UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 7734
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha karmāṇy ācārād yāni gṛhyante // (1.1)
Par.?
udagayanapūrvapakṣāhaḥpuṇyāheṣu kāryāṇi // (2.1)
Par.?
yajñopavītinā // (3.1)
Par.?
pradakṣiṇam // (4.1)
Par.?
purastād udag vopakramaḥ // (5.1)
Par.?
tathāpavargaḥ // (6.1)
Par.?
aparapakṣe pitryāṇi // (7.1)
Par.?
prācīnāvītinā // (8.1)
Par.?
dakṣiṇato 'pavargaḥ // (10.1)
Par.?
nimittāvekṣāṇi naimittikāni // (11.1)
Par.?
agnim iddhvā prāgagrair darbhair agniṃ paristṛṇāti // (12.1)
Par.?
prāgudagagrair vā // (13.1)
Par.?
dakṣiṇāgraiḥ pitryeṣu // (14.1)
Par.?
dakṣiṇāprāgagrair vā // (15.1)
Par.?
uttareṇāgniṃ darbhān saṃstīrya dvandvaṃ nyañci pātrāṇi prayunakti devasaṃyuktāni // (16.1)
Par.?
sakṛd eva manuṣyasaṃyuktāni // (17.1)
Par.?
ekaikaśaḥ pitṛsaṃyuktāni // (18.1)
Par.?
pavitrayoḥ saṃskāra āyāmataḥ parīmāṇaṃ prokṣaṇīsaṃskāraḥ pātraprokṣa iti darśapūrṇamāsavat tūṣṇīm // (19.1) Par.?
apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair hṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya // (20.1)
Par.?
brāhmaṇaṃ dakṣiṇato darbheṣu niṣādya // (21.1)
Par.?
ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya // (22.1)
Par.?
Duration=0.044733047485352 secs.