Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sāvitrī, upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12511
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mantreṇa haike 'gnaye samidham āhārṣaṃ bṛhate jātavedase / (1.1) Par.?
tayā tvam agne vardhasva samidhā brahmaṇā vayaṃ svāheti // (1.2) Par.?
samidham ādhāyāgnim upaspṛśya mukhaṃ nimārṣṭi tris tejasā mā samanajmīti // (2.1) Par.?
tejasā hy evātmānaṃ samanaktīti vijñāyate // (3.1) Par.?
mayi medhām mayi prajām mayyagnis tejo dadhātu / (4.1) Par.?
mayi medhām mayi prajām mayīndra indriyaṃ dadhātu / (4.2) Par.?
mayi medhām mayi prajām mayi sūryo bhrājo dadhātu / (4.3) Par.?
yat te 'gne tejas tenāhaṃ tejasvī bhūyāsam / (4.4) Par.?
yat te 'gne varcas tenāhaṃ varcasvī bhūyāsam / (4.5) Par.?
yat te 'gne haras tenāhaṃ harasvatī bhūyāsam ityupasthāya jānvācyopasaṃgṛhya brūyād adhīhi bho sāvitrīṃ bho anubrūhīti // (4.6) Par.?
tasya vāsasā pāṇibhyāṃ ca pāṇī saṃgṛhya sāvitrīm anvāha paccho 'rdharcaśaḥ sarvām // (5.1) Par.?
yathāśakti vācayīta // (6.1) Par.?
hṛdayadeśe 'sya ūrdhvāṅguliṃ pāṇim upadadhāti mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te 'stu / (7.1) Par.?
mama vācam ekavrato juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti // (7.2) Par.?
Duration=0.032436847686768 secs.