Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): āgrayaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7751
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhānāḥ kumārān prāśayanti // (1.1) Par.?
evam ata ūrdhvaṃ yadaśanīyasya saktūnāṃ vaitaṃ baliṃ hared ā mārgaśīrṣyāḥ // (2.1) Par.?
mārgaśīrṣyāṃ paurṇamāsyām astamite sthālīpākaḥ // (3.1) Par.?
ahārṣam iti balimantrasya saṃnāmaḥ // (4.1) Par.?
atrainam utsṛjati // (5.1) Par.?
anāhitāgner āgrayaṇam // (6.1) Par.?
navānāṃ sthālīpākaṃ śrapayitvāgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyo hutvā taṇḍulānāṃ mukhaṃ pūrayitvā gīrtvācamyaudanapiṇḍaṃ saṃvṛtyottareṇa yajuṣāgārastūpa udviddhet // (7.1) Par.?
hemantapratyavarohaṇam // (8.1) Par.?
uttareṇa yajuṣā pratyavaruhyottarair dakṣiṇaiḥ pārśvaiḥ navasvastare saṃviśanti // (9.1) Par.?
dakṣiṇataḥ pitottarā mātaivam avaśiṣṭānāṃ jyeṣṭho jyeṣṭho 'nantaraḥ // (10.1) Par.?
saṃhāyottarābhyāṃ pṛthivīm abhimṛśanti // (11.1) Par.?
evaṃ saṃveśanādi triḥ // (12.1) Par.?
īśānāya sthālīpākaṃ śrapayitvā kṣaitrapatyaṃ ca prācīm udīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgner upasamādhānādi // (13.1) Par.?
apareṇāgniṃ dve kuṭī kṛtvā // (14.1) Par.?
Duration=0.026884078979492 secs.