Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12506
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭame varṣe brāhmaṇam upanayet // (1) Par.?
garbhāṣṭame vā // (2) Par.?
ekādaśe kṣatriyam // (3) Par.?
dvādaśe vaiśyam // (4) Par.?
ā ṣoḍaśād brāhmaṇasyānatītaḥ kālaḥ // (5) Par.?
ā dvāviṃśāt kṣatriyasya // (6) Par.?
ā caturviṃśād vaiśyasya // (7) Par.?
ata ūrdhvaṃ patitasāvitrīkā bhavanti // (8) Par.?
nainān upanayen nādhyāpayen na yājayen na ebhir vyavahareyuḥ // (9) Par.?
alaṃkṛtaṃ kumāraṃ kuśalīkṛtaśirasam ahatena vāsasā saṃvītam aiṇeyena vājinena brāhmaṇaṃ rauraveṇa kṣatriyam ājena vaiśyam // (10) Par.?
yadi vāsāṃsi vasīran raktāni vasīran kāṣāyaṃ brāhmaṇo māñjiṣṭhaṃ kṣatriyo hāridraṃ vaiśyaḥ // (11) Par.?
teṣām mekhalā mauñjī brāhmaṇasya dhanurjyā kṣatriyasyāvī vaiśyasya // (12) Par.?
teṣāṃ daṇḍāḥ pālāśo brāhmaṇasyaudumbaraḥ kṣatriyasya bailvo vaiśyasya // (13) Par.?
Duration=0.020293951034546 secs.