Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7752
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttarayā dakṣiṇasyām īśānam āvāhayati // (1.1) Par.?
laukikyā vācottarasyāṃ mīḍhuṣīm // (2.1) Par.?
madhye jayantam // (3.1) Par.?
yathoḍham udakāni pradāya trīn odanān kalpayitvāgnim abhy ānīyottarair upasparśayitvā uttarair yathāsvam odanebhyo hutvā sarvataḥ samavadāyottareṇa yajuṣāgniṃ sviṣṭakṛtam / (4.1) Par.?
uttareṇa yajuṣopasthāyottaraiḥ sahodanāni parṇāny ekaikena dve dve dattvā devasenābhyo daśottarābhyaḥ // (4.2) Par.?
pūrvavad uttaraiḥ // (5.1) Par.?
odanapiṇḍaṃ saṃvṛtya parṇapuṭe 'vadhāyottareṇa yajuṣā vṛkṣa āsajati // (6.1) Par.?
atra rudrān japet // (7.1) Par.?
prathamottamau vā // (8.1) Par.?
abhita etam agniṃ gāḥ sthāpayati yathaitā dhūmaḥ prāpnuyāt // (9.1) Par.?
tā gandhair darbhagrumuṣṭināvokṣati vṛṣāṇam evāgre // (10.1) Par.?
gavāṃ mārge 'nagnau kṣetrasya patiṃ jayate // (11.1) Par.?
īśānavad āvāhanam // (12.1) Par.?
caturṣu saptasu vā parṇeṣu nāmādeśaṃ dadhāti // (13.1) Par.?
kṣipraṃ yajeta pāko devaḥ // (14.1) Par.?
uttarābhyām upatiṣṭhate // (15.1) Par.?
sthālīpākaṃ brāhmaṇān bhojayet // (16.1) Par.?
kṣaitrapatyaṃ prāśnanti ye sanābhayo bhavanti // (17.1) Par.?
yathā vaiṣāṃ kuladharmaḥ syāt // (18.1) Par.?
Duration=0.063334941864014 secs.