Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 97
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atirasā snehavidhim adhyāyaṃ vyākhyātuṃ pratijānīte atheti // (1) Par.?
yataḥ pūrve 'dhyāye bheṣajānyuktāni // (2) Par.?
teṣāṃ prayogo vaktavyaḥ // (3) Par.?
sa ca snehanasvedanaśodhanāsthāpananāvanadhūmagaṇḍūṣāścotanatarpaṇādibhedād anekadhā // (4) Par.?
cikitsākalikāyāṃ tu prāk pācanaṃ snehavidhis tataś ca svedas tataḥ syād vamanaṃ virekaḥ // (5) Par.?
nirūhaṇānvāsanavastikarma nasyaṃ kramaś ceti bhiṣagvarāṇām // (6) Par.?
rāsnāpaṭolapicumandapayobhir ādau śuṇṭhyāṭarūṣakaphalatrayavāribhir vā // (7) Par.?
pakvāmadoṣavapuṣas tadanantaraṃ hi sneho hitaḥ surabhivāsakakaṭphalādiḥ iti // (8) Par.?
rāsnākvāthāditrayaṃ śuṇṭhīkvāthāditrayaṃ vā vātāditraye kramāt pācanam // (9) Par.?
tatra snehanam asminn adhyāye // (10) Par.?
ata evāyaṃ snehavidhiḥ // (11) Par.?
Duration=0.030953884124756 secs.