Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): madhuparka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12520
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛtvijo vṛtvā madhuparkam āharet // (1.1) Par.?
snātakāyopasthitāya // (2.1) Par.?
rājñe ca // (3.1) Par.?
ācāryaśvaśurapitṛvyamātulānāṃ ca // (4.1) Par.?
dadhani madhv ānīya // (5.1) Par.?
sarpir vā madhvalābhe // (6.1) Par.?
viṣṭaraḥ pādyam arghyam ācamanīyaṃ madhuparko gaur ity eteṣāṃ tris trir ekaikaṃ vedayante // (7.1) Par.?
ahaṃ varṣma sajātānāṃ vidyutām iva sūryaḥ / (8.1) Par.?
idaṃ tam adhitiṣṭhāmi yo mā kaścābhidāsatīty udagagre viṣṭara upaviśet // (8.2) Par.?
ākramya vā // (9.1) Par.?
pādau prakṣālāpayīta // (10.1) Par.?
dakṣiṇam agre brāhmaṇāya prayacchet // (11.1) Par.?
savyaṃ śūdrāya // (12.1) Par.?
prakṣālitapādo 'rghyam añjalinā pratigṛhyāthācamanīyena ācāmaty amṛtopastaraṇam asīti // (13.1) Par.?
madhuparkam āhriyamāṇam īkṣate mitrasya tvā cakṣuṣā pratīkṣa iti // (14.1) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti tad añjalinā pratigṛhya savye pāṇau kṛtvā madhu vātā ṛtāyata iti tṛcenāvekṣya anāmikayā cāṅguṣṭhena ca triḥ pradakṣiṇam āloḍya vasavas tvā gāyatreṇa chandasā bhakṣayantv iti purastānnimārṣṭi // (15.1) Par.?
rudrāstvā traiṣṭubhena chandasā bhakṣayantv iti dakṣiṇataḥ // (16.1) Par.?
ādityāstvā jāgatena chandasā bhakṣayantv iti paścāt // (17.1) Par.?
viśve tvā devā ānuṣṭubhena chandasā bhakṣayantv ity uttarataḥ // (18.1) Par.?
bhūtebhyastveti madhyāttrirudgṛhya // (19.1) Par.?
virājo doho 'sīti prathamaṃ prāśnīyāt // (20.1) Par.?
virājo doham aśīya iti dvitīyam // (21.1) Par.?
mayi dohaḥ padyāyai virāja iti tṛtīyam // (22.1) Par.?
na sarvam // (23.1) Par.?
na tṛptiṃ gacchet // (24.1) Par.?
brāhmaṇāya udaṅ ucchiṣṭaṃ prayacchet // (25.1) Par.?
alābhe 'psu // (26.1) Par.?
sarvaṃ vā // (27.1) Par.?
athācamanīyenānvācāmaty amṛtāpidhānam asīti // (28.1) Par.?
satyaṃ yaśaḥ śrīr mayi śrīḥ śrayatām iti dvitīyam // (29.1) Par.?
ācāntodakāya gāṃ vedayante // (30.1) Par.?
hato me pāpmā pāpmā me hata iti japitvoṃ kuruteti kārayiṣyan // (31.1) Par.?
mātā rudrāṇāṃ duhitā vasūnām iti japitvom utsṛjatety utsrakṣyan // (32.1) Par.?
nāmāṃso madhuparko bhavati bhavati // (33.1) Par.?
Duration=0.063955068588257 secs.