UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5189
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tasya cokto vyastaḥ samasto vā bhedo'yaṃ jāraṇāyāṃ sakaladhātubhakṣaṇārthaṃ pāradasya mukharūpo bhavatītyāha ekadvitrīti // (1)
Par.?
kevalabhrāmakasattvasya prathamaṃ yathāvidhijāraṇenāpi pāradasya mukhaṃ bhavati // (2)
Par.?
tataḥ pāradaḥ sarvāṃllohādīn grasati // (3)
Par.?
ata ekabhedo'pi kaścitpāradamukhaṃ bhavati // (4)
Par.?
yasya tad ekamukham // (5)
Par.?
bhrāmakacumbakayoḥ sattvadvayasyaikīkṛtasya yathāvidhijāraṇena pāradamukhaṃ kṛtaṃ cet saṃyuktabhedadvayaviśiṣṭaṃ tat kāntaṃ dvimukham ucyate // (6)
Par.?
evam evārthastrimukhādau bodhyaḥ // (7)
Par.?
vijātīyadravyagrāsāntarasahitam apyetat prathamaṃ jāritaṃ cenmukhaṃ bhavatītyataḥ sarvatomukham ityuktam // (8) Par.?
sajātīyavijātīyavyastasamastaṃ bhedaviśiṣṭam etanmukhaṃ bhavatītyarthaḥ // (9)
Par.?
Duration=0.055614948272705 secs.