Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4509
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saptadhātu
svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam / (1.1) Par.?
dhātavaḥ sapta vijñeyā aṣṭamaḥ kvāpi pāradaḥ // (1.2) Par.?
aṣṭadhātu
svarṇaṃ tāraṃ ca tāmraṃ ca vaṅgo nāgastu pañcamaḥ / (2.1) Par.?
rītikā ca tathā ghoṣo lohaṃ cetyaṣṭa dhātavaḥ // (2.2) Par.?
sāmānyadhātuśodhana
taile takre gavāṃ mūtre kāñjike ca kulatthake / (3.1) Par.?
saptadhā taptanirvāpāt sarvalohaṃ viśudhyati // (3.2) Par.?
atha saptadhātuvarṇāḥ
svarṇaṃ campakavarṇābhaṃ kṛṣṇatvaṃ tāratāmrayoḥ / (4.1) Par.?
kāṃsyaṃ dhūsaravarṇaṃ syānnāgaḥ pārāvataprabhaḥ // (4.2) Par.?
vaṅgaṃ śubhratvamāyāti tīkṣṇaṃ jambūphalopamam / (5.1) Par.?
abhrakaṃ ceṣṭikābhaṃ syāddhātūnāṃ varṇanirṇayaḥ // (5.2) Par.?
śilārkadugdhagandhakairyutāśca sapta dhātavaḥ / (6.1) Par.?
puṭaiśca dvādaśaiḥ paraṃ vrajanti bhasmatāṃ sadā // (6.2) Par.?
svarṇa
dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham / (7.1) Par.?
tāraśulvotthitaṃ snigdhaṃ mṛdu hema gurūttamam // (7.2) Par.?
śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / (8.1) Par.?
dāhe chede sitaṃ śvetaṃ kaṣe laghu ca tattyajet // (8.2) Par.?
svarṇaśodhana
suvarṇamuttamaṃ vahnau vidrutaṃ nikṣipettriśaḥ / (9.1) Par.?
kāñcanāradravaiḥ śuddhaṃ kāñcanaṃ jāyate bhṛśam // (9.2) Par.?
svarṇamāraṇa
kāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet / (10.1) Par.?
cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam // (10.2) Par.?
golakena samaṃ gandhaṃ dattvā caivādharottaram / (11.1) Par.?
śarāvasaṃpuṭe dhṛtvā puṭedviṃśavanotpalaiḥ // (11.2) Par.?
evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate / (12.1) Par.?
svarṇapatrasamaṃ nāgabhasma nimbūvilepitam // (12.2) Par.?
trivāraṃ vai gajapuṭe suvarṇaṃ bhasmatāṃ vrajet / (13.1) Par.?
pārāvatamalair lepyānyathavā kukkuṭodbhavaiḥ // (13.2) Par.?
hemapatrāṇi lepyāni pradadyāduttarottaram / (14.1) Par.?
gandhacūrṇaṃ samaṃ kṛtvā śarāvayutasaṃpuṭe // (14.2) Par.?
pradadyātkukkuṭapadaṃ pañcabhirgomayopalaiḥ / (15.1) Par.?
evaṃ navapuṭaṃ dadyāddaśamaṃ ca mahāpuṭam / (15.2) Par.?
triṃśadvanopalair deyaṃ jāyate hemabhasma tu // (15.3) Par.?
svarṇaguṇāḥ
svarṇaṃ śītaṃ pavitraṃ kṣayavamikasanaśvāsamehāsrapittakṣaiṇyakṣveḍakṣatāsrapradaragadaharaṃ svādu tiktaṃ kaṣāyam / (16.1) Par.?
vṛṣyaṃ medhāgnikāntipradamadhurasaraṃ kārśyahāri tridoṣonmādāpasmāraśūlajvarajayi vapuṣo bṛṃhaṇaṃ netrapathyam // (16.2) Par.?
etad bhasma suvarṇajaṃ madhughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucī / (17.1) Par.?
ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ gadaharaṃ duṣṭagrahaṇyādihṛt // (17.2) Par.?
balaṃ ca vīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye / (18.1) Par.?
asaukhyakāryeva sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti // (18.2) Par.?
śuddhasvarṇadalaguṇāḥ
śuddhaṃ svarṇadalaṃ samastaviṣahṛcchūlāmlapittāpahaṃ hṛdyaṃ puṣṭikaraṃ kṣayavraṇaharaṃ kāyāgnimāndyaṃ jayet / (19.1) Par.?
hikkānāhaharaṃ paraṃ kaphaharaṃ nṛṇāṃ hitaṃ sarvadā tattadrogaharānupānasahitaṃ sarvāmayadhvaṃsanam // (19.2) Par.?
raupya
guru snigdhaṃ mṛdu śvetaṃ dāhe chede ca yatkṣamam / (20.1) Par.?
varṇāgryaṃ candravatsvacchaṃ tāramatra guṇānvitam // (20.2) Par.?
kṛtrimaṃ kaṭhinaṃ rūkṣaṃ raktapītadalaṃ laghu / (21.1) Par.?
dāhe chede ca yannaṣṭaṃ rūpye doṣā daśa smṛtāḥ // (21.2) Par.?
raupyaśodhana
pattrīkṛtaṃ tu rajataṃ saṃtaptaṃ jātavedasi / (22.1) Par.?
nirvāpitamagastyasya rase vāratrayaṃ śuci // (22.2) Par.?
tārapatrāṇi sūkṣmāṇi kṛtvā tattulyayoḥ pṛthak / (23.1) Par.?
sūtagandhakayos tulyatālayoḥ khalvasaṃsthayoḥ // (23.2) Par.?
kalkaṃ kṛtvā kumāryadbhistena tāni pralepayet / (24.1) Par.?
śarāvasaṃpuṭe ruddhaṃ triṃśadvanyopalaiḥ puṭet / (24.2) Par.?
evaṃ rajatamāpnoti mṛtiṃ vāradvayena vai // (24.3) Par.?
raupyaśodhana (2)
vidhāya piṣṭaṃ sūtena rajatasyātha melayet / (25.1) Par.?
tālagandhaṃ samaṃ paścānmardayennimbukadravaiḥ / (25.2) Par.?
dvitraiḥ puṭairbhavedbhasma yojyametadrasādiṣu // (25.3) Par.?
raupyamāraṇa
mākṣikaṃ daradanimbujaplutaṃ sūkṣmaraupyadalasaṃcayaṃ puṭet / (26.1) Par.?
dvitrivāramatha bhasmatāṃ vrajet pātakaugha iva śaṅkarasmṛteḥ // (26.2) Par.?
raupyaguṇāḥ
tāraṃ śītakaṣāyamamlamadhuraṃ doṣatrayacchedanaṃ snigdhaṃ dīpanamakṣikukṣigadajiddāhaṃ viṣādiṃ haret / (27.1) Par.?
medodbhedi madātyayātyayakaraṃ kāṃtyāyurārogyakṛd yakṣmāpasmṛtiśūlapāṇḍupalitaplīhajvaraghnaṃ saram // (27.2) Par.?
aśuddhaṃ rajataṃ kuryātpāṇḍukaṇḍūgalagrahān / (28.1) Par.?
vibandhaṃ vīryanāśaṃ ca balahāniṃ śirorujam // (28.2) Par.?
tāmra
na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / (29.1) Par.?
eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // (29.2) Par.?
bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ / (30.1) Par.?
aruciścittasaṃtāpa ete doṣā viṣopamāḥ / (30.2) Par.?
tasmātsaṃśodhayettāmraṃ taddoṣavinivṛttaye // (30.3) Par.?
tāmraśodhana
vajrīdugdhaiḥ salavaṇaistāmrapatraṃ vilepayet / (31.1) Par.?
agnau saṃtāpya nirguṇḍīrasaiḥ saṃsecayettriśaḥ / (31.2) Par.?
snuhyarkakṣīrasecairvā śulbaśuddhiḥ prajāyate // (31.3) Par.?
gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / (32.1) Par.?
sāmlakṣāreṇa saṃśuddhiṃ tāmraṃ prāpnoti sarvathā // (32.2) Par.?
tāmramāraṇa
cūrṇaṃ śuddhasya tāmrasya samasūtaṃ vimardayet / (33.1) Par.?
khalve jambīranīreṇa tayostulyaṃ tu gandhakam / (33.2) Par.?
dinaṃ gajapuṭe pācyaṃ tāmrabhasma prajāyate // (33.3) Par.?
tilaparṇīrasais tāmrapatrāṇi parilepayet / (34.1) Par.?
śubhravarṇaṃ bhavetkṣipraṃ nātra kāryā vicāraṇā // (34.2) Par.?
śuddhatāmrasya patrāṇi śuktidvayamitāni ca / (35.1) Par.?
trapu śuktimitaṃ tena veṣṭayitvātha tāni tu // (35.2) Par.?
yāmaṃ paced ghaṭīyantre yadā trapumayaṃ tadā / (36.1) Par.?
tatsvāṅgaśītaṃ niṣkāsya bhakṣayed vallasaṃmitam // (36.2) Par.?
śṛṅgaverayavakṣāraśoṣaṇaistannihanti ca / (37.1) Par.?
kaphāmayāruciplīhnas traputāmram idaṃ kṣaṇāt // (37.2) Par.?
somanāthatāmra
śulbatulyena sūtena balinā tatsamena ca / (38.1) Par.?
tadardhāṃśena tālena śilayā ca tadardhayā // (38.2) Par.?
vidhāya kajjalīṃ ślakṣṇāṃ sūkṣmakajjalasaṃnibhām / (39.1) Par.?
kajjalyā tāmrapatrāṇi paryāyeṇa vilepayet // (39.2) Par.?
yantrādhyāyavinirdiṣṭavālukāyantragaṃ pacet / (40.1) Par.?
prapacedyugayāmaṃ tu svāṅgaśītaṃ samuddharet // (40.2) Par.?
tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ tallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / (41.1) Par.?
gulmaplīhakṣayāgnisādasadanaṃ śvāsaṃ ca kāsaṃ tathā duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ tatsomanāthābhidham // (41.2) Par.?
nepālaṃ samarudrabījam asuras tulyas tayos tālakas tasyārdhārdhaśilāṃ vidhāya vidhinā ślakṣṇāṃ parāṃ kajjalīm / (42.1) Par.?
liptvā tāmradalānyadhordhvamanayā bhāṇḍe pacedyāmakaṃ yantrādhyāyasamuktaśāstravidhinā tatsvāṅgaśītaṃ haret // (42.2) Par.?
ṣāmānyatāmraguṇāḥ
tāmraṃ śītaṃ nihanyād vraṇakṛmijaṭharānāhasaṃplīhapāṇḍuśvāsaṃśleṣmāsravātakṣayapavanagadaṃ śūlayugmaṃ ca gulmam / (43.1) Par.?
kuṣṭhānyaṣṭādaśāpi smarabalarucikṛdraktamedo'mlapittacchedi proktaṃ tvaśuddhaṃ krimim udaragadādhmānakuṣṭhādi kuryāt // (43.2) Par.?
rītikāṃsya
rītikā dvividhā jñeyā tatrādyā rājarītikā / (44.1) Par.?
kākatuṇḍī dvitīyā sā tayorādyā guṇādhikā // (44.2) Par.?
saṃtaptā kāñjike kṣiptā tāmrā syādrājarītikā / (45.1) Par.?
kākatuṇḍī tu kṛṣṇā syānnāsau sevyā vijānatā // (45.2) Par.?
kāṃsyaṃ ca dvividhaṃ proktaṃ puṣpatailikabhedataḥ / (46.1) Par.?
puṣpaṃ śvetatamaṃ tatra tailikaṃ kapiśaprabham // (46.2) Par.?
etayoḥ prathamaṃ śreṣṭhaṃ saṃsevyaṃ rogaśāntaye / (47.1) Par.?
rājarītistathā ghoṣaṃ tāmravacchodhayed bhiṣak // (47.2) Par.?
tāmravanmāraṇaṃ cāpi tayoruktaṃ bhiṣagvaraiḥ / (48.1) Par.?
rītikāyugalaṃ rūkṣaṃ satiktaṃ lavaṇaṃ saram / (48.2) Par.?
śodhanaṃ pāṇḍurogaghnaṃ krimighnaṃ lekhanaṃ himam // (48.3) Par.?
kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram / (49.1) Par.?
rūkṣaṃ guru ca cakṣuṣyaṃ kaphapittaharaṃ param // (49.2) Par.?
muṇḍaṃ tīkṣṇaṃ tathā kāntamiti lohaṃ tridhā smṛtam / (50.1) Par.?
muṇḍācchatādhikaṃ tīkṣṇaṃ tīkṣṇātkāntaṃ śatādhikam // (50.2) Par.?
muṇḍaṃ tu vartulaṃ bhūmau parvateṣu ca jāyate / (51.1) Par.?
gajabalyādi tīkṣṇaṃ syātkāntaṃ cumbakasambhavam // (51.2) Par.?
yatrāṅgaṃ dṛśyate lohe tīkṣṇaṃ lohaṃ taduttamam / (52.1) Par.?
kāsīsāmalakalkākte lohe'ṅgaṃ dṛśyate mukham // (52.2) Par.?
kāntalakṣaṇa
yatpātrasthe prasarati jale tailabindurna datto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / (53.1) Par.?
pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmiṃ dagdhāṅgāḥ syuḥ sajalacaṇakāḥ kāntalohaṃ taduktam // (53.2) Par.?
lohaśodhana
śaśaraktena saṃliptaṃ kiṃcārkapayasāyasaḥ / (54.1) Par.?
dalaṃ hutāśane dhmātaṃ siktaṃ traiphalavāriṇā / (54.2) Par.?
evaṃ triśaḥ kṛte lohaṃ śuddhim āpnotyasaṃśayam // (54.3) Par.?
kvāthyamaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam / (55.1) Par.?
tatkvāthe pādaśeṣe tu lohasya palapañcakam // (55.2) Par.?
kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet / (56.1) Par.?
evaṃ pralīyate dhāturgirijo lohasambhavaḥ // (56.2) Par.?
lohamāraṇa
lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / (57.1) Par.?
madhyamaṃ mūlikābhiśca kaniṣṭhaṃ gandhakādibhiḥ // (57.2) Par.?
śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ / (58.1) Par.?
dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā // (58.2) Par.?
yāmadvayaṃ tasya golaṃ saṃveṣṭyairaṇḍajairdalaiḥ / (59.1) Par.?
tataḥ sūtreṇa sambadhya sthāpayettāmrasaṃpuṭe // (59.2) Par.?
mudrayedvadanaṃ tasya mṛdā saṃśoṣya tatpunaḥ / (60.1) Par.?
tridinaṃ dhānyarāśisthaṃ tata uddhṛtya mardayet // (60.2) Par.?
rajastadvastragalitaṃ nīre tarati haṃsavat / (61.1) Par.?
somāmṛtābhidham idaṃ lohabhasma prakīrtitam // (61.2) Par.?
lohamāraṇa (2)
dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet / (62.1) Par.?
kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpunaḥ // (62.2) Par.?
śarāvasaṃpuṭe kṛtvā puṭedgajapuṭena vai / (63.1) Par.?
saptadhaivaṃ kṛtaṃ loharajo vāritaraṃ bhavet // (63.2) Par.?
lohamāraṇa (3)
lohacūrṇaṃ palaṃ khalve sārakasya palaṃ tathā / (64.1) Par.?
aśvagandhāpalaṃ cāpi sarvamekatra mardayet // (64.2) Par.?
kumāryadbhirdinaṃ paścādgolakaṃ rubupatrakaiḥ / (65.1) Par.?
saṃveṣṭya ca mṛdā liptvā puṭedgajapuṭe pacet // (65.2) Par.?
svāṅgaśītaṃ samuddhṛtya sindūrābhamayorajaḥ / (66.1) Par.?
mṛtaṃ vāritaraṃ grāhyaṃ sarvakāryakaraṃ param // (66.2) Par.?
lohamāraṇa (4)
dāḍimīpatrajarasairlohacūrṇaṃ ca bhāvitam / (67.1) Par.?
ātape saptadhā tena punargajapuṭadvayam // (67.2) Par.?
itthaṃ kṛtaṃ ca tadbhasma śuddhaṃ vāritaraṃ bhavet / (68.1) Par.?
yojayetsarvarogeṣu satyaṃ guruvaco yathā // (68.2) Par.?
lohamāraṇa (5)
gṛhītvā tīkṣṇajaṃ cūrṇaṃ tathaiva ca gavāṃ dadhi / (69.1) Par.?
ekatra kārayed bhāṇḍe yāvacchoṣatvam āpnuyāt // (69.2) Par.?
uddhṛtya gālayedagnau triphalāyāḥ puṭatrayam / (70.1) Par.?
deyaṃ vāritaraṃ sadyo jāyate nātra saṃśayaḥ // (70.2) Par.?
lohamāraṇa
ekabhāgaṃ lohacūrṇaṃ tatsamo navasāgaraḥ / (71.1) Par.?
kiṃcittaptodakaṃ grāhyaṃ sarvaṃ vastre nibadhya ca // (71.2) Par.?
yāmānte gharṣayetpāṇau sadyo vāritaraṃ bhavet / (72.1) Par.?
yojayetsarvarogeṣu sarvarogānutpattaye // (72.2) Par.?
iron:: checking the vāritara state
sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mitrapañcakaiḥ / (73.1) Par.?
ityevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet // (73.2) Par.?
pañcamitra
madhuguḍaghṛtaguṃjāṭaṃkaṇaṃ pañcamitram / (74.1) Par.?
lohamāraṇa
raktikāghṛtaṃ lākṣayā yutaṃ kṣaudramiśritaṃ ṭaṅkaṇānvitam / (74.2) Par.?
ūrṇayā tathā dhmātatāṃ gatāḥ saptadhātavo yānti jīvatām // (74.3) Par.?
gandhakaṃ cotthitaṃ lohaṃ tulyaṃ khalve vimardayet / (75.1) Par.?
dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet / (75.2) Par.?
ityevaṃ sarvalohānāṃ kartavyaṃ tannirutthitam // (75.3) Par.?
lohaguṇāḥ
kāntaṃ tu śītaṃ madhuraṃ kaṣāyamāyuṣkaraṃ dhātuvivardhanaṃ ca / (76.1) Par.?
hanyāt tridoṣavraṇamehakuṣṭhaplīhodaragranthiviṣakrimīṃśca // (76.2) Par.?
pāṇḍuṃ pīḍayati kṣayaṃ kṣapayati kṣaiṇyaṃ kṣiṇoti kṣaṇāt kāsaṃ nāśayati bhramaṃ śamayati śleṣmāmayān khādati / (77.1) Par.?
asraṃ gulmasaśūlapīnasavamiśvāsapramehārucīr āśūnmūlayati prakampanaharaṃ lohaṃ himaṃ cākṣuṣam // (77.2) Par.?
śuddhaṃ pittakaphānilamohaṃ hanti hitaṃ śivaśaktyā loham / (78.1) Par.?
pāṇḍugadāmayaśūlavināśi proktam aśuddhaṃ rogavikāsi // (78.2) Par.?
ye guṇā mṛtarūpyasya te guṇāḥ kāntabhasmanaḥ / (79.1) Par.?
kāntābhāve pradātavyaṃ rūpyamityāha bhairavaḥ // (79.2) Par.?
kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / (80.1) Par.?
madyamamlarasaṃ caiva tyajellohasya sevakaḥ // (80.2) Par.?
matsyaṃ jīvakavārtākamāṣaṃ ca kāravellakam / (81.1) Par.?
vyāyāmaṃ tīkṣṇakaṃ madyaṃ tailāmlaṃ dūratasyajet // (81.2) Par.?
vallaṃ vallārdhamānaṃ ca yathāyogena yojayet / (82.1) Par.?
triphalā lohacūrṇaṃ ca valīpalitanāśanam // (82.2) Par.?
vyoṣaṃ bhārgī ca madhunā lohaṃ dhāturujāpaham / (83.1) Par.?
kajjalīmadhukṛṣṇābhyāṃ śleṣmaroganivāraṇam // (83.2) Par.?
śarkarā ca caturjātaṃ raktapittarujāpaham / (84.1) Par.?
punarnavā ca gokṣīrair balavṛddhikaraṃ param // (84.2) Par.?
punarnavārasenaiva pāṇḍuroganiṣūdanam / (85.1) Par.?
haridrā lohacūrṇaṃ ca pippalī madhunā saha / (85.2) Par.?
viṃśatiṃ ca pramehāṇāṃ nāśayennātra saṃśayaḥ // (85.3) Par.?
śilājatusamāyuktaṃ mūtrakṛcchranivāraṇam / (86.1) Par.?
vāsakaḥ pippalī drākṣā lohaṃ ca madhunā saha // (86.2) Par.?
guṭikāṃ bhakṣayetprātaḥ pañcakāsanivāraṇam / (87.1) Par.?
tāmbūlena samāyuktaṃ bhakṣayellohamuttamam // (87.2) Par.?
agnidīptikaraṃ vṛṣyaṃ dehakāntivivardhanam / (88.1) Par.?
kimatra bahunoktena dehalohakaraṃ matam // (88.2) Par.?
alpauṣadhaistokapuṭair hīnaṃ gandhakapāradaiḥ / (89.1) Par.?
apakvaṃ lohajaṃ cūrṇam āyuḥkṣayakaraṃ nṛṇām // (89.2) Par.?
maṇḍūrakaraṇa
śatābdamuttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam / (90.1) Par.?
adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam // (90.2) Par.?
akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / (91.1) Par.?
secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ // (91.2) Par.?
cūrṇayitvā tataḥ kvāthair dviguṇais triphalodbhavaiḥ / (92.1) Par.?
āloḍya bharjayed vahnau maṇḍūraṃ jāyate varam // (92.2) Par.?
maṇḍūraṃ śiśiraṃ rucyaṃ pāṇḍuśvayathuśothajit / (93.1) Par.?
halīmakaṃ kāmalāṃ ca plīhānaṃ kumbhakāmalām // (93.2) Par.?
vaṅga
khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / (94.1) Par.?
khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // (94.2) Par.?
dhavalaṃ mṛdulaṃ snigdhaṃ drutadrāvaṃ sagauravam / (95.1) Par.?
niḥśabdaṃ khuravaṅgaṃ syānmiśrakaṃ śyāmaśubhrakam // (95.2) Par.?
vaṅgaśodhana
drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / (96.1) Par.?
viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ // (96.2) Par.?
vaṅgamāraṇa
śāṇamātraṃ bhavedvaṅgaṃ bhujaṃgo raktikāmitaḥ / (97.1) Par.?
kharpare galitaṃ sarvaṃ lohadarvyā vigharṣayet // (97.2) Par.?
praharājjāyate bhasma bhinnakajjalasaṃnibham / (98.1) Par.?
śuklatāṃ yāti tadbhasma tīvrakharparavahninā // (98.2) Par.?
vaṅgamāraṇa
palāśadravayuktena vaṅgapatrāṇi lepayet / (99.1) Par.?
tālena puṭitaṃ bhasma trivāraṃ jāyate dhruvam // (99.2) Par.?
vaṅgamāraṇa (3)
bhallātatailasaṃliptaṃ vaṅgaṃ vastreṇa veṣṭitam / (100.1) Par.?
ciñcāpippalapālāśakāṣṭhāgnau yāti pañcatām // (100.2) Par.?
vaṅgamāraṇa (4)
mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ / (101.1) Par.?
kṣiptvā kṣiptvā caturthāṃśaṃ lohadarvyā vicālayet / (101.2) Par.?
tato dviyāmamātreṇa vaṅgabhasma prajāyate // (101.3) Par.?
atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet / (102.1) Par.?
tato gajapuṭe paktvā punaramlena mardayet // (102.2) Par.?
tālena daśamāṃśena yāmamekaṃ tataḥ puṭet / (103.1) Par.?
evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ tu mriyate dhruvam // (103.2) Par.?
vaṅgaguṇāḥ
vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam / (104.1) Par.?
mehaśleṣmāmayaghnaṃ ca medoghnaṃ krimināśanam // (104.2) Par.?
aśuddhamamṛtaṃ vaṅgaṃ pramehādigadapradam / (105.1) Par.?
gulmahṛdrogaśūlārśaḥkāsaśvāsavamipradam // (105.2) Par.?
nāga
drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / (106.1) Par.?
pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā // (106.2) Par.?
nāgo druto'gnisaṃyogādravidugdhe nipātitaḥ / (107.1) Par.?
sacchidrahaṇḍikāsaṃsthastrivāraṃ śuddhimāpnuyāt // (107.2) Par.?
nāgamāraṇa
aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ / (108.1) Par.?
kṣipennāgaṃ pacetpātre cālayellohacāṭunā // (108.2) Par.?
yāmād bhasma taduddhṛtya bhasmatulyāṃ manaḥśilām / (109.1) Par.?
jambīrairāranālair vā piṣṭvā ruddhvā puṭe pacet // (109.2) Par.?
svāṅgaśaityaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam / (110.1) Par.?
amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe / (110.2) Par.?
evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ // (110.3) Par.?
nāgamāraṇa (2)
manaḥśilāgandhayutāṭarūṣapariplutaṃ nāgadalaṃ vimṛṣṭam / (111.1) Par.?
puṭaistribhiḥ kumbhamitaiḥ prayāti bhasmatvam etat pravadanti tajjñāḥ // (111.2) Par.?
nāgamāraṇa (3)
tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ / (112.1) Par.?
dvātriṃśadbhiḥ puṭairnāgo niruttho jāyate dhruvam // (112.2) Par.?
nāgaguṇāḥ
atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham / (113.1) Par.?
pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // (113.2) Par.?
aśuddhaḥ kurute nāgaḥ pramehakṣayakāmalāḥ / (114.1) Par.?
tasmātsaṃśuddha evāyaṃ māraṇīyo bhiṣagvaraiḥ // (114.2) Par.?
upadhātavaḥ
abhrakaṃ mākṣikaṃ tālaṃ śilā nīlāñjanaṃ tathā / (115.1) Par.?
tutthakaṃ rasakaṃ caiva proktāḥ saptopadhātavaḥ // (115.2) Par.?
abhraka
śuklaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ caiva yathākramam / (116.1) Par.?
pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham // (116.2) Par.?
dalāni muñcatyanale pinākaṃ bhekaṃ svarāvaṃ kurute'nalastham / (117.1) Par.?
phūtkāraṃ rāvaṃ bhujagaḥ karoti hyavikriyaṃ vahnigataṃ suvajram // (117.2) Par.?
pinākaṃ kurute kuṣṭhaṃ darduraṃ mṛtyudāyakam / (118.1) Par.?
nāgaṃ bhagandaraṃ kuryād vajrābhraṃ gadavṛndajit // (118.2) Par.?
abhrakaśodhana
prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam / (119.1) Par.?
nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale / (119.2) Par.?
triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ // (119.3) Par.?
abhraśodhana (2)
kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / (120.1) Par.?
bhinnapatraṃ tataḥ kṛtvā taṇḍulīyāmlayordravaiḥ // (120.2) Par.?
bhāvayed aṣṭayāmaṃ tu hyevaṃ śudhyati cābhrakam // (121) Par.?
dhānyābhraka
pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale / (122.1) Par.?
trirātraṃ sthāpayennīre tat klinnaṃ mardayetkaraiḥ // (122.2) Par.?
kambalād galitaṃ sūkṣmaṃ vālukāsadṛśaṃ ca yat / (123.1) Par.?
taddhānyābhramiti proktamatha māraṇasiddhaye // (123.2) Par.?
abhramāraṇa
kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet / (124.1) Par.?
arkakṣīrairdinaṃ khalve cakrākāraṃ ca kārayet // (124.2) Par.?
veṣṭayed arkapatraiśca samyaggajapuṭe pacet / (125.1) Par.?
punarmardyaṃ punaḥ pācyaṃ saptavāraṃ punaḥ punaḥ // (125.2) Par.?
tato vaṭajaṭākvāthais tadvad deyaṃ puṭatrayam / (126.1) Par.?
mriyate nātra saṃdehaḥ sarvarogeṣu yojayet // (126.2) Par.?
tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / (127.1) Par.?
ghṛte jīrṇe tadabhraṃ tu sarvarogeṣu yojayet // (127.2) Par.?
dhānyābhrakaṃ ravikṣīrai ravimūladraveṇa vā / (128.1) Par.?
piṣṭvā piṣṭvā puṭetpākātsaptadhā mriyate'bhrakaḥ // (128.2) Par.?
abhramāraṇa (2)
dhānyābhraṃ meghanādaiḥ kadalighanajalaiṣṭaṅkaṇāṅkolatoyaiḥ khalve saṃmardya gāḍhaṃ tadanu gajapuṭāndvādaśaivaṃ pradadyāt / (129.1) Par.?
mīnākṣībhṛṅgatoyaistriphalajalayutairmardayetsaptavāraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭātpañcatāṃ yāti meghaḥ // (129.2) Par.?
abhramāraṇa (3)
dugdhatrayaṃ kumāryambu gajamūtraṃ nṛmūtrakam / (130.1) Par.?
vaṭabhṛṅgam ajāraktam ebhir abhraṃ sumarditam / (130.2) Par.?
śatadhā puṭitaṃ bhasma jāyate padmarāgavat // (130.3) Par.?
abhramāraṇa (4)
dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam / (131.1) Par.?
tadvatpunarnavānīraiḥ kāsamardarasaistathā // (131.2) Par.?
nāgavallīdalaiḥ sarpiḥkṣīrairdeyaṃ pṛthak pṛthak / (132.1) Par.?
dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ // (132.2) Par.?
dattvā puṭatrayaṃ paścāt tripuṭaṃ musalīdravaiḥ / (133.1) Par.?
trirgokṣurakaṣāyeṇa triḥ puṭed vānarīrasaiḥ // (133.2) Par.?
mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣajaiḥ / (134.1) Par.?
rasaiḥ puṭettato dhenukṣīrādekaṃ puṭaṃ mṛdu // (134.2) Par.?
dadhnā ghṛtena madhunā svacchayā sitayā tathā / (135.1) Par.?
ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet // (135.2) Par.?
abhramāraṇa (5)
dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca / (136.1) Par.?
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / (136.2) Par.?
svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet // (136.3) Par.?
abhraguṇāḥ
niścandrakaṃ bhajettattu śuddhadehe rasāyanam / (137.1) Par.?
sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat // (137.2) Par.?
abhra:: amṛtīkaraṇa
varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdiksamāṃśakam / (138.1) Par.?
mṛdvagninā pacellehyam amṛtīkaraṇaṃ tvidam // (138.2) Par.?
vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakoṣṭhāmayān / (139.1) Par.?
ārtiśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharam mandāgniṃ jaṭharavyathāṃ vijayate khaṃ hanti sarvāmayān // (139.2) Par.?
gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnaṃ prajñābodhi praśamitajaraṃ vṛṣyamāyuṣyamagryam / (140.1) Par.?
balyaṃ snigdhaṃ rucidamakaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛdvyoma sūtendrabandhi // (140.2) Par.?
kṣārāmlaṃ vidalaṃ kolaṃ karkaṭāṃ kāravellakam / (141.1) Par.?
vṛntākaṃ ca karīraṃ ca tailaṃ cābhre vivarjayet // (141.2) Par.?
abhrakaṃ ca niśāyuktaṃ pippalī madhunā saha / (142.1) Par.?
viṃśatiṃ ca pramehāṇāṃ nāśayennātra saṃśayaḥ // (142.2) Par.?
abhrakaṃ hemasaṃyuktaṃ kṣayarogavināśanam / (143.1) Par.?
raupyahemābhrakaṃ caiva dhātuvṛddhikaraṃ param // (143.2) Par.?
abhrakaṃ ca harītakyā guḍena saha yojitam / (144.1) Par.?
elāśarkarayā yuktaṃ raktapittavināśanam // (144.2) Par.?
trikaṭu triphalāṃ caiva cāturjātaṃ saśarkaram / (145.1) Par.?
madhunā lehayetprātaḥ kṣayārśaḥpāṇḍunāśanam // (145.2) Par.?
guḍūcīsattvakhaṇḍābhyāṃ miśritaṃ mehanāśanam / (146.1) Par.?
elāgokṣurabhūdhātrīsitāgavyena miśritam // (146.2) Par.?
prātaḥ saṃsevanānnityaṃ mehakṛcchranivāraṇam / (147.1) Par.?
pippalīmadhusaṃyuktaṃ bhramajīrṇajvarāpaham // (147.2) Par.?
madhutriphalayā yuktaṃ dṛṣṭipuṣṭikaraṃ matam / (148.1) Par.?
mūrvāsattvayutaṃ vyoma vraṇānāṃ ca vināśanam // (148.2) Par.?
gokṣīrakṣīrakandābhyāṃ balavṛddhikaraṃ param / (149.1) Par.?
bhallātakayutaṃ vyoma tvarśodoṣanivāraṇam // (149.2) Par.?
nāgaraṃ pauṣkaraṃ bhārgī gaganaṃ madhunā saha / (150.1) Par.?
aśvagandhāyutaṃ khādedvātavyādhinivāraṇam // (150.2) Par.?
cāturjātaṃ sitā cābhraṃ pittaroganivāraṇam / (151.1) Par.?
kaṭphalaṃ pippalī kṣaudraṃ śleṣmaroganivāraṇam // (151.2) Par.?
sarvakṣārayutaṃ cābhramagnivṛddhikaraṃ param / (152.1) Par.?
mūtrāghātaṃ mūtrakṛcchramaśmarīmapi nāśayet // (152.2) Par.?
vijayārasasaṃyuktaṃ śukrastambhakaraṃ param / (153.1) Par.?
lavaṅgamadhusaṃyuktaṃ dhātuvṛddhikaraṃ param // (153.2) Par.?
gokṣīraṃ śarkarāyuktaṃ pittarogavināśanam / (154.1) Par.?
abhrakaṃ vidhisaṃyuktaṃ pathyayogena yojitam // (154.2) Par.?
valīpalitanāśaḥ syājjīvecca śaradāṃ śatam / (155.1) Par.?
vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍusaṃgrahaṇikāśūlaṃ ca kuṣṭhāmayam / (155.2) Par.?
sarvaśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ pariharecchleṣmāmayān niścitam // (155.3) Par.?
nātaḥparataraṃ kiṃcijjarāmṛtyuvināśanam // (156) Par.?
svarṇamākṣika
svarṇavarṇaṃ guru snigdhamīṣan nīlacchavicchaṭam / (157.1) Par.?
kaṣe kanakavadghṛṣṭaṃ tadvaraṃ hemamākṣikam // (157.2) Par.?
aśuddhaṃ mākṣikaṃ kuryādāndhyaṃ kuṣṭhaṃ kṣayaṃ krimīn / (158.1) Par.?
śodhanīyaṃ prayatnena tasmāt kanakamākṣikam // (158.2) Par.?
svarṇamākṣikaśodhana
tribhāgaṃ mākṣikaṃ grāhyaṃ caturthāṃśena saindhavam / (159.1) Par.?
jambīrajarasair vāpi bījapūradravaiḥ pacet // (159.2) Par.?
gharṣitaṃ lohapātre ca yāti pātraṃ ca raktatām / (160.1) Par.?
tataḥ śuddhatvam āyāti svarṇamākṣikam īdṛśam // (160.2) Par.?
svarṇamākṣikaśodhana
eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam / (161.1) Par.?
śuddhaṃ vā kadalīkandatoyena ghaṭikādvayam / (161.2) Par.?
taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam // (161.3) Par.?
mākṣikaśodhana
agastipatraniryāsaiḥ śigrumūlaṃ supeṣitam / (162.1) Par.?
tanmadhye puṭitaṃ śuddhaṃ nimbūjāmlena pācitam // (162.2) Par.?
mākṣikamāraṇa
mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet / (163.1) Par.?
urubūkasya tailena tataḥ kāryā sucakrikā // (163.2) Par.?
śarāvasaṃpuṭe kṛtvā puṭedgajapuṭena ca / (164.1) Par.?
dhānyasya tuṣamūrdhvādho dattvā śītaṃ samuddharet / (164.2) Par.?
sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ // (164.3) Par.?
mākṣikamāraṇa (2)
ajāmūtre'thavā taile kaṣāye vā kulatthaje / (165.1) Par.?
takre vā gharṣitaṃ pakvaṃ mriyate svarṇamākṣikam // (165.2) Par.?
mākṣikaguṇāḥ
mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / (166.1) Par.?
kaphapittaharaṃ śītaṃ yogavāhi rasāyanam // (166.2) Par.?
mākṣiko rajatahāṭakaprabhaḥ śodhito'tiguṇadaḥ susevitaḥ / (167.1) Par.?
mehakuṣṭhakṛmiśophapāṇḍutāpasmṛtīr harati so'śmarīṃ jayet // (167.2) Par.?
mandānalatvaṃ balahānim ugrāṃ viṣṭambhatāmanyagadāṃśca duṣṭān / (168.1) Par.?
karoti mālāṃ vraṇapūrvikāṃ ca mākṣīkadhāturgururapyapakvaḥ // (168.2) Par.?
mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / (169.1) Par.?
durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ // (169.2) Par.?
tāramākṣika
kāṃsyavattāramākṣīkaṃ kaṣe ghṛṣṭaṃ tu rūpyavat / (170.1) Par.?