet // (143.2) Par.?
abhra:: subtypes:: medic. properties
kuṣṭhapradaṃ pinākaṃ syāddarduraṃ maraṇapradam / (144.1) Par.?
nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagandaram // (144.2) Par.?
rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye / (145.1) Par.?
tasmādvajrābhrakaṃ grāhyaṃ vyādhivārddhakyamṛtyujit // (145.2) Par.?
abhra:: aśuddha:: medic. properties
aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham / (146.1) Par.?abhra:: amṛta:: medic. properties
ahataṃ chedayedgātraṃ mandāgnikrimivardhanam // (146.2) Par.?dhānyābhra
pādāṃśaṃ śālisaṃyuktam abhrakaṃ kambalodare / (147.1) Par.?
trirātraṃ sthāpayennīre tatklinnaṃ mardayeddṛḍham // (147.2) Par.?
kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat / (148.1) Par.?
taddhānyābhram iti proktam abhramāraṇasiddhaye // (148.2) Par.?
abhra:: śodhana
triphalākvāthagomūtrakṣīrakāñjikasecitam / (149.1) Par.?
bhastrāgnau saptadhā vyoma taptaṃ taptaṃ viśudhyati // (149.2) Par.?
dhānyābhra (?)
athavā badarīkvāthe dhmātamabhraṃ vinikṣipet / (150.1) Par.?
marditaṃ pāṇinā śuṣkaṃ dhānyābhrādatiricyate // (150.2) Par.?
abhra:: drāvaṇa
agastyapuṣpatoyena piṣṭaṃ śūraṇakandagam / (151.1) Par.?
goṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // (151.2) Par.?
vajrābhramāraṇa
vajrābhrakaṃ samādāya nikṣipya sthālikodare / (152.1) Par.?
rambhādikṣāratoyena pacedgomayavahninā // (152.2) Par.?
yāvatsindūrasaṅkāśaṃ na bhavetsthālikābahiḥ / (153.1) Par.?
secanīyaṃ tataḥ kṣīraistataḥ sūkṣmaṃ vicūrṇayet // (153.2) Par.?
dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam / (154.1) Par.?
tadvat punarnavānīraiḥ kāsamardarasaistathā // (154.2) Par.?
nāgavallīrasaiḥ saryyakṣīrair deyaṃ pṛthak pṛthak / (155.1) Par.?
dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ // (155.2) Par.?
dattvā puṭatrayaṃ paścāttriḥ puṭenmusalījalaiḥ / (156.1) Par.?
trirgokṣurakaṣāyeṇa triḥ puṭedvānarīrasaiḥ // (156.2) Par.?
mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ / (157.1) Par.?
rasaiḥ puṭellodhrakaistu kṣīrādekaṃ puṭetpunaḥ // (157.2) Par.?
dadhnā ghṛtena madhunā svacchayā sitayā tathā / (158.1) Par.?
ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtir bhavet // (158.2) Par.?
abhra:: mṛta:: medic. properties
sarvarogaharaṃ vyoma jāyate yogavāhikam / (159.1) Par.?
kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām / (159.2) Par.?
vṛṣyam āyuṣkaraṃ śukravṛddhisantānakārakam // (159.3) Par.?
mārakagaṇa
taṇḍulīyakabṛhatīnāgavallītagarapunarnavāśca / (160.1) Par.?
hilamocikā ca maṇḍūkaparṇī tiktākhukarṇikā / (160.2) Par.?
madanārkāvapi lakṣasutamātṛkābhiḥ sudhābhiruditam // (160.3) Par.?
abhra:: māraṇa (?)
rambhādinābhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ taddalamadhyavarti / (161.1) Par.?
dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭena siddham // (161.2) Par.?
abhra:: māraṇa
dhānyābhrakasya bhāgaikaṃ bhāgau dvau ṭaṅkaṇasya ca / (162.1) Par.?
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / (162.2) Par.?
svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet // (162.3) Par.?
abhra:: māraṇa
dhānyābhrakaṃ dṛḍhaṃ mardyamarkakṣīrairdināvadhi / (163.1) Par.?
veṣṭayedarkapatreṇa cakrākāraṃ tu kārayet // (163.2) Par.?
kuñjarākhye puṭe dagdhvā saptavārān punaḥ punaḥ / (164.1) Par.?
tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam / (164.2) Par.?
mriyate nātra sandehaḥ sarvayogeṣu yojayet // (164.3) Par.?
abhra:: māraṇa:: niścandra
dugdhatrayaṃ kumāryambu gaṅgāpattraṃ nṛmūtrakam / (165.1) Par.?
vaṭaśuṅgam ajāraktam ebhir abhraṃ vimardayet // (165.2) Par.?
śatadhā puṭitaṃ bhasma jāyate padmarāgavat / (166.1) Par.?
niścandrakaṃ bhavedvyoma śuddhadehe rasāyanam // (166.2) Par.?
abhra:: mṛta:: niścandra:: medic. properties
niścandramāritaṃ vyoma rūpaṃ vīryyaṃ dṛḍhaṃ tanum / (167.1) Par.?
kurute nāśayenmṛtyuṃ jarārogakadambakam // (167.2) Par.?
haritāla:: synonyms
haritālaṃ tālamālaṃ mālaṃ śailūṣabhūṣaṇam / (168.1) Par.?
piñjakaṃ romaharaṇaṃ tālakaṃ pītamityapi / (168.2) Par.?
haritāla:: subtypes
tālakaṃ paṭalaṃ piṇḍaṃ dvidhā tatrādyamuttamam // (168.3) Par.?haritāla:: aśuddha:: medic. properties
aśuddhatālam āyurghnaṃ kaphamārutamehakṛt / (169.1) Par.?
tāpasphoṭāṅgasaṅkocān kurute tena śodhayet // (169.2) Par.?
haritāla:: śodhana
śuddhaṃ syāttālakaṃ svinnaṃ kūṣmāṇḍasalile tataḥ / (170.1) Par.?
cūrṇodake pṛthaktaile tasminpūte na doṣakṛt // (170.2) Par.?
haritāla:: śodhana
tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam / (171.1) Par.?
jambīrotthair dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ // (171.2) Par.?
vastre caturguṇe baddhvā dolāyaṃtre dinaṃ pacet / (172.1) Par.?
saṃcūrṇya āranālena dinaṃ kūṣmāṇḍajai rasaiḥ / (172.2) Par.?
svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // (172.3) Par.?
haritāla:: śodhana
tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāṃjike pacet / (173.1) Par.?
dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase // (173.2) Par.?
tilataile pacedyāmaṃ yāmaṃ tattraiphale jale / (174.1) Par.?
dolāyantre caturyāmaṃ pācyaṃ śudhyati tālakam // (174.2) Par.?
haritāla:: māraṇa
tālakaṃ kaṇaśaḥ kṛtvā suśuddhaṃ haṇḍikāntare / (175.1) Par.?
cūrṇodakena sampiṣṭam apāmārgajaṭodbhavaiḥ // (175.2) Par.?
kṣārodakaiśca sampiṣṭam ūrdhvādho yāvaśūkajam / (176.1) Par.?
cūrṇaṃ dattvā nirudhyātha kūṣmāṇḍaiśca prapūrayet // (176.2) Par.?
punarmukhaṃ nirudhyātha caturyāmaṃ kramāgninā / (177.1) Par.?
pacedevaṃ hi taccūrṇaṃ kuṣṭhādau pariyojayet // (177.2) Par.?
haritāla:: śuddha:: medic. properties
haritālaṃ kaṭu snigdhaṃ kaṣāyaṃ ca visarpanut / (178.1) Par.?
tālakaṃ harate rogānkuṣṭhamṛtyujvarādikān / (178.2) Par.?
saṃśuddhaṃ kāntivīryyaujaḥ kurute mṛtyunāśanam // (178.3) Par.?
haritāla:: mṛta:: medic. use
tathaiva nimbunīreṇa tataścūrṇodakena ca // (179) Par.?
prakṣālya śālmalīkṣārairdviguṇaiḥ khātamadhyagam / (180.1) Par.?
vidhāya kavacīyantraṃ vālukābhiḥ prapūrayet // (180.2) Par.?
dvādaśapraharaṃ paktvā svāṅgaśītaṃ ca cūrṇayet / (181.1) Par.?
khādayedraktikāmekāṃ kuṣṭhaślīpadaśāntaye // (181.2) Par.?
haritāla:: rasamāṇikya
tālakaṃ vaṃśapattrākhyaṃ kūṣmāṇḍasalile kṣipet / (182.1) Par.?
saptadhā vā tridhā vāpi dadhnā cāmlena vā punaḥ // (182.2) Par.?
śodhayitvā punaḥ śuṣkaṃ cūrṇayettaṇḍulākṛti / (183.1) Par.?
tataḥ śarāvakaṃ pātre sthāpayetkuśalo bhiṣak // (183.2) Par.?