Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4407
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rasendramiva niḥśeṣajarāvyādhivināśanam / (1.1) Par.?
praṇamāmi guruṃ bhaktyā śaṅkaraṃ yogasādhanam // (1.2) Par.?
natvā gurupadadvandvaṃ dṛṣṭvā tantrāṇyanekaśaḥ / (2.1) Par.?
śrīlagopālakṛṣṇena kriyate rasasaṃgrahaḥ // (2.2) Par.?
siddhayogāśca ye kecitkṛtisādhyā bhavanti hi / (3.1) Par.?
ekīkṛtya tu te sarve likhyante yatnato mayā // (3.2) Par.?
alpamātropayogitvād arucer aprasaṅgataḥ / (4.1) Par.?
kṣipram ārogyadāyitvād auṣadhebhyo'dhiko rasaḥ // (4.2) Par.?
sādhyeṣu bheṣajaṃ sarvamīritaṃ tattvavedinā / (5.1) Par.?
asādhyeṣvapi dātavyo raso'taḥ śreṣṭha ucyate // (5.2) Par.?
hato hanti jarāvyādhiṃ mūrchito vyādhighātakaḥ / (6.1) Par.?
baddhaḥ khecaratāṃ dhatte ko'nyaḥ sūtātkṛpākaraḥ // (6.2) Par.?
mercury:: synonyms
rasendraḥ pāradaḥ sūtaḥ sūtarājaśca sūtakaḥ / (7.1) Par.?
śivatejo rasaḥ sapta nāmānyevaṃ rasasya tu // (7.2) Par.?
śivabījaṃ rasaḥ sūtaḥ pāradaśca rasendrakaḥ / (8.1) Par.?
etāni rasanāmāni tathānyāni yathā śive // (8.2) Par.?
mercury:: parīkṣā
antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ / (9.1) Par.?
śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhau // (9.2) Par.?
mercury:: naisargikadoṣa
nāgo vaṅgo malo vahniścāñcalyaṃ ca viṣaṃ giriḥ / (10.1) Par.?
asahyāgnirmahādoṣā nisargāḥ pārade sthitāḥ // (10.2) Par.?
vraṇaṃ kuṣṭhaṃ tathā jāḍyaṃ dāhaṃ vīryasya nāśanam / (11.1) Par.?
maraṇaṃ jaḍatāṃ sphoṭaṃ kurvantyete kramānnṛṇām // (11.2) Par.?
mercury:: śodhana necessary
tasmādrasasya saṃśuddhiṃ vidadhyādbhiṣajāṃ varaḥ / (12.1) Par.?
śuddho'yamamṛtaḥ sākṣāddoṣayukto raso viṣam // (12.2) Par.?
doṣahīno yadā sūtastadā mṛtyujvarāpahaḥ / (13.1) Par.?
śuddho'yamamṛtaḥ sākṣāddoṣayukto raso viṣam // (13.2) Par.?
mercury:: śodhana:: weight of mercury
athātaḥ sampravakṣyāmi pāradasya viśodhanam / (14.1) Par.?
raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam // (14.2) Par.?
pañcāśatpañcaviṃśadvā daśapañcaikameva vā / (15.1) Par.?
palāddhīno na kartavyo rasasaṃskāra uttamaḥ // (15.2) Par.?
śataṃ pañcaśataṃ vāpi pañcaviṃśaddaśaiva ca / (16.1) Par.?
pañcaikaṃ vā palaṃ caiva palārddhaṃ karṣameva ca // (16.2) Par.?
karṣānnyūno na kartavyo rasasaṃskāra uttamaḥ / (17.1) Par.?
prayogeṣu ca sarveṣu yathālābhaṃ prakalpayet // (17.2) Par.?
śubhe'hni viṣṇuṃ paricintya kuryātsamyakkumārīvaṭukārcanaṃ ca / (18.1) Par.?
sulauhapāṣāṇasamudbhave'smin dṛḍhe ca vedāṅguligarbhamātre // (18.2) Par.?
sutaptakhalle nijamantrayuktāṃ vidhāya rakṣāṃ sthirasārabuddhiḥ / (19.1) Par.?
ananyacittaḥ śivabhaktiyuktaḥ samācaretkarma rasasya tajjñaḥ // (19.2) Par.?
aghorebhyo'tha ghorebhyo ghoraghoratarebhyaśca / (20.1) Par.?
sarvebhyaḥ śarva śarvebhyo namaste rudrarūpebhyaḥ // (20.2) Par.?
taptakhalva
ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / (21.1) Par.?
tasyopari sthitaṃ khallaṃ taptakhallamiti smṛtam // (21.2) Par.?
mercury:: nigaḍa for removal of nāgadoṣa
snuhyarkasambhavaṃ kṣīraṃ brahmabījaṃ ca gugguluḥ / (22.1) Par.?
saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ // (22.2) Par.?
ṣoḍaśāṃśair bhiṣakcūrṇair ekatra mardayed rasam / (23.1) Par.?
pratyekaṃ pratyahaṃ dattvā saptavāraṃ vimardayet // (23.2) Par.?
mercury:: śodhana
sorṇair niśeṣṭakādhūmajambīrāmbubhir ā dinam / (24.1) Par.?
marditaḥ kāñjikair dhauto nāgadoṣaṃ rasastyajet // (24.2) Par.?
mercury:: śodhana (kañcukas)
viśālāṅkoṭhacūrṇena vaṅgadoṣaṃ vimuñcati / (25.1) Par.?
rājavṛkṣo malaṃ hanti citrako vahnidūṣaṇam // (25.2) Par.?
cāñcalyaṃ kṛṣṇadhustūraṃ triphalā viṣanāśinī / (26.1) Par.?
kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ // (26.2) Par.?
mercury:: removal of saptakañcuka
pratidoṣaṃ kalāṃśena tattaccūrṇaṃ sakanyakam / (27.1) Par.?
uddhṛtyoṣṇāranālena mṛtpātre kṣālayetsudhīḥ / (27.2) Par.?
evaṃ saṃśodhitaḥ sūtaḥ saptakañcukavarjitaḥ // (27.3) Par.?
mercury:: śodhana
śrīkhaṇḍaṃ devakāṣṭhaṃ ca kākajaṅghājayādravaiḥ / (28.1) Par.?
karkaṭīmūsalīkanyādravaṃ dattvā vimardayet / (28.2) Par.?
dinaikaṃ pātayetpaścāttaṃ śuddhaṃ viniyojayet // (28.3) Par.?
mercury:: śodhana
kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet / (29.1) Par.?
pātayetpātanāyantre samyakśuddho bhaved rasaḥ // (29.2) Par.?
mercury:: śodhana
rasasya dvādaśāṃśena gandhaṃ dattvā vimardayet / (30.1) Par.?
jambīrotthairdravair yāmaṃ pācyaṃ pātanayantrake / (30.2) Par.?
punarmardyaṃ punaḥ pācyaṃ saptavāraṃ viśuddhaye // (30.3) Par.?
mercury:: śodhana
jayantyā vardhamānasya cārdrakasya rasena ca / (31.1) Par.?
vāyasyāścānupūrvyaivaṃ mardanaṃ rasaśodhanam // (31.2) Par.?
eṣāṃ pratyekaśastāvanmardayetsvarasena ca / (32.1) Par.?
yāvacca śuṣkatāṃ yāti saptavāraṃ vicakṣaṇaḥ // (32.2) Par.?
uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ / (33.1) Par.?
sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ / (33.2) Par.?
jāyate śuddhasūto'yaṃ yujyate sarvakarmasu // (33.3) Par.?
mercury:: śodhana
niśeṣṭakādhūmarajo'mlapiṣṭo vikañcukaḥ syāddhi tataśca sorṇaḥ / (34.1) Par.?
varāranālānalakanyakābhiḥ satryūṣaṇābhirmṛditastu sūtaḥ // (34.2) Par.?
mercury:: śodhana
dinaikaṃ mardayetsūtaṃ kumārīsambhavairdravaiḥ / (35.1) Par.?
tathā citrakajaiḥ kvāthairmardayed ekavāsaram / (35.2) Par.?
kākamācīrasaiḥ sārddhaṃ dinamekaṃ tu mardayet // (35.3) Par.?
rasonasvarasaiḥ sūto nāgavallīdalotthitaiḥ / (36.1) Par.?
triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ // (36.2) Par.?
tatastebhyaḥ pṛthakkṛtvā sūtaṃ prakṣālya kāñjikaiḥ / (37.1) Par.?
sarvadoṣavinirmuktaṃ yojayedrasakarmasu // (37.2) Par.?
mercury:: śodhana:: with ūrdhvapātana
bhāgastrayo rasasyārkabhāgamekaṃ vimardayet / (38.1) Par.?
jambīradravayogena yāvad āyāti piṇḍatām // (38.2) Par.?
tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / (39.1) Par.?
kṛtvālavālakaṃ vāpi tataḥ sūtaṃ samuddharet / (39.2) Par.?
ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane // (39.3) Par.?
mercury:: adhaḥpātana
navanītāhvayaṃ gandhaṃ ghṛṣṭvā jambhāmbhasā dinam / (40.1) Par.?
vānarīśigruśikhibhiḥ saindhavāsurisaṃyutaiḥ // (40.2) Par.?
naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhāṇḍake / (41.1) Par.?
ūrdhvabhāṇḍodaraṃ liptvādhobhāṇḍaṃ jalasaṃyutam // (41.2) Par.?
sandhilepaṃ dvayoḥ kṛtvā tad yantraṃ bhuvi pūrayet / (42.1) Par.?
upariṣṭāt puṭe datte jale patati pāradaḥ / (42.2) Par.?
adhaḥpātanamityuktaṃ siddhādyaiḥ sūtakarmaṇi // (42.3) Par.?
tiryakpātana
ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam / (43.1) Par.?
tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // (43.2) Par.?
rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet / (44.1) Par.?
tiryakpātanamityuktaṃ siddhairnāgārjunādibhiḥ // (44.2) Par.?
mercury:: bodhana for removing the impotency
evaṃ kadarthitaḥ sūtaḥ ṣaṇḍhatvamadhigacchati / (45.1) Par.?
tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat // (45.2) Par.?
bodhana
viśvāmitrakapāle vā kācakūpyām athāpi vā / (46.1) Par.?
sūte jalaṃ vinikṣipya tatra tanmajjanāvadhi // (46.2) Par.?
pūrayettridinaṃ bhūmyāṃ gajahastapramāṇataḥ / (47.1) Par.?
anena sūtarājo 'yaṃ ṣaṇḍhabhāvaṃ vimuñcati // (47.2) Par.?
mercury:: hiṅgulākṛṣṭa
athavā hiṅgulātsūtaṃ grāhayettannigadyate / (48.1) Par.?
jambīranimbunīreṇa mardito hiṅgulo dinam // (48.2) Par.?
ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ / (49.1) Par.?
kañcukairnāgavaṅgādyairnirmukto rasakarmaṇi / (49.2) Par.?
vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt // (49.3) Par.?
8 saṃskāras
svedanaṃ mardanaṃ caiva mūrchanotthāpane tathā / (50.1) Par.?
pātanaṃ bodhanaṃ caiva niyāmanamataḥ param / (50.2) Par.?
dīpanaṃ ceti saṃskārāḥ sūtasyāṣṭau prakīrtitāḥ // (50.3) Par.?
mercury:: hiṅgulākṛṣṭa
daradaṃ taṇḍulasthūlaṃ kṛtvā mṛtpātrake tridinam / (51.1) Par.?
bhāvyaṃ jambīrarasaiścāṅgeryā vā rasairbahudhā // (51.2) Par.?
tataśca jambīravāriṇā cāṅgeryāśca rasena pariplutam / (52.1) Par.?
kṛtvā sthālīmadhye nidhāya tadupari kaṭhinīghṛṣṭam // (52.2) Par.?
uttānaṃ cāruśarāvaṃ tatra triṃśadvāraṃ jalaṃ deyam / (53.1) Par.?
uṣṇaṃ heyaṃ tathaiva tadūrdhvapātanena nirmmalaḥ śivajaḥ // (53.2) Par.?
mercury:: hiṅgulākṛṣṭa
pāribhadrarasaiḥ peṣyaṃ hiṅgulaṃ yāmamātrakam / (54.1) Par.?
jambīrāṇāṃ rasairvātha pacetpātanayantrake // (54.2) Par.?
taṃ sūtaṃ yojayed yoge saptakañcukavarjitam / (55.1) Par.?
saṃśuddhim antareṇāpi śuddho'yaṃ rasakarmaṇi // (55.2) Par.?
mūrchana
gandhakena rasaṃ prājñaḥ sudṛḍhaṃ mardayed bhiṣak / (56.1) Par.?
kajjalābho yadā sūto vihāya ghanacāpalam // (56.2) Par.?
dṛśyate'sau tadā jñeyo mūrchito rasakovidaiḥ / (57.1) Par.?
asau rogacayaṃ hanyād anupānasya yogataḥ // (57.2) Par.?
mercury:: māraṇa
dvipalaṃ śuddhasūtasya sūtārdhaṃ gandhakaṃ tathā / (58.1) Par.?
kanyānīreṇa saṃmardya dinamekaṃ nirantaram / (58.2) Par.?
ruddhvā tadbhūdhare yantre dinaikaṃ mārayetpuṭe // (58.3) Par.?
mercury:: māraṇa
bhujaṅgavallīnīreṇa mardayetpāradaṃ dṛḍham / (59.1) Par.?
karkaṭīkandamūṣāyāṃ sampuṭasthaṃ puṭedraje / (59.2) Par.?
bhasma tadyogavāhi syātsarvakarmasu yojayet // (59.3) Par.?
mercury:: māraṇa
śvetāṅkoṭhajaṭānīrair mardyaḥ sūto dinatrayam / (60.1) Par.?
puṭettaṃ cāndhamūṣāyāṃ sūto bhasmatvam āpnuyāt // (60.2) Par.?
mercury:: māraṇa
devadālī haṃsapadī yamaciñcā punarnavā / (61.1) Par.?
ebhiḥ sūto vighṛṣṭavyaḥ puṭanānmriyate dhruvam // (61.2) Par.?
mercury:: māraṇa (rasasindūra?)
bhāgo rasasya traya eva bhāgā gandhasya māṣaḥ pavanāśanasya / (62.1) Par.?
saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācaghaṭe nidadhyāt // (62.2) Par.?
saṃrudhya mṛtkarpaṭakair ghaṭīṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca dattvā / (63.1) Par.?
kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt // (63.2) Par.?
bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu / (64.1) Par.?
nijānupānair maraṇaṃ jarāṃ ca hantyasya vallaḥ kramasevanena // (64.2) Par.?
rasasindūra
palamātraṃ rasaṃ śuddhaṃ tāvanmātraṃ tu gandhakam / (65.1) Par.?
vidhivatkajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ // (65.2) Par.?
bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet / (66.1) Par.?
viracya kavacīyantraṃ vālukābhiḥ prapūrayet // (66.2) Par.?
dadyāttadanu mandāgniṃ bhiṣag yāmacatuṣṭayam / (67.1) Par.?
jāyate rasasindūraṃ taruṇādityasannibham / (67.2) Par.?
anupānaviśeṣeṇa karoti vividhān guṇān // (67.3) Par.?
rasasindūra
pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā / (68.1) Par.?
narasāraṃ dhūmasāraṃ sphaṭikaṃ yāmamātrakam // (68.2) Par.?
nimbūrasena saṃmardya kācakūpyāṃ niveśayet / (69.1) Par.?
mukhe pāṣāṇakhaṭikāṃ dattvā mudrāṃ pralepayet // (69.2) Par.?
saptabhirmṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet / (70.1) Par.?
sacchidrāyāṃ mṛdaḥ sthālyāṃ kupikāṃ tāṃ niveśayet // (70.2) Par.?
pūrayet sikatāpūrair ā galaṃ matimān bhiṣak / (71.1) Par.?
niveśya cullyāṃ dahanaṃ mandaṃ madhyaṃ kharaṃ kramāt // (71.2) Par.?
prajvālya dvādaśaṃ yāmaṃ svāṅgaśītaṃ samuddharet / (72) Par.?
sphoṭayitvā tu muktābhamūrdhvalagnaṃ baliṃ tyajet / (72.1) Par.?
adhaḥsthaṃ rasasindūraṃ sarvarogeṣu yojayet // (72.2) Par.?
rasakarpūra
ṭaṅkaṇaṃ madhu lākṣā ca ūrṇāguñjāyuto rasaḥ / (73.1) Par.?
mardito bhṛṅgajadrāvair dinaikaṃ cālayet punaḥ / (73.2) Par.?
dhmāto bhasmatvamāpnoti śuddhakarpūrasannibham // (73.3) Par.?
rasakarpūra
piṣṭaṃ pāṃśupaṭupragāḍham amalaṃ vajryambunā naikaśaḥ sūtaṃ dhātugataṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / (74.1) Par.?
antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahniṃ dṛḍhaṃ ghasraṃ grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // (74.2) Par.?
tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃśītalam / (75.1) Par.?
etaddhanti ca vatsarādhikaviṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // (75.2) Par.?
sarvāṅgasundara
mardayedrasagandhau ca hastiśuṇḍīdravair dṛḍham / (76.1) Par.?
bhūdhātrikārasair vāpi paryantaṃ dinasaptataḥ // (76.2) Par.?
vighṛṣya vālukāyantre mūṣāyāṃ saṃniveśayet / (77.1) Par.?
dinamekaṃ dahedagnau mandaṃ mandaṃ niśāvadhi // (77.2) Par.?
evaṃ niṣpādyate pītaḥ śītaḥ sūtastu gṛhyate / (78.1) Par.?
pūrṇakhaṇḍena tadguñjāṃ bhakṣayetsatataṃ hitām // (78.2) Par.?
kṣudbodhaṃ kurute pūrvamudarāṇi vināśayet / (79.1) Par.?
jarāṇāṃ nāśanaḥ śreṣṭhas tadvacchrīsukhakārakaḥ // (79.2) Par.?
hṛdayotsāhajananaḥ surūpatanayapradaḥ / (80.1) Par.?
balapradaḥ sadā dehe jarānāśanatatparaḥ // (80.2) Par.?
aṅgabhaṅgādikaṃ doṣaṃ sarvaṃ nāśayati kṣaṇāt / (81.1) Par.?
etasmānnāparaḥ sūto rasātsarvāṅgasundarāt // (81.2) Par.?
kṛṣṇabhasman
dhānyābhrakaṃ rasaṃ tulyaṃ mārayenmārakadravaiḥ / (82.1) Par.?
dinaikaṃ tena kalkena vastraṃ liptvā tu varttikām // (82.2) Par.?
vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ / (83.1) Par.?
tadājyabhāṇḍe prajvālya gṛhṇīyātpatitaṃ ca yat // (83.2) Par.?
kṛṣṇabhasma bhavettacca punarmardyaṃ niyāmakaiḥ / (84.1) Par.?
dinaikaṃ pātayedyantre kaṇṭukākhye na saṃśayaḥ / (84.2) Par.?
mṛtaḥ sūto bhavettacca tattadrogeṣu yojayet // (84.3) Par.?
mercury:: bhasman:: colours
śvetaṃ pītaṃ raktaṃ kṛṣṇaṃ ceti caturvidham / (85.1) Par.?
lakṣaṇaṃ bhasmasūtānāṃ śreṣṭhaṃ syāduttarottaram // (85.2) Par.?
vajramūṣā
dvau bhāgau tuṣadagdhasya caikā valmīkamṛttikā / (86.1) Par.?
lauhakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgikam // (86.2) Par.?
narakeśasamaṃ kiṃcicchāgakṣīreṇa peṣayet / (87.1) Par.?
yāmamātraṃ dṛḍhaṃ mardyaṃ tena mūṣāṃ prakalpayet // (87.2) Par.?
śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃnirodhayet / (88.1) Par.?
vajramūṣeyamākhyātā samyakpāradasādhikā // (88.2) Par.?
niyāmakauṣadhyaḥ
sarpākṣī vanyakarkoṭī kañcukī yamaciñcikā / (89.1) Par.?
śatāvarī śaṅkhapuṣpī śarapuṅkhā punarnavā // (89.2) Par.?
maṇḍūkaparṇī matsyākṣī brahmadaṇḍī śikhaṇḍinī / (90.1) Par.?
anantā kākajaṅghā ca kākamācī ca potikā // (90.2) Par.?
viṣṇukrāntā sahacarā sahadevī mahābalā / (91.1) Par.?
balā nāgabalā mūrvā cakramardakarañjakau / (91.2) Par.?
pāṭhā tāmalakā nīlī jālinī padmacāriṇī // (91.3) Par.?
ghaṇṭā vighaṇṭā gojihvā kokilākṣo ghanadhvaniḥ / (92.1) Par.?
ākhukarṇī kṣīriṇī ca tripuṭī meṣaśṛṅgikā // (92.2) Par.?
kṛṣṇavarṇā ca tulasī siṃhī ca girikarṇikā / (93.1) Par.?
etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ // (93.2) Par.?
mārakavarga
ghanavacācitrakagokṣurāḥ kaṭutumbī dantikā jātī / (94.1) Par.?
sarpākṣī śarapuṅkhā kanyā cāṇḍālinīkandam // (94.2) Par.?
viṣamuṣṭivajravallyau lajjā lākṣā ca devadālī ca / (95.1) Par.?
sahadevī nīpakaṇā nirguṇḍī cakralāṅgalike ca // (95.2) Par.?
māṇārkacandrarekhā ravibhaktā kākamācikā cārkaḥ / (96.1) Par.?
viṣṇukrāntā vāyasatuṇḍī vajrī balā ca śuṇḍī ca // (96.2) Par.?
koṣātakī jayantī vārāhī hastiśuṇḍikā rambhā / (97.1) Par.?
matsyākṣī yamaciñcā haridre dve punarnavādvitayam // (97.2) Par.?
dhustūrakākajaṅghe śatāvarī kañcukī ca vandhyā ca / (98.1) Par.?
tilabhekaparṇidūrvā mūrvā ca harītakī tulasī // (98.2) Par.?
gokaṇṭakākhuparṇyau karkaṭīkandavargalatā ca / (99.1) Par.?
musalī hiṅguguḍūcī śigrurgirikarṇikā mahārāṣṭrī // (99.2) Par.?
mārkavasaindhavasaraṇīsomalatāḥ śvetasarṣapo 'sanakaḥ / (100.1) Par.?
haṃsapadī vyāghrapādī kiṃśukabhallātakendravāruṇikāḥ // (100.2) Par.?
sarvaṃ cārddhāṃśaṃ vā aṣṭādaśādhikaṃ vāpi dravyam / (101.1) Par.?
rasamāraṇamūrcchādau yuktijñairvidhivad upayojyam // (101.2) Par.?
amlavarga
amlavetasajambīraluṅgāmlacaṇakāmlakāḥ / (102.1) Par.?
nāgaraṅgaṃ tintiḍī ca ciñcāpatraṃ ca nimbukam // (102.2) Par.?
cāṅgerī dāḍimaṃ caiva karamardaṃ tathaiva ca / (103.1) Par.?
eṣa cāmlagaṇaḥ prokto vetasāmlasamāyutaḥ // (103.2) Par.?
lavaṇavarga
lavaṇāni ca kathyante sāmudraṃ saindhavaṃ viḍam / (104.1) Par.?
sauvarcalaṃ romakaṃ ca cullikālavaṇaṃ tathā // (104.2) Par.?
mūtravarga
mūtrāṇi hastikarabhamahiṣīkharavājinām / (105.1) Par.?
go'jāvīnāṃ striyāḥ puṃsāṃ mūtravarga udāhṛtaḥ // (105.2) Par.?
dravapañcaka
guñjāṭaṅkaṇamadhvājyaguḍā drāvakapañcakāḥ // (106) Par.?
pittavarga
pittaṃ pañcavidhaṃ matsyagavāśvarurubarhijam // (107) Par.?
kṣāravarga
svarjikā ṭaṅkaṇaṃ caiva yavakṣāra udāhṛtaḥ // (108) Par.?
sevana:: preparation for ~
prātareva purato virecanaṃ taddinopavasanaṃ vidhāya ca / (109.1) Par.?
tatpare'hani pathyasevanaṃ tatpare'hani rasendrasevanam // (109.2) Par.?
buddhismṛtiprabhākāntibalaṃ caiva rasastathā / (110.1) Par.?
vardhante sarva evaite rasasevāvidhau nṛṇām // (110.2) Par.?
hitaṃ mudgāmbu dugdhājyaṃ śālyannaṃ ca viśeṣataḥ / (111.1) Par.?
śākaṃ paunarnavaṃ vāstu meghanādaṃ ca yūthikām // (111.2) Par.?
lavaṇaṃ māgadhīṃ mustaṃ padmamūlāni bhakṣayet / (112.1) Par.?
anupānaṃ tu dātavyaṃ jñātvā rogādikaṃ bhiṣak // (112.2) Par.?
kakārāṣṭaka
kūṣmāṇḍaṃ karkaṭaṃ caiva kaliṅgaṃ kāravellakam / (113.1) Par.?
kusumbhikā ca karkoṭī kalambī kākamācikā / (113.2) Par.?
kakārāṣṭakametaddhi varjayed rasabhakṣakaḥ // (113.3) Par.?
uparasa
gandhako vajravaikrāntaṃ vajrābhratālakaṃ śilā / (114.1) Par.?
kharparaṃ śikhituṇḍaṃ ca vimalaṃ hemamākṣikam // (114.2) Par.?
kāśīśaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam / (115.1) Par.?
gairikaṃ śaṅkhabhūnāgaṃ ṭaṅgaṇaṃ ca śilājatu / (115.2) Par.?
ete coparasāḥ proktāḥ śodhyā māryā vidhānataḥ // (115.3) Par.?
sulfur:: myth. origin
śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ / (116.1) Par.?
kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam / (116.2) Par.?
dhautaṃ tatsalile tasmingandhako gandhavat smṛtaḥ // (116.3) Par.?
sulfur:: subtypes:: colour
caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ / (117.1) Par.?
rakto hemakriyāsūktaḥ pītaśvetau rasāyane / (117.2) Par.?
vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ // (117.3) Par.?
sulfur:: aśuddha:: medic. properties
aśuddhagandhaḥ kurute tu tāpaṃ kuṣṭhaṃ bhramaṃ pittarujāṃ karoti / (118.1) Par.?
rūpaṃ balaṃ vīryasukhaṃ nihanti tasmātsuśuddho viniyojanīyaḥ // (118.2) Par.?
sulfur:: synonyms
gandhako gandhapāṣāṇaḥ śukapucchaḥ sugandhakaḥ / (119.1) Par.?
saugandhikaḥ śulbaripuḥ pāmārir navanītakaḥ // (119.2) Par.?
sulfur:: śodhana
sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / (120.1) Par.?
tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇa pidhāpayet // (120.2) Par.?
bhāṇḍaṃ nikṣipya bhūmyantarūrdhve deyaṃ puṭaṃ laghu / (121.1) Par.?
tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // (121.2) Par.?
sulfur:: śodhana
lauhapātre vinikṣipya ghṛtamagnau pratāpayet / (122.1) Par.?
tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // (122.2) Par.?
vidrutaṃ gandhakaṃ dṛṣṭvā dugdhamadhye vinikṣipet / (123.1) Par.?
evaṃ gaṃdhakaśuddhiḥ syāt sarvarogeṣu yojayet // (123.2) Par.?
sulfur:: śuddha:: medic. properties
śuddhagandho haredrogān kuṣṭhamṛtyujvarādikān / (124.1) Par.?
agnikārī mahānuṣṇo vīryyavṛddhiṃ karoti ca // (124.2) Par.?
gaṃdhaścātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadarpadalano dīptānalaḥ pācanaḥ / (125.1) Par.?
āmonmanthanaśodhano viṣaharaḥ sūtācca vīryapradaḥ gaurīpuṣpabhavas tathā krimiharaḥ svarṇādhikaṃ vīryyakṛt // (125.2) Par.?
vajra:: aśuddha:: medic. properties
pārśvapīḍāṃ pāṃḍurogaṃ hṛllāsaṃ dāhasaṃtatim / (126.1) Par.?
rogānīkaṃ gurutvaṃ ca dhatte vajramaśodhitam // (126.2) Par.?
vajra:: śodhana
vyāghrīkaṃdagataṃ vajraṃ dolāyantre vipācitam / (127.1) Par.?
saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet // (127.2) Par.?
vajra:: śodhana
vyāghrīkaṃdagataṃ vajraṃ dolāyantre vipācayet / (128.1) Par.?
ahorātrātsamuddhṛtya hayamūtreṇa secayet / (128.2) Par.?
vajrīkṣīreṇa vā siñcetkuliśaṃ vimalaṃ bhavet // (128.3) Par.?
vajramāraṇa
trivarṣārūḍhakārpāsamūlam ādāya peṣayet / (129.1) Par.?
trivarganāgavallyāstu nijadrāvaiḥ prapeṣayet // (129.2) Par.?
tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / (130.1) Par.?
evaṃ saptapuṭenaiva mriyate kuliśaṃ dhruvam // (130.2) Par.?
vajra:: māraṇa
kāṃsyapātre tu bhekasya mūtre vajraṃ tu nikṣipet / (131.1) Par.?
triḥsaptakṛtvaḥ saṃtaptaṃ vajramevaṃ mṛtaṃ bhavet // (131.2) Par.?
vajra:: māraṇa
triḥsaptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet / (132.1) Par.?
mudgaraistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // (132.2) Par.?
pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa tu / (133.1) Par.?
bhasmībhavati tadvajraṃ vajravatkurute tanum // (133.2) Par.?
vajra:: mṛta:: medic. properties
āyuṣyaṃ saukhyajananaṃ balarūpapradaṃ tathā / (134.1) Par.?
rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam // (134.2) Par.?
vaikrānta:: śodhana, māraṇa
vaikrāntaṃ vajravacchodhyaṃ dhmātaṃ taddhayamūtrake / (135.1) Par.?
himaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ // (135.2) Par.?
vaikrānta:: māraṇa
vaikrāntaṃ vajravacchodhyaṃ māraṇaṃ caiva tasya tat / (136.1) Par.?
hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ trisaptadhā // (136.2) Par.?
tataścottaravāruṇyāḥ pañcāṅgaṃ golake kṣipet / (137.1) Par.?
ruddhvā mūṣāpuṭe pācyaṃ uddhṛtya golake punaḥ // (137.2) Par.?
kṣiptvā ruddhvā pacedevaṃ yāvattadbhasmatāṃ vrajet / (138.1) Par.?
bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet // (138.2) Par.?
abhra:: synonyms
abhrakaṃ girijābījam amalaṃ gaganāhvayam // (139) Par.?
abhra:: subtypes
tatra kṛṣṇābhrake vajraṃ pītātmani tu grāhikam / (140.1) Par.?
sitātmake tārake syādbhīrukaṃ raktake varam // (140.2) Par.?
abhra:: parīkṣā:: good quality
supraśastaṃ kaṭhorāṅgaṃ guru kajjalasannibham / (141.1) Par.?
yanna śabdāyate vahnau naivocchūnaṃ bhaved api / (141.2) Par.?
abhra:: vajra:: origin
sadākarasamudbhūtaṃ vajreti prathitaṃ ghanam // (141.3) Par.?
pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham / (142.1) Par.?
pināka:: parīkṣā
dhmātamabhraṃ dalacayaṃ pinākaṃ visṛjatyalam // (142.2) Par.?
nāga, dardura:: parīkṣā
phutkāraṃ bhujagaḥ kuryād darduraṃ bhekaśabdavat / (143.1) Par.?
caturthaṃ ca varaṃ jñeyaṃ na vahnau vikṛtiṃ vrajet // (143.2) Par.?
abhra:: subtypes:: medic. properties
kuṣṭhapradaṃ pinākaṃ syāddarduraṃ maraṇapradam / (144.1) Par.?
nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagandaram // (144.2) Par.?
rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye / (145.1) Par.?
tasmādvajrābhrakaṃ grāhyaṃ vyādhivārddhakyamṛtyujit // (145.2) Par.?
abhra:: aśuddha:: medic. properties
aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham / (146.1) Par.?
abhra:: amṛta:: medic. properties
ahataṃ chedayedgātraṃ mandāgnikrimivardhanam // (146.2) Par.?
dhānyābhra
pādāṃśaṃ śālisaṃyuktam abhrakaṃ kambalodare / (147.1) Par.?
trirātraṃ sthāpayennīre tatklinnaṃ mardayeddṛḍham // (147.2) Par.?
kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat / (148.1) Par.?
taddhānyābhram iti proktam abhramāraṇasiddhaye // (148.2) Par.?
abhra:: śodhana
triphalākvāthagomūtrakṣīrakāñjikasecitam / (149.1) Par.?
bhastrāgnau saptadhā vyoma taptaṃ taptaṃ viśudhyati // (149.2) Par.?
dhānyābhra (?)
athavā badarīkvāthe dhmātamabhraṃ vinikṣipet / (150.1) Par.?
marditaṃ pāṇinā śuṣkaṃ dhānyābhrādatiricyate // (150.2) Par.?
abhra:: drāvaṇa
agastyapuṣpatoyena piṣṭaṃ śūraṇakandagam / (151.1) Par.?
goṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // (151.2) Par.?
vajrābhramāraṇa
vajrābhrakaṃ samādāya nikṣipya sthālikodare / (152.1) Par.?
rambhādikṣāratoyena pacedgomayavahninā // (152.2) Par.?
yāvatsindūrasaṅkāśaṃ na bhavetsthālikābahiḥ / (153.1) Par.?
secanīyaṃ tataḥ kṣīraistataḥ sūkṣmaṃ vicūrṇayet // (153.2) Par.?
dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam / (154.1) Par.?
tadvat punarnavānīraiḥ kāsamardarasaistathā // (154.2) Par.?
nāgavallīrasaiḥ saryyakṣīrair deyaṃ pṛthak pṛthak / (155.1) Par.?
dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ // (155.2) Par.?
dattvā puṭatrayaṃ paścāttriḥ puṭenmusalījalaiḥ / (156.1) Par.?
trirgokṣurakaṣāyeṇa triḥ puṭedvānarīrasaiḥ // (156.2) Par.?
mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ / (157.1) Par.?
rasaiḥ puṭellodhrakaistu kṣīrādekaṃ puṭetpunaḥ // (157.2) Par.?
dadhnā ghṛtena madhunā svacchayā sitayā tathā / (158.1) Par.?
ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtir bhavet // (158.2) Par.?
abhra:: mṛta:: medic. properties
sarvarogaharaṃ vyoma jāyate yogavāhikam / (159.1) Par.?
kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām / (159.2) Par.?
vṛṣyam āyuṣkaraṃ śukravṛddhisantānakārakam // (159.3) Par.?
mārakagaṇa
taṇḍulīyakabṛhatīnāgavallītagarapunarnavāśca / (160.1) Par.?
hilamocikā ca maṇḍūkaparṇī tiktākhukarṇikā / (160.2) Par.?
madanārkāvapi lakṣasutamātṛkābhiḥ sudhābhiruditam // (160.3) Par.?
abhra:: māraṇa (?)
rambhādinābhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ taddalamadhyavarti / (161.1) Par.?
dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭena siddham // (161.2) Par.?
abhra:: māraṇa
dhānyābhrakasya bhāgaikaṃ bhāgau dvau ṭaṅkaṇasya ca / (162.1) Par.?
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / (162.2) Par.?
svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet // (162.3) Par.?
abhra:: māraṇa
dhānyābhrakaṃ dṛḍhaṃ mardyamarkakṣīrairdināvadhi / (163.1) Par.?
veṣṭayedarkapatreṇa cakrākāraṃ tu kārayet // (163.2) Par.?
kuñjarākhye puṭe dagdhvā saptavārān punaḥ punaḥ / (164.1) Par.?
tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam / (164.2) Par.?
mriyate nātra sandehaḥ sarvayogeṣu yojayet // (164.3) Par.?
abhra:: māraṇa:: niścandra
dugdhatrayaṃ kumāryambu gaṅgāpattraṃ nṛmūtrakam / (165.1) Par.?
vaṭaśuṅgam ajāraktam ebhir abhraṃ vimardayet // (165.2) Par.?
śatadhā puṭitaṃ bhasma jāyate padmarāgavat / (166.1) Par.?
niścandrakaṃ bhavedvyoma śuddhadehe rasāyanam // (166.2) Par.?
abhra:: mṛta:: niścandra:: medic. properties
niścandramāritaṃ vyoma rūpaṃ vīryyaṃ dṛḍhaṃ tanum / (167.1) Par.?
kurute nāśayenmṛtyuṃ jarārogakadambakam // (167.2) Par.?
haritāla:: synonyms
haritālaṃ tālamālaṃ mālaṃ śailūṣabhūṣaṇam / (168.1) Par.?
piñjakaṃ romaharaṇaṃ tālakaṃ pītamityapi / (168.2) Par.?
haritāla:: subtypes
tālakaṃ paṭalaṃ piṇḍaṃ dvidhā tatrādyamuttamam // (168.3) Par.?
haritāla:: aśuddha:: medic. properties
aśuddhatālam āyurghnaṃ kaphamārutamehakṛt / (169.1) Par.?
tāpasphoṭāṅgasaṅkocān kurute tena śodhayet // (169.2) Par.?
haritāla:: śodhana
śuddhaṃ syāttālakaṃ svinnaṃ kūṣmāṇḍasalile tataḥ / (170.1) Par.?
cūrṇodake pṛthaktaile tasminpūte na doṣakṛt // (170.2) Par.?
haritāla:: śodhana
tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam / (171.1) Par.?
jambīrotthair dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ // (171.2) Par.?
vastre caturguṇe baddhvā dolāyaṃtre dinaṃ pacet / (172.1) Par.?
saṃcūrṇya āranālena dinaṃ kūṣmāṇḍajai rasaiḥ / (172.2) Par.?
svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // (172.3) Par.?
haritāla:: śodhana
tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāṃjike pacet / (173.1) Par.?
dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase // (173.2) Par.?
tilataile pacedyāmaṃ yāmaṃ tattraiphale jale / (174.1) Par.?
dolāyantre caturyāmaṃ pācyaṃ śudhyati tālakam // (174.2) Par.?
haritāla:: māraṇa
tālakaṃ kaṇaśaḥ kṛtvā suśuddhaṃ haṇḍikāntare / (175.1) Par.?
cūrṇodakena sampiṣṭam apāmārgajaṭodbhavaiḥ // (175.2) Par.?
kṣārodakaiśca sampiṣṭam ūrdhvādho yāvaśūkajam / (176.1) Par.?
cūrṇaṃ dattvā nirudhyātha kūṣmāṇḍaiśca prapūrayet // (176.2) Par.?
punarmukhaṃ nirudhyātha caturyāmaṃ kramāgninā / (177.1) Par.?
pacedevaṃ hi taccūrṇaṃ kuṣṭhādau pariyojayet // (177.2) Par.?
haritāla:: śuddha:: medic. properties
haritālaṃ kaṭu snigdhaṃ kaṣāyaṃ ca visarpanut / (178.1) Par.?
tālakaṃ harate rogānkuṣṭhamṛtyujvarādikān / (178.2) Par.?
saṃśuddhaṃ kāntivīryyaujaḥ kurute mṛtyunāśanam // (178.3) Par.?
haritāla:: mṛta:: medic. use
tathaiva nimbunīreṇa tataścūrṇodakena ca // (179) Par.?
prakṣālya śālmalīkṣārairdviguṇaiḥ khātamadhyagam / (180.1) Par.?
vidhāya kavacīyantraṃ vālukābhiḥ prapūrayet // (180.2) Par.?
dvādaśapraharaṃ paktvā svāṅgaśītaṃ ca cūrṇayet / (181.1) Par.?
khādayedraktikāmekāṃ kuṣṭhaślīpadaśāntaye // (181.2) Par.?
haritāla:: rasamāṇikya
tālakaṃ vaṃśapattrākhyaṃ kūṣmāṇḍasalile kṣipet / (182.1) Par.?
saptadhā vā tridhā vāpi dadhnā cāmlena vā punaḥ // (182.2) Par.?
śodhayitvā punaḥ śuṣkaṃ cūrṇayettaṇḍulākṛti / (183.1) Par.?
tataḥ śarāvakaṃ pātre sthāpayetkuśalo bhiṣak // (183.2) Par.?
badarīpallavotthena kalkena lepayedbhiṣak / (184.1) Par.?
aruṇābhamadhaḥ pātraṃ tāvajjvālā pradīyate // (184.2) Par.?
svāṅgaśītaṃ samuddhṛtya māṇikyābhaṃ bhaved dhruvam / (185.1) Par.?
tadraktidvitayaṃ khādedghṛtabhrāmaramarditam // (185.2) Par.?
sampūjya devadeveśaṃ kuṣṭharogādvimucyate / (186.1) Par.?
sphuṭitaṃ galitaṃ yacca vātaraktaṃ bhagandaram // (186.2) Par.?
nāḍīvraṇaṃ vraṇaṃ duṣṭam upadaṃśaṃ vicarcikām / (187.1) Par.?
nāsāsyasambhavān rogān kṣatān hanti sudāruṇān / (187.2) Par.?
puṇḍarīkaṃ ca carmākhyaṃ visphoṭaṃ maṇḍalaṃ tathā // (187.3) Par.?
manaḥśilā:: synonyms
manaḥśilā ca naipālī śilāhvā nāgajihvikā / (188.1) Par.?
manohvā kunaṭī goṇī karañjī karavīrikā / (188.2) Par.?
manaḥśilā:: parīkṣā:: good quality
manohvā tvoṇḍrapuṣpābhā śasyate sarvakarmasu // (188.3) Par.?
manaḥśilā:: amṛta:: medic. properties
manaḥśilā mandabalaṃ ca nūnaṃ karoti jantoḥ śubhapākahīnā / (189.1) Par.?
malaṃ tu baddhaṃ kurute ca nūnaṃ saśarkaraṃ kṛcchragadaṃ karoti // (189.2) Par.?
manaḥśilā:: aśuddha:: medic. properties
aśmarīmūtrahṛdrogam aśuddhā kurute śilā / (190.1) Par.?
mandāgniṃ maladuṣṭiṃ ca śuddhā sarvarujāpahā // (190.2) Par.?
manaḥśilā:: śodhana
jayantībhṛṅgarājotthai raktāgastyarasaiḥ śilā / (191.1) Par.?
dolāyantrair dinaṃ pācyā yāmaṃ chāgasya mūtrake / (191.2) Par.?
kṣālayedāranālena sarvarogeṣu yojayet // (191.3) Par.?
manaḥśilā:: śodhana
mātuluṅgarasaiḥ piṣṭā jayānīrair manaḥśilā / (192.1) Par.?
śṛṅgaverarasair vāpi viśudhyati manaḥśilā // (192.2) Par.?
manaḥśilā:: śuddha:: medic. properties
kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī sarā / (193.1) Par.?
bhūtāveśabhayaṃ hanti kāsaśvāsaharā śubhā // (193.2) Par.?
rasaka:: śodhana
puṣpāṇāṃ raktapītānāṃ rasaiḥ piṣṭvā ca bhāvayet / (194.1) Par.?
naramūtraiśca gomūtrair yavāmlaiśca sasaindhavaiḥ / (194.2) Par.?
saptāhaṃ tridinaṃ vāpi paścācchudhyati kharparaḥ // (194.3) Par.?
rasaka:: śodhana
kharparaḥ parisaṃtaptaḥ saptavārānnimajjitaḥ / (195.1) Par.?
nimbubījarase cāntarnirmalatvam avāpnuyāt // (195.2) Par.?
rasaka:: māraṇa
kharparaṃ pāradenaiva vālukāyantragaṃ pacet / (196.1) Par.?
cūrṇayitvā dinaṃ yāvacchobhanaṃ bhasma jāyate / (196.2) Par.?
rasaka:: mṛta:: medic. properties
mūtrarogaharaḥ kledī kṣayahā kharparo guruḥ // (196.3) Par.?
tuttha:: synonyms
tutthake tu śikhigrīvaṃ hemasāraṃ mayūrakam / (197.1) Par.?
tuttha:: śodhana
viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ // (197.2) Par.?
daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ / (198.1) Par.?
puṭaṃ dadyātpaṭukṣaudraiḥ kila tutthaviśuddhaye // (198.2) Par.?
tuttha:: śodhana
otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṅkaṇāṅghriyuk / (199.1) Par.?
tridhā supuṭitaṃ śuddhaṃ vāntibhrāntivivarjitam // (199.2) Par.?
tuttha:: śodhana
gandhakena samaṃ tutthaṃ tutthārdhenārdhayāmakam / (200.1) Par.?
vāntibhrāntī yadā na stastadā siddhiṃ vinirdiśet // (200.2) Par.?
tuttha:: śuddha:: medic. properties
tutthaṃ sakaṭukakṣāraṃ kaṣāyaṃ viśadaṃ laghu / (201.1) Par.?
lekhanaṃ bhedi cakṣuṣyaṃ kaṇḍūkrimiviṣāpaham // (201.2) Par.?
mākṣika, vimala:: śodhana
mūtrāranālataileṣu godugdhe kadalīrase / (202.1) Par.?
kaulatthe kodravakvāthe mākṣikaṃ vimalaṃ tathā // (202.2) Par.?
muhuḥ śūraṇakandasthaṃ svedayedvaravahninā / (203.1) Par.?
kṣārāmlalavaṇaiścaiva tailasarpiḥsamanvitam / (203.2) Par.?
puṭatrayaṃ pradātavyaṃ tatastu śodhitaṃ bhavet // (203.3) Par.?
mākṣika:: śodhana
jambīrasya rasaiḥ svinno meṣaśṛṅgīrasaistathā / (204.1) Par.?
rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye // (204.2) Par.?
mākṣika:: synonyms
mākṣikaṃ dhātumākṣikaṃ taptaṃ tāpīsamudbhavam / (205.1) Par.?
garuḍo mākṣikaḥ pakṣī bṛhadvarṇa iti smṛtaḥ // (205.2) Par.?
mākṣika:: parīkṣā:: good quality
bhaṃge suvarṇasaṅkāśo manākkṛṣṇacchavirbahiḥ / (206.1) Par.?
bṛhadvarṇa iti khyāto mākṣikaḥ śreṣṭha ucyate // (206.2) Par.?
mākṣika:: aśuddha:: medic. properties
mandāgniṃ balahāniṃ ca vraṇaṃ viṣṭambhagātraruk / (207.1) Par.?
kurute mākṣiko mṛtyumaśuddho nātra saṃśayaḥ // (207.2) Par.?
mākṣika:: śodhana
svarṇamākṣikacūrṇaṃ tu vastre baddhvā vipācayet / (208.1) Par.?
kālamāriṣaśāliṃ ca kvāthe dolāvidhānataḥ / (208.2) Par.?
tadadhaḥ patitaṃ śastamevaṃ śudhyati mākṣikam // (208.3) Par.?
mākṣika:: śodhana
mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca / (209.1) Par.?
mātuluṅgadravair vātha jambīrotthadravaiḥ pacet // (209.2) Par.?
lauhapātre pacettāvallauhadarvyā ca cālayet / (210.1) Par.?
bhāsavarṇamayo yāvattāvacchudhyati mākṣikam // (210.2) Par.?
mākṣika:: māraṇa
mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet / (211.1) Par.?
urubūkasya tailena tataḥ kuryācca cakrikām // (211.2) Par.?
śarāvasampuṭe kṛtvā puṭedgajapuṭena tu / (212.1) Par.?
sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ // (212.2) Par.?
mākṣika:: mṛta:: medic. properties
mākṣikaṃ tiktamadhuraṃ mehārśaḥkrimikuṣṭhanut / (213.1) Par.?
kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // (213.2) Par.?
kāsīsa:: synonyms
kāśīśe dhātukāśīśaṃ khecaraṃ dantarañjanam / (214.1) Par.?
kāsīsa:: śodhana
sakṛdbhṛṅgāmbunā svinnaṃ kāśīśaṃ nirmalaṃ bhavet // (214.2) Par.?
kāsīsa:: śuddha:: medic. properties
kāśīśaṃ nirmalaṃ snigdhaṃ śvitranetrarujāpaham / (215.1) Par.?
pittāpasmāraśamanaṃ rasavad guṇakārakam // (215.2) Par.?
kāntapāṣāṇa/kāntaloha (?):: synonyms
rājapaṭṭaṃ mahāpaṭṭaṃ śikhigrīvaṃ virāṭakam // (216.1) Par.?
kāntapāṣāṇa:: śodhana
cūrṇitaṃ kāntapāṣāṇaṃ mahiṣīkṣīrasaṃyutam / (217.1) Par.?
vipacedāyase pātre goghṛtena samāhitam // (217.2) Par.?
lavaṇe ca tathā kṣāre śobhāñjanarase kṣipet / (218.1) Par.?
amlavargasya toyena dinaṃ gharme vibhāvayet // (218.2) Par.?
tathaiva dolikāyantre dvivāraṃ pācayetsudhīḥ / (219.1) Par.?
kāntapāṣāṇaśuddhau tu rasakarma samācaret // (219.2) Par.?
money cowrie:: parīkṣā
pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā / (220.1) Par.?
sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā // (220.2) Par.?
pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā / (221.1) Par.?
rasavaidyair vinirdiṣṭā sā varāṭakasaṃjñikā // (221.2) Par.?
money cowrie:: śodhana
varāṭī kāñjike svinnā yāvacchuddhimavāpnuyāt / (222.1) Par.?
money cowrie:: śuddha:: medic. properties
pariṇāmādiśūlaghnī kṣayahā grahaṇīharā / (222.2) Par.?
kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā // (222.3) Par.?
money cowrie:: māraṇa
bhūgartte ca same śuddhe pattanaṃ sthāpayet sudhīḥ / (223.1) Par.?
tuṣeṇa pūrayettasyāḥ kiṃcinmadhyaṃ bhiṣagvaraḥ // (223.2) Par.?
varāṭapūritāṃ mūṣāṃ tanmadhye viniveśayet / (224.1) Par.?
karīṣāgniṃ tato dadyātpālikāyantram uttamam / (224.2) Par.?
anena mriyate nūnaṃ varāṭaṃ sarvarogajit // (224.3) Par.?
nīlāñjana:: śodhana
nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam / (225.1) Par.?
dinaikam ātape śuddhaṃ tataḥ kāryeṣu yojayet // (225.2) Par.?
darada:: synonyms
hiṅgulo hiṅgulur yāti daradaḥ śukatuṇḍakaḥ / (226.1) Par.?
darada:: production
rasagandhakasambhūto hiṅgulo daityaraktakaḥ // (226.2) Par.?
darada:: śodhana
amlavargadravaiḥ piṣṭvā darado māhiṣeṇa ca / (227.1) Par.?
dugdhena saptadhā piṣṭaḥ śuṣkībhūto viśudhyati // (227.2) Par.?
darada:: śodhana
meṣīdugdhena daradam amlavargair vibhāvitam / (228.1) Par.?
saptavāraṃ prayatnena śuddhimāyāti niścitam // (228.2) Par.?
darada:: śodhana
daradaṃ dolikāyantre pakvaṃ jambīrajair dravaiḥ / (229.1) Par.?
saptavāramajāmūtrair bhāvitaṃ śuddhimeti hi // (229.2) Par.?
darada:: śodhana
ārdrakair lakucadrāvaiḥ saptadhā bhāvito yadi / (230.1) Par.?
hiṃgulaḥ śuddhatāṃ yāti nirdoṣo jāyate khalu // (230.2) Par.?
darada:: śuddha:: medic. properties
bimbyābhaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / (231.1) Par.?
mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnivardhanam // (231.2) Par.?
śilājatu:: synonyms
śilājatuni śaileyam adryaṃ girijam aśmajam / (232.1) Par.?
dhātujam aśmajatukaṃ śailajaṃ cāśmasambhavam // (232.2) Par.?
śilājatu:: śodhana
godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu / (233.1) Par.?
dinaikaṃ lauhaje pātre śuddhimāyātyasaṃśayam // (233.2) Par.?
śilājatu:: śuddha:: medic. properties
śilājatu bhavettiktaṃ kaṭukaṃ ca rasāyanam / (234.1) Par.?
kṣayaśothodarārśāṃsi hanti bastirujāṃ jayet // (234.2) Par.?
sauvīra etc.:: śodhana
sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṃkuṣṭhaṃ gairikaṃ tathā / (235.1) Par.?
ete varāṭavacchodhyā bhaveyur doṣavarjitāḥ // (235.2) Par.?
kaṅkuṣṭha etc.:: śodhana
kaṃkuṣṭhaṃ gairikaṃ śaṃkhaṃ kāśīśaṃ ṭaṅgaṇaṃ tathā / (236.1) Par.?
nīlāñjanaṃ śuktibhedāḥ śulbakāḥ savarāṭakāḥ // (236.2) Par.?
jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā / (237.1) Par.?
śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye // (237.2) Par.?
ṭaṅkaṇa:: synonyms
ṭaṅkaṇaṃ krāmaṇaṣṭaṅgaḥ samyakkṣāraśca pācanaḥ / (238.1) Par.?
subhago mālatījāto drāvī lauhaviśuddhidaḥ // (238.2) Par.?
ṭaṅkaṇa:: śodhana
ādau ṭaṅkaṇamādāya kāñjikāmle vinikṣipet / (239.1) Par.?
ekarātrātsamuddhṛtya raudrayantre vibhāvayet // (239.2) Par.?
naramūtragataṃ ṭaṃgaṃ gavāṃ mūtragataṃ tathā / (240.1) Par.?
dinānte tatsamuddhṛtya jambīrāmbugataṃ tataḥ // (240.2) Par.?
jambīrāmlāt samuddhṛtya nārikelasya pātrake / (241.1) Par.?
marīcacūrṇasaṃyuktaṃ kṣālayecchītalāmbunā / (241.2) Par.?
evaṃ ṭaṅkaṃ samādāya sarvarogeṣu yojayet // (241.3) Par.?
ṭaṅkaṇa:: śuddha:: medic. properties
ṭaṃkaṇo'gnikaro rūkṣaḥ kaphaghno recano laghuḥ // (242) Par.?
śaṅkha:: māraṇa
andhamūṣāgataṃ śaṅkhaṃ palamekaṃ vicakṣaṇaḥ / (243.1) Par.?
māṣārdhaṭaṅkaṇair miśraṃ daṇḍayantreṇa mārayet // (243.2) Par.?
śaṅkha:: mṛta:: medic. properties
śaṅkhaḥ sarvarujo hanti viśeṣādudarāmayam / (244.1) Par.?
śūlāmlapittaviṣṭambhamehahṛd vahnidīpanaḥ // (244.2) Par.?
hemādilauhakiṭṭāntaṃ śodhanaṃ māraṇaṃ śṛṇu / (245.1) Par.?
metals:: purification
taile takre gavāṃ mūtre kāñjike'tha kulatthaje // (245.2) Par.?
taptataptāni siñcet tattaddrāve ca saptadhā / (246.1) Par.?
evaṃ svarṇādilauhāni śuddhim āyāntyasaṃśayam // (246.2) Par.?
gold:: aśuddha, amṛta:: medic. properties
saukhyaṃ vīryyaṃ balaṃ hanti nānārogaṃ karoti ca / (247.1) Par.?
aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ tu mārayet // (247.2) Par.?
gold:: śodhana
mṛttikāmātuluṃgāmlair bhāvitaṃ pañcavāsaram / (248.1) Par.?
mṛdbhasmalavaṇārdhama śodhayetpuṭayettataḥ // (248.2) Par.?
pañcamṛttikā
valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭu / (249.1) Par.?
ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ // (249.2) Par.?
gold:: śodhana
piṣṭvā lepyaṃ svarṇapatraṃ puṭena tu viśudhyati / (250.1) Par.?
dhārayet svarṇapattrībhis tridinaṃ pañcamṛttikāḥ // (250.2) Par.?
gold:: māraṇa
mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena ca / (251.1) Par.?
hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ // (251.2) Par.?
gold:: māraṇa
suśuddhaṃ pāradaṃ dattvā kuryādyatnena pīṭhikām / (252.1) Par.?
dattvordhvādho nāgacūrṇaṃ puṭena mriyate dhruvam // (252.2) Par.?
gold:: māraṇa:: niruttha
galitasya suvarṇasya ṣoḍaśāṃśena sīsakam / (253.1) Par.?
yojayitvā samuddhṛtya nimbunīreṇa mardayet // (253.2) Par.?
golaṃ kṛtvā gandhacūrṇaṃ samaṃ dadyāttadopari / (254.1) Par.?
śarāvasampuṭe kṛtvā puṭet triṃśadvanopalaiḥ / (254.2) Par.?
evaṃ munipuṭairhema notthānaṃ labhate punaḥ // (254.3) Par.?
gold:: māraṇa:: niruttha
śuddhasūtasamaṃ svarṇaṃ khalle kṛtvā tu golakam / (255.1) Par.?
ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca // (255.2) Par.?
triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa / (256.1) Par.?
nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // (256.2) Par.?
gold:: mṛta:: medic. properties
kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam / (257.1) Par.?
hṛdyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci // (257.2) Par.?
āyurmedhāvayaḥsthairyavāgviśuddhismṛtidam / (258.1) Par.?
kṣayonmādagaṇānāṃ ca kuṣṭhānāṃ nāśanaṃ param // (258.2) Par.?
silver:: parīkṣā:: good quality
dagdhottīrṇaṃ suśītaṃ yannirmalaṃ kundasannibham / (259.1) Par.?
guru snigdhaṃ kumāraṃ ca tāramuttamamiṣyate // (259.2) Par.?
silver:: aśuddha:: medic. properties
āyuḥ śukraṃ balaṃ hanti rogasaṃghaṃ karoti ca / (260.1) Par.?
aśuddhaṃ ca mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // (260.2) Par.?
silver:: śodhana
nāgena kṣārarājena drāvitaṃ śuddhimṛcchati / (261.1) Par.?
silver:: śodhana
rajataṃ doṣanirmuktaṃ kiṃvā kṣārāmlapācitam // (261.2) Par.?
silver:: māraṇa
mākṣikaṃ gandhakaṃ caivam arkakṣīreṇa mardayet / (262.1) Par.?
tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam // (262.2) Par.?
silver:: māraṇa
kaṇṭavedhye tārapatre dattvā dviguṇahiṃgulam / (263.1) Par.?
pātayantre raso grāhyo rajataṃ mṛtamucyate // (263.2) Par.?
silver:: māraṇa
tālaṃ gandhaṃ raupyapatraṃ mardayennimbukadravaiḥ / (264.1) Par.?
tripuṭaiśca bhavedbhasma yojyametadrasādiṣu // (264.2) Par.?
silver:: māraṇa
tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / (265.1) Par.?
mardyaṃ jambīrajair drāvaistārapatrāṇi lepayet // (265.2) Par.?
ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ / (266.1) Par.?
mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ // (266.2) Par.?
silver:: mṛta:: medic. properties
śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit / (267.1) Par.?
dīpanaṃ balakṛt snigdhaṃ gulmājīrṇavināśanam / (267.2) Par.?
āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ smṛtam // (267.3) Par.?
copper:: doṣa
na viṣaṃ viṣamityāhustāmraṃ ca viṣamucyate / (268.1) Par.?
eko doṣo viṣe tvaṣṭau doṣāstāmre prakīrtitāḥ // (268.2) Par.?
bhramo mūrcchā vidāhaśca utkledaśoṣavāntayaḥ / (269.1) Par.?
aruciścittasaṃtāpa ete doṣā viṣopamāḥ / (269.2) Par.?
tasmādviśuddhaṃ tāmraṃ hi grāhyaṃ rogopaśāntaye // (269.3) Par.?
copper:: śodhana
paṭunā ravidugdhena tāmrapatrāṇi lepayet / (270.1) Par.?
agnau saṃtāpya nirguṇḍīrase siñcetpunaḥ punaḥ // (270.2) Par.?
gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / (271.1) Par.?
śudhyate nātra sandeho māraṇaṃ cātra kathyate // (271.2) Par.?
copper:: māraṇa
sūtamekaṃ dvidhā gandhaṃ yāmaṃ mardyaṃ tu kanyayā / (272.1) Par.?
dvayostulyaṃ tāmrapatraṃ liptvā sthālyāṃ nidhāpayet // (272.2) Par.?
samyak śūraṇajaiḥ sārddhaṃ pārśve bhasma nidhāpayet / (273.1) Par.?
caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye // (273.2) Par.?
jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vimardayet / (274.1) Par.?
mriyate nātra sandehaḥ sarvarogeṣu yojayet // (274.2) Par.?
copper:: māraṇa
jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram / (275.1) Par.?
pakvāyamānaṃ puṭayetsuyuktvā vāntyādikaṃ yāvad upaiti śāntim // (275.2) Par.?
copper:: māraṇa
śuddhaṃ tāmradalaṃ vimardya paṭunā kṣāreṇa jambīrajair nīrair ghasram idaṃ snugarkapayasā liptaṃ dhametsaptadhā / (276.1) Par.?
nirguṇḍyambu himaṃ rasendrakalitaṃ dugdhājyagandhena tattulyenātha mṛtaṃ bhavetsupuṭitaṃ pañcāmṛtena tridhā // (276.2) Par.?
copper:: mṛta:: medic. use
vāntibhrāntivivarjitaṃ jayarujā kuṣṭhāni pāṇḍvāmayaṃ śūlaṃ mehagudāṅkurānilagadān uktānupānair jayet / (277.1) Par.?
guñjāmātram idaṃ tato dviguṇitaṃ tacchuddhakāyena ced bhuktaṃ sthaulyajarāpamṛtyuśamanaṃ pathyāśinā vatsarāt // (277.2) Par.?
copper:: mṛta:: medic. properties
tāmram uṣṇaṃ garaharaṃ yakṛtplīhodarāpaham / (278.1) Par.?
krimiśūlāmavātaghnaṃ grahaṇyarśo'mlapittajit // (278.2) Par.?
lead, tin:: śodhana
nāgavaṅge ca galite ravidugdhena secite // (279) Par.?
trivārān śuddhim āyātaḥ sacchidre haṇḍikāntare // (280) Par.?
tin:: śodhana
vaṅgaṃ cūrṇodake svinnaṃ yāmārddhena viśudhyati // (281) Par.?
lead:: māraṇa (=> sindūra)
bhujaṅgamam agastyaṃ ca piṣṭvā patraṃ pralepayet / (282.1) Par.?
tatra saṃvidrute nāge vāsāpāmārgasambhavam // (282.2) Par.?
kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ / (283.1) Par.?
praharaṃ pācayeccullyāṃ vāsādarvyā ca cālayet // (283.2) Par.?
tata uddhṛtya taccūrṇaṃ vāsānīreṇa mardayet / (284.1) Par.?
evaṃ saptapuṭair nāgaṃ sindūraṃ jāyate dhruvam // (284.2) Par.?
lead:: māraṇa
tribhiḥ kumbhīpuṭairnāgo vāsārasavimarditaḥ / (285.1) Par.?
saśilo bhasmatāmeti tadrajaḥ sarvamehajit // (285.2) Par.?
lead:: mṛta:: medic. properties
daśanāgabalaṃ dhatte vīryyāyuḥkāntivarddhanam / (286.1) Par.?
mehānhanti hataṃ nāgaṃ sevyaṃ vaṅgaṃ ca tadguṇam // (286.2) Par.?
tārasya rañjano nāgo vātapittakaphāpahaḥ / (287.1) Par.?
grahaṇīkuṣṭhagulmārśaḥśoṣavraṇaviṣāpahaḥ // (287.2) Par.?
tin:: māraṇa
vaṅgaṃ satālamarkasya piṣṭvā dugdhena saṃpuṭet / (288.1) Par.?
śuṣkāśvatthabhavair valkaiḥ saptadhā bhasmatāṃ nayet // (288.2) Par.?
tin:: māraṇa
viśuddhavaṅgapatrāṇi drāvayeddhaṇḍikāntare / (289.1) Par.?
apāmārgodbhavaṃ cūrṇaṃ tattulyaṃ tatra melayet // (289.2) Par.?
sthūlāgrayā lauhadarvyā śanais tad abhimardayet / (290.1) Par.?
yāvadbhasmatvamāpnoti tāvanmardyaṃ tu pūrvavat // (290.2) Par.?
tatastvekīkṛtaṃ cūrṇaṃ kṛtvā cāṅgāravarjitam / (291.1) Par.?
nūtanena śarāveṇa rodhayecca bhiṣagvaraḥ / (291.2) Par.?
paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam // (291.3) Par.?
tin:: māraṇa
vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayetsudhīḥ / (292.1) Par.?
dravībhūte punastasmin cūrṇānyetāni dāpayet // (292.2) Par.?
prathame rajanīcūrṇaṃ dvitīye ca yamānikām / (293.1) Par.?
tṛtīye jīrakaṃ caiva tataściñcātvagudbhavam // (293.2) Par.?
aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet / (294.1) Par.?
evaṃ vidhānato vaṅgaṃ mriyate nātra saṃśayaḥ // (294.2) Par.?
tin:: mṛta:: medic. properties
vaṅgaṃ tiktāmlakaṃ rūkṣaṃ kiṃcid vātaprakopanam / (295.1) Par.?
medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam // (295.2) Par.?
iron (gen.):: śodhana
taptāni sarvalauhāni kadalīmūlavāriṇi / (296.1) Par.?
saptadhā tvabhiṣiktāni śuddhimāyāntyanuttamām // (296.2) Par.?
iron:: śodhana
triphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam / (297.1) Par.?
tatkvāthe pādaśeṣe tu lauhasya palapañcakam // (297.2) Par.?
kṛtvā ca taptapatrāṇi saptavāraṃ niṣecayet / (298.1) Par.?
evaṃ pralīyate doṣo girije lauhasambhavaḥ // (298.2) Par.?
iron:: māraṇa:: niruttha
bhānupākāttathā sthālīpākācca puṭapākataḥ / (299.1) Par.?
niruttho jāyate lauho yathoktaphalado bhavet // (299.2) Par.?
bhānupāka
lauhe dṛṣadi lauhaṃ ca mudgareṇa hataṃ muhuḥ / (300.1) Par.?
kṛtvāmbugalitaṃ śuddhaṃ jalena traiphalena vā // (300.2) Par.?
kṣālayedbahuśaḥ paścātkṛtvā dravyāntaraṃ pṛthak / (301.1) Par.?
śoṣitaṃ bhānubhir bhānor bhānupāke prayojayet // (301.2) Par.?
bhānupāka
kṣālane bhānupāke tu lauhatulyaṃ phalatrikam / (302.1) Par.?
jalaṃ dviguṇitaṃ dattvā caturbhāgāvaśeṣitam // (302.2) Par.?
evamuktaṃ phalakvāthajalaṃ dattvā punaḥ punaḥ / (303.1) Par.?
śoṣayet sūryatejobhir nirantaram ahastrayam // (303.2) Par.?
athavā tatra tatkvāthaṃ dattvā dattvā bhiṣagvaraḥ / (304.1) Par.?
saptasaptavidhaireva saptavārānviśodhayet // (304.2) Par.?
sthālīpāka
ittham ādityapākānte sthālyāṃ pākamupācaret / (305.1) Par.?
sthālīpāke phalaṃ grāhyamayasastriguṇīkṛtam // (305.2) Par.?
tasya ṣoḍaśikaṃ toyamaṣṭabhāgāvaśeṣitam / (306.1) Par.?
mṛdumadhyakaṭhorāṇām anyeṣām ayasā samam // (306.2) Par.?
kvathanīyaṃ samādāya caturaṣṭau ca ṣoḍaśa / (307.1) Par.?
guṇānāṃ sthāpyate toyaṃ śeṣayedayasā samam // (307.2) Par.?
svarasasyāpi lauhena sthālīpāke samānatā / (308.1) Par.?
sthālyāṃ kvāthādikaṃ dattvā yathāvidhi vinirmitam / (308.2) Par.?
pākena kṣīyate yasmāt sthālīpāka iti smṛtaḥ // (308.3) Par.?
hastikarṇapalāśasya mūlaṃ ca śatamūlikā / (309.1) Par.?
bhṛṅgarājākhyarājānām eṣāṃ nijarasaiḥ saha // (309.2) Par.?
militvā vā vidhātavyaṃ sthālīpāke phalādanu / (310.1) Par.?
yathādoṣauṣadhenāpi sthālīpāko vidhīyate // (310.2) Par.?
puṭapāka
sthālīpāke susampakvaṃ prakṣālya svacchavāriṇā / (311.1) Par.?
śuṣkaṃ saṃcūrṇya yatnena puṭapāke prayojayet // (311.2) Par.?
puṭāddoṣavināśaḥ syātpuṭādeva guṇodayaḥ / (312.1) Par.?
mriyate ca puṭāllauhastasmātpuṭaṃ samācaret // (312.2) Par.?
yathā yathā pradīyante puṭāḥ subahuśo yadi / (313.1) Par.?
tathā tathā prakurvanti guṇāneva sahasraśaḥ // (313.2) Par.?
puṭapākena pakvaṃ tu śasyate rasakarmmasu / (314.1) Par.?
daśādiśataparyyanto gade puṭavidhirmataḥ // (314.2) Par.?
śatādistu sahasrāntaḥ puṭo deyo rasāyane / (315.1) Par.?
vājikarmaṇi vijñeyo daśādiśatapañcakaḥ // (315.2) Par.?
puṭapāka => vāritarabhasman
tāvadeva puṭellohaṃ yāvaccūrṇīkṛtaṃ jale / (316.1) Par.?
nistaraṅge laghutvena samuttarati haṃsavat // (316.2) Par.?
puṭapākauṣadhasyāpi kvātho vā svaraso'pi vā / (317.1) Par.?
vakṣyamāṇapramāṇena kartavyo bhiṣajāṃ varaiḥ // (317.2) Par.?
rasābhāve tu sarveṣāṃ kvātho grāhyo manīṣibhiḥ / (318.1) Par.?
abhāve svarasasyāpi kvātha eva phalatrikāt // (318.2) Par.?
triphalādigaṇa
triphalā trivṛtā dantī kaṭukī tālamūlikā / (319.1) Par.?
vṛddhadāraśca vṛścīravṛṣapatrakacitrakāḥ // (319.2) Par.?
śṛṅgaveraviḍaṅgau ca bhṛṅgabhallātakauṣadham / (320.1) Par.?
dāḍimasya ca patrāṇi śatapattrī punarnavā // (320.2) Par.?
kuṭhārakrāmakau kandaḥ tantrī bhekasya parṇikā / (321.1) Par.?
hastikarṇapalāśaśca kuliśaḥ keśarājakaḥ // (321.2) Par.?
māṇaḥ khaṇḍitakarṇaṃ ca gojihvā lohamārakaḥ / (322.1) Par.?
giriśāntanakaḥ proktastriphalādirayaṃ gaṇaḥ / (322.2) Par.?
sāmānyapuṭapākārtham etānicchanti sūrayaḥ // (322.3) Par.?
eraṇḍādigaṇa
viśeṣapuṭapākāya gaṇānanyān śṛṇūditān / (323.1) Par.?
eraṇḍaḥ śārivā drākṣā śirīṣaṃ ca prasāriṇī // (323.2) Par.?
māṣamudgākhyaparṇinyau vidārīkandaketakī / (324.1) Par.?
eraṇḍādigaṇo hyeṣa sarvavātavikāranut // (324.2) Par.?
kirātādigaṇa
kirātam amṛtā nimbakustumburuśatāvarī / (325.1) Par.?
paṭolaṃ candanaṃ padmaṃ śālmalyuḍumbarī jaṭā / (325.2) Par.?
paittikāmayahantāyaṃ kirātādigaṇo mataḥ // (325.3) Par.?
śṛṅgaverādigaṇa
śṛṅgaverasya mūlāni nirguṇḍī kauṭajaṃ phalam / (326.1) Par.?
karañjadvitayaṃ mūrvā śobhāñjanaśirīṣakau // (326.2) Par.?
varuṇaścārkaparṇaśca paṭolaṃ kaṇṭakārikā / (327.1) Par.?
śṛṅgaverādiko hyeṣa gaṇaḥ śleṣmagadāpahaḥ // (327.2) Par.?
gokṣurādigaṇa
gokṣurakṣurakau vyāghrī siṃhapucchīdvayaṃ sthirā / (328.1) Par.?
gokṣurādiriti prokto vātaśleṣmaharo gaṇaḥ // (328.2) Par.?
paṭolādigaṇa
paṭolapattrakośīraṃ kāsamardāparājitāḥ / (329.1) Par.?
lodhrendīvarakahlāravārāhī kāntayā saha / (329.2) Par.?
paṭolādiriti jñeyaḥ pittaśleṣmagadāpahaḥ // (329.3) Par.?
kiṃśukādigaṇa
kiṃśukaḥ kāśmarī viśvam agnimanthas trikaṇṭakaḥ / (330.1) Par.?
śyonākaḥ śālaparṇī ca siṃhapucchīdvayaṃ sthirā // (330.2) Par.?
pāṭalā kaṇṭakārī ca bṛhatī bilva eva ca / (331.1) Par.?
kiṃśukādigaṇo hyeṣa doṣatrayaharo mataḥ // (331.2) Par.?
śatāvarī balā dhātrī guḍūcīvṛddhadārakaiḥ / (332.1) Par.?
vānarībhṛṅgarājākhyavidārīgokṣurakṣuraiḥ / (332.2) Par.?
vājigandhākaṇāyuktair vājīkarmasu śasyate // (332.3) Par.?
śatāvaryādigaṇa
vidārīkandapiṇḍāhvabhṛṅgarājaśatāvarī / (333.1) Par.?
muṇḍirīkeśarājaiśca puṭo deyo rasāyane // (333.2) Par.?
sāmānye ca viśeṣe ca puṭe yadyatprakīrtitam / (334.1) Par.?
militairekaśo vā tairyatheṣṭaṃ puṭayettataḥ / (334.2) Par.?
puṭapāke phalādīnāmayasā grahaṇaṃ samam // (334.3) Par.?
iron:: māraṇa
hastamātramite garte karīṣeṇārddhapūrite / (335.1) Par.?
athavā tuṣakāṣṭhābhyāṃ pūrite'rdhe nidhāpayet / (335.2) Par.?
lauhamagniṃ tato dattvā tathaivordhvaṃ prapūrayet // (335.3) Par.?
divā vā yadi vā rātrau vidhinānena pācayet / (336.1) Par.?
caturbhiḥ praharaireva puṭapākena mārayet // (336.2) Par.?
puṭapāka:: method
puṭapāke kṣaṇād ūrdhvaṃ sthito bhavati bhasmasāt / (337.1) Par.?
adhastādapakṛṣṭastu mando bhavati vīryyataḥ // (337.2) Par.?
kuṇḍastho bhasmanācchanna ākraṣṭavyaḥ suśītalaḥ / (338.1) Par.?
samākṛṣṭasya taptasya guṇahāniḥ prajāyate // (338.2) Par.?
iron:: māraṇa:: vāritara
śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ / (339.1) Par.?
dvayoḥ samaṃ lauhacūrṇaṃ mardayet kanyakādravaiḥ // (339.2) Par.?
yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane / (340.1) Par.?
ācchādyairaṇḍajaiḥ patrair uṣṇo yāmadvayādbhavet // (340.2) Par.?
trirātraṃ dhānyarāśisthaṃ tattato mardayed dṛḍham / (341.1) Par.?
rajastadvastragalitaṃ nīre tarati haṃsavat / (341.2) Par.?
tīkṣṇaṃ muṇḍaṃ kāntalauhaṃ nirutthaṃ jāyate mṛtam // (341.3) Par.?
tīkṣṇaloha:: māṛaṇa
kṣipedvā dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ / (342.1) Par.?
kanyānīreṇa saṃmardya yāmayugmaṃ ca saṃpuṭet / (342.2) Par.?
evaṃ saptapuṭe mṛtyuṃ lauhacūrṇam avāpnuyāt // (342.3) Par.?
iron:: māraṇa:: with mitrapañcaka
sarvametanmṛtaṃ lauhaṃ paktavyaṃ mitrapañcakaiḥ / (343.1) Par.?
yadyevaṃ syānnirutthaṃ ca sevyaṃ rakticatuṣṭayam // (343.2) Par.?
mitrapañcaka
madhu sarpistathā guñjā ṭaṅgaṇaṃ guggulustathā / (344.1) Par.?
mitrapañcakametattu gaṇitaṃ dhātumelane // (344.2) Par.?
iron:: māraṇa:: niruttha
goghṛtaṃ gandhakaṃ lauhaṃ taptakhalle vimardayet / (345.1) Par.?
dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet / (345.2) Par.?
ityevaṃ sarvalauhānāṃ kartavyaṃ syānnirutthitam // (345.3) Par.?
iron:: bhasman:: māraṇa
mardayecca lauhabhasma guñjāmadhvājyaṭaṅgaṇaiḥ / (346.1) Par.?
dhamedvahnau punarlauhaṃ tadā yojyaṃ rasāyane // (346.2) Par.?
iron:: manḍūra/rust:: medic. properties
kṛṣṇāyaḥ śothaśūlārśaḥkrimipāṇḍutvaśoṣanut / (347.1) Par.?
vayasyaṃ guru cakṣuṣyaṃ sarvamedo'nilāpaham // (347.2) Par.?
āyuḥpradātā balavīryyakartā rogāpahartā madanasya kartā / (348.1) Par.?
ayaḥsamānaṃ nahi kiṃcid asti rasāyanaṃ śreṣṭhatamaṃ narāṇām // (348.2) Par.?
iron:: medic. use:: ahita
kūṣmāṇḍaṃ tilatailaṃ ca rasonaṃ rājikāṃ tathā / (349.1) Par.?
madyam amlarasaṃ caiva tyajellauhasya sevakaḥ // (349.2) Par.?
iron:: Anordnung nach Gte
sāmānyāddviguṇaṃ krauñcaṃ kāliṅgo'ṣṭaguṇastataḥ / (350.1) Par.?
kaleḥ śataguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā // (350.2) Par.?
vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ / (351.1) Par.?
tataḥ koṭisahasrairvā kāntalauhaṃ mahāguṇam // (351.2) Par.?
iron:: maṇḍūra:: medic. use
ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / (352.1) Par.?
tasmāt sarvatra maṇḍūraṃ rogaśāntyai prayojayet // (352.2) Par.?
maṇḍūra:: age => quality
śatordhvamuttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam / (353.1) Par.?
adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam // (353.2) Par.?
maṇḍūra:: medic. use
dagdhvākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitam aṣṭavārān / (354.1) Par.?
vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanti // (354.2) Par.?
iron:: Gte
kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / (355.1) Par.?
tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam // (355.2) Par.?
metals:: māraṇa
nāgaiḥ suvarṇaṃ rajataṃ ca tāpyair gandhena tāmraṃ śilayā ca nāgam / (356.1) Par.?
tālena vaṅgaṃ vividhaṃ ca lauhaṃ nārīpayo hanti ca hiṅgulena // (356.2) Par.?
jewel, pearl, coral:: śodhana
svedayeddolikāyantre jayantyāḥ svarasena ca / (357.1) Par.?
maṇimuktāpravālāni yāmaikena ca śodhayet // (357.2) Par.?
pearl:: māraṇa
muktāphalāni śuddhāni khalle piṣṭvā puṭellaghu / (358.1) Par.?
vajra:: māraṇa
evaṃ bhasmatvamāpnoti vajrakaṃ kāñjiyogataḥ // (358.2) Par.?
pearl, coral, jewel:: māraṇa
kumāryā taṇḍulīyena tulyena ca niṣecayet / (359.1) Par.?
pratyekaṃ saptavārāṃśca taptataptāni kṛtsnaśaḥ // (359.2) Par.?
mauktikāni pravālāni tathā ratnānyaśeṣataḥ / (360.1) Par.?
kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ // (360.2) Par.?
coral:: māraṇa
strīdugdhena pravālaṃ ca bhāvayitvā tu haṇḍike / (361.1) Par.?
madhye'pi takrasahitaṃ sthāpayettāṃ nirodhayet / (361.2) Par.?
cullyāmagnipratāpena mriyate praharadvaye // (361.3) Par.?
jewel:: śodhana
kulatthasya palaśataṃ vāridroṇena pācayet / (362.1) Par.?
tasminpādāvaśeṣe ca kvāthe'ṣṭau maṇayaḥ śilāḥ // (362.2) Par.?
ātape tridinaṃ śodhyāḥ kvāthasiktāḥ punaḥ punaḥ / (363.1) Par.?
śudhyante sarvaratnāni maṇayaśca na saṃśayaḥ // (363.2) Par.?
viṣa:: śodhana
kṛtvā caṇakasaṃsthānaṃ gomūtrair bhāvayet tryaham / (364.1) Par.?
samaṭaṅgaṇasampiṣṭaṃ mṛtamityucyate viṣam // (364.2) Par.?
viṣa:: śodhana
athavā traiphale kvāthe viṣaṃ śudhyati pācitam / (365.1) Par.?
dolāyāṃ triphalākvāthe chāgīkṣīre ca pācitam // (365.2) Par.?
gomūtrapūrṇapātre ca dolāyantre viṣaṃ pacet / (366.1) Par.?
daśatolakamānena cādau vaidyo divāniśam // (366.2) Par.?
viṣa:: śodhana
viṣabhāgāṃścaṇakavat sthūlān kṛtvā tu bhājane / (367.1) Par.?
tatra gomūtrakaṃ dattvā pratyahaṃ nityanūtanam // (367.2) Par.?
śoṣayettridinādūrdhvaṃ dhṛtvā tīvrātape tataḥ / (368.1) Par.?
prayogeṣu prayuñjīta bhāgamānena tadvidham // (368.2) Par.?
upaviṣa
arkasehuṇḍadhustūralāṅgalīkaravīrakāḥ / (369.1) Par.?
guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ // (369.2) Par.?
upaviṣa:: śodhana
dhustūrasya ca yad bījam anyaccopaviṣaṃ ca yat / (370.1) Par.?
tacchodhyaṃ dolikāyantre kṣīrapūrṇe'tha pātrake // (370.2) Par.?
Croton tiglium:: śodhana
nistuṣaṃ jayapālaṃ ca dvidhā kṛtvā vicakṣaṇaḥ / (371.1) Par.?
etadbījasya madhyaṃ tu patravatparivarjayet // (371.2) Par.?
aṣṭamāṃśena cūrṇena ṭaṅgaṇasya ca melayet / (372.1) Par.?
keśayantre ca tadbhāvyaṃ pācyaṃ dugdhena saṃplutam / (372.2) Par.?
trirātraṃ śuddhimāyāti jaipālamamṛtopamam // (372.3) Par.?
snuhīkṣīraśuddhi
ciñcāpatrarase karṣe vastrapūte paladvayam / (373.1) Par.?
snuhīkṣīraṃ raudrayantre bhāvayed yatnataḥ sudhīḥ / (373.2) Par.?
drave śuṣke samuttārya sarvayogeṣu yojayet // (373.3) Par.?
leech:: śodhana = preparation for bloodletting
cirantanīṃ jalaukāṃ tu tāmrapātreṣu rakṣayet / (374.1) Par.?
caturmāṣaṃ niśācūrṇaṃ jalāṣṭakapale kṣipet // (374.2) Par.?
tasminkṣipet jalaukāṃ tāṃ svayaṃ lālāṃ parityajet / (375.1) Par.?
tyaktalālā jalaukā ca sā yojyā raktamokṣaṇe // (375.2) Par.?
leech:: bad quality
romapṛṣṭhā ca kapilā raktarekhā ca durbalā / (376.1) Par.?
varjanīyā viśeṣeṇa bhiṣajā kīrtimicchatā // (376.2) Par.?
Argyreia speciosa:: śodhana
bījamādau samādāya raudrayantre viśoṣayet / (377.1) Par.?
īṣat saindhavayuktena draveṇa yatnataḥ sudhīḥ / (377.2) Par.?
apāmārgasya vā toyair vārddhakyabījaśodhanam // (377.3) Par.?
Argyreia speciosa:: śodhana
vṛddhadārakabījaṃ tu palaṃ dolākṛtaṃ pacet / (378.1) Par.?
dugdhapūrṇeṣu pātreṣu tataḥ śudhyati niścitam // (378.2) Par.?
nimbū:: śodhana
apāmārgakaṣāyeṇa nimbubījaṃ viśodhayet / (379.1) Par.?
Croton tiglium:: śodhana
mūlakvāthaiḥ kumāryāśca jaipālabījaśodhanam // (379.2) Par.?
śodhana of different plants
indravāruṇikakvāthai rājavṛkṣasya bījakam / (380.1) Par.?
samūlottaravāruṇyā dhustūrabījaśodhanam // (380.2) Par.?
śigrukārpāsabījāni apāmārgasya bījakam / (381.1) Par.?
gharmeṇa śodhanaṃ teṣāṃ na dadyātsaindhavaṃ tataḥ // (381.2) Par.?
tiktā koṣātakī dantī paṭolī cendravāruṇī / (382.1) Par.?
kaṭutumbī devadālī kākatuṇḍī ca śudhyati // (382.2) Par.?
dhātrīphalarasenaiva mahākālasya śodhanam // (383) Par.?
karañjayugmayor bījaṃ bhṛṅgarājena śodhayet / (384.1) Par.?
guñjādisarvabījānāṃ naramūtraiḥ paṭu vinā // (384.2) Par.?
nārikelāmbunā śodhyaṃ phalaṃ bhallātakodbhavam // (385) Par.?
guggulu:: śodhana
guḍūcītriphalākvāthe kṣīre caiva viśeṣataḥ / (386.1) Par.?
paktvā ca khaṇḍaśaḥ śuddhaṃ gṛhṇīyānmṛdu guggulum // (386.2) Par.?
Duration=1.3372440338135 secs.