Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4509
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saptadhātu
svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam / (1.1) Par.?
dhātavaḥ sapta vijñeyā aṣṭamaḥ kvāpi pāradaḥ // (1.2) Par.?
aṣṭadhātu
svarṇaṃ tāraṃ ca tāmraṃ ca vaṅgo nāgastu pañcamaḥ / (2.1) Par.?
rītikā ca tathā ghoṣo lohaṃ cetyaṣṭa dhātavaḥ // (2.2) Par.?
sāmānyadhātuśodhana
taile takre gavāṃ mūtre kāñjike ca kulatthake / (3.1) Par.?
saptadhā taptanirvāpāt sarvalohaṃ viśudhyati // (3.2) Par.?
atha saptadhātuvarṇāḥ
svarṇaṃ campakavarṇābhaṃ kṛṣṇatvaṃ tāratāmrayoḥ / (4.1) Par.?
kāṃsyaṃ dhūsaravarṇaṃ syānnāgaḥ pārāvataprabhaḥ // (4.2) Par.?
vaṅgaṃ śubhratvamāyāti tīkṣṇaṃ jambūphalopamam / (5.1) Par.?
abhrakaṃ ceṣṭikābhaṃ syāddhātūnāṃ varṇanirṇayaḥ // (5.2) Par.?
śilārkadugdhagandhakairyutāśca sapta dhātavaḥ / (6.1) Par.?
puṭaiśca dvādaśaiḥ paraṃ vrajanti bhasmatāṃ sadā // (6.2) Par.?
svarṇa
dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham / (7.1) Par.?
tāraśulvotthitaṃ snigdhaṃ mṛdu hema gurūttamam // (7.2) Par.?
śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / (8.1) Par.?
dāhe chede sitaṃ śvetaṃ kaṣe laghu ca tattyajet // (8.2) Par.?
svarṇaśodhana
suvarṇamuttamaṃ vahnau vidrutaṃ nikṣipettriśaḥ / (9.1) Par.?
kāñcanāradravaiḥ śuddhaṃ kāñcanaṃ jāyate bhṛśam // (9.2) Par.?
svarṇamāraṇa
kāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet / (10.1) Par.?
cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam // (10.2) Par.?
golakena samaṃ gandhaṃ dattvā caivādharottaram / (11.1) Par.?
śarāvasaṃpuṭe dhṛtvā puṭedviṃśavanotpalaiḥ // (11.2) Par.?
evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate / (12.1) Par.?
svarṇapatrasamaṃ nāgabhasma nimbūvilepitam // (12.2) Par.?
trivāraṃ vai gajapuṭe suvarṇaṃ bhasmatāṃ vrajet / (13.1) Par.?
pārāvatamalair lepyānyathavā kukkuṭodbhavaiḥ // (13.2) Par.?
hemapatrāṇi lepyāni pradadyāduttarottaram / (14.1) Par.?
gandhacūrṇaṃ samaṃ kṛtvā śarāvayutasaṃpuṭe // (14.2) Par.?
pradadyātkukkuṭapadaṃ pañcabhirgomayopalaiḥ / (15.1) Par.?
evaṃ navapuṭaṃ dadyāddaśamaṃ ca mahāpuṭam / (15.2) Par.?
triṃśadvanopalair deyaṃ jāyate hemabhasma tu // (15.3) Par.?
svarṇaguṇāḥ
svarṇaṃ śītaṃ pavitraṃ kṣayavamikasanaśvāsamehāsrapittakṣaiṇyakṣveḍakṣatāsrapradaragadaharaṃ svādu tiktaṃ kaṣāyam / (16.1) Par.?
vṛṣyaṃ medhāgnikāntipradamadhurasaraṃ kārśyahāri tridoṣonmādāpasmāraśūlajvarajayi vapuṣo bṛṃhaṇaṃ netrapathyam // (16.2) Par.?
etad bhasma suvarṇajaṃ madhughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucī / (17.1) Par.?
ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ gadaharaṃ duṣṭagrahaṇyādihṛt // (17.2) Par.?
balaṃ ca vīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye / (18.1) Par.?
asaukhyakāryeva sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti // (18.2) Par.?
śuddhasvarṇadalaguṇāḥ
śuddhaṃ svarṇadalaṃ samastaviṣahṛcchūlāmlapittāpahaṃ hṛdyaṃ puṣṭikaraṃ kṣayavraṇaharaṃ kāyāgnimāndyaṃ jayet / (19.1) Par.?
hikkānāhaharaṃ paraṃ kaphaharaṃ nṛṇāṃ hitaṃ sarvadā tattadrogaharānupānasahitaṃ sarvāmayadhvaṃsanam // (19.2) Par.?
raupya
guru snigdhaṃ mṛdu śvetaṃ dāhe chede ca yatkṣamam / (20.1) Par.?
varṇāgryaṃ candravatsvacchaṃ tāramatra guṇānvitam // (20.2) Par.?
kṛtrimaṃ kaṭhinaṃ rūkṣaṃ raktapītadalaṃ laghu / (21.1) Par.?
dāhe chede ca yannaṣṭaṃ rūpye doṣā daśa smṛtāḥ // (21.2) Par.?
raupyaśodhana
pattrīkṛtaṃ tu rajataṃ saṃtaptaṃ jātavedasi / (22.1) Par.?
nirvāpitamagastyasya rase vāratrayaṃ śuci // (22.2) Par.?
tārapatrāṇi sūkṣmāṇi kṛtvā tattulyayoḥ pṛthak / (23.1) Par.?
sūtagandhakayos tulyatālayoḥ khalvasaṃsthayoḥ // (23.2) Par.?
kalkaṃ kṛtvā kumāryadbhistena tāni pralepayet / (24.1) Par.?
śarāvasaṃpuṭe ruddhaṃ triṃśadvanyopalaiḥ puṭet / (24.2) Par.?
evaṃ rajatamāpnoti mṛtiṃ vāradvayena vai // (24.3) Par.?
raupyaśodhana (2)
vidhāya piṣṭaṃ sūtena rajatasyātha melayet / (25.1) Par.?
tālagandhaṃ samaṃ paścānmardayennimbukadravaiḥ / (25.2) Par.?
dvitraiḥ puṭairbhavedbhasma yojyametadrasādiṣu // (25.3) Par.?
raupyamāraṇa
mākṣikaṃ daradanimbujaplutaṃ sūkṣmaraupyadalasaṃcayaṃ puṭet / (26.1) Par.?
dvitrivāramatha bhasmatāṃ vrajet pātakaugha iva śaṅkarasmṛteḥ // (26.2) Par.?
raupyaguṇāḥ
tāraṃ śītakaṣāyamamlamadhuraṃ doṣatrayacchedanaṃ snigdhaṃ dīpanamakṣikukṣigadajiddāhaṃ viṣādiṃ haret / (27.1) Par.?
medodbhedi madātyayātyayakaraṃ kāṃtyāyurārogyakṛd yakṣmāpasmṛtiśūlapāṇḍupalitaplīhajvaraghnaṃ saram // (27.2) Par.?
aśuddhaṃ rajataṃ kuryātpāṇḍukaṇḍūgalagrahān / (28.1) Par.?
vibandhaṃ vīryanāśaṃ ca balahāniṃ śirorujam // (28.2) Par.?
tāmra
na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / (29.1) Par.?
eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // (29.2) Par.?
bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ / (30.1) Par.?
aruciścittasaṃtāpa ete doṣā viṣopamāḥ / (30.2) Par.?
tasmātsaṃśodhayettāmraṃ taddoṣavinivṛttaye // (30.3) Par.?
tāmraśodhana
vajrīdugdhaiḥ salavaṇaistāmrapatraṃ vilepayet / (31.1) Par.?
agnau saṃtāpya nirguṇḍīrasaiḥ saṃsecayettriśaḥ / (31.2) Par.?
snuhyarkakṣīrasecairvā śulbaśuddhiḥ prajāyate // (31.3) Par.?
gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / (32.1) Par.?
sāmlakṣāreṇa saṃśuddhiṃ tāmraṃ prāpnoti sarvathā // (32.2) Par.?
tāmramāraṇa
cūrṇaṃ śuddhasya tāmrasya samasūtaṃ vimardayet / (33.1) Par.?
khalve jambīranīreṇa tayostulyaṃ tu gandhakam / (33.2) Par.?
dinaṃ gajapuṭe pācyaṃ tāmrabhasma prajāyate // (33.3) Par.?
tilaparṇīrasais tāmrapatrāṇi parilepayet / (34.1) Par.?
śubhravarṇaṃ bhavetkṣipraṃ nātra kāryā vicāraṇā // (34.2) Par.?
śuddhatāmrasya patrāṇi śuktidvayamitāni ca / (35.1) Par.?
trapu śuktimitaṃ tena veṣṭayitvātha tāni tu // (35.2) Par.?
yāmaṃ paced ghaṭīyantre yadā trapumayaṃ tadā / (36.1) Par.?
tatsvāṅgaśītaṃ niṣkāsya bhakṣayed vallasaṃmitam // (36.2) Par.?
śṛṅgaverayavakṣāraśoṣaṇaistannihanti ca / (37.1) Par.?
kaphāmayāruciplīhnas traputāmram idaṃ kṣaṇāt // (37.2) Par.?
somanāthatāmra
śulbatulyena sūtena balinā tatsamena ca / (38.1) Par.?
tadardhāṃśena tālena śilayā ca tadardhayā // (38.2) Par.?
vidhāya kajjalīṃ ślakṣṇāṃ sūkṣmakajjalasaṃnibhām / (39.1) Par.?
kajjalyā tāmrapatrāṇi paryāyeṇa vilepayet // (39.2) Par.?
yantrādhyāyavinirdiṣṭavālukāyantragaṃ pacet / (40.1) Par.?
prapacedyugayāmaṃ tu svāṅgaśītaṃ samuddharet // (40.2) Par.?
tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ tallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / (41.1) Par.?
gulmaplīhakṣayāgnisādasadanaṃ śvāsaṃ ca kāsaṃ tathā duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ tatsomanāthābhidham // (41.2) Par.?
nepālaṃ samarudrabījam asuras tulyas tayos tālakas tasyārdhārdhaśilāṃ vidhāya vidhinā ślakṣṇāṃ parāṃ kajjalīm / (42.1) Par.?
liptvā tāmradalānyadhordhvamanayā bhāṇḍe pacedyāmakaṃ yantrādhyāyasamuktaśāstravidhinā tatsvāṅgaśītaṃ haret // (42.2) Par.?
ṣāmānyatāmraguṇāḥ
tāmraṃ śītaṃ nihanyād vraṇakṛmijaṭharānāhasaṃplīhapāṇḍuśvāsaṃśleṣmāsravātakṣayapavanagadaṃ śūlayugmaṃ ca gulmam / (43.1) Par.?
kuṣṭhānyaṣṭādaśāpi smarabalarucikṛdraktamedo'mlapittacchedi proktaṃ tvaśuddhaṃ krimim udaragadādhmānakuṣṭhādi kuryāt // (43.2) Par.?
rītikāṃsya
rītikā dvividhā jñeyā tatrādyā rājarītikā / (44.1) Par.?
kākatuṇḍī dvitīyā sā tayorādyā guṇādhikā // (44.2) Par.?
saṃtaptā kāñjike kṣiptā tāmrā syādrājarītikā / (45.1) Par.?
kākatuṇḍī tu kṛṣṇā syānnāsau sevyā vijānatā // (45.2) Par.?
kāṃsyaṃ ca dvividhaṃ proktaṃ puṣpatailikabhedataḥ / (46.1) Par.?
puṣpaṃ śvetatamaṃ tatra tailikaṃ kapiśaprabham // (46.2) Par.?
etayoḥ prathamaṃ śreṣṭhaṃ saṃsevyaṃ rogaśāntaye / (47.1) Par.?
rājarītistathā ghoṣaṃ tāmravacchodhayed bhiṣak // (47.2) Par.?
tāmravanmāraṇaṃ cāpi tayoruktaṃ bhiṣagvaraiḥ / (48.1) Par.?
rītikāyugalaṃ rūkṣaṃ satiktaṃ lavaṇaṃ saram / (48.2) Par.?
śodhanaṃ pāṇḍurogaghnaṃ krimighnaṃ lekhanaṃ himam // (48.3) Par.?
kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram / (49.1) Par.?
rūkṣaṃ guru ca cakṣuṣyaṃ kaphapittaharaṃ param // (49.2) Par.?
muṇḍaṃ tīkṣṇaṃ tathā kāntamiti lohaṃ tridhā smṛtam / (50.1) Par.?
muṇḍācchatādhikaṃ tīkṣṇaṃ tīkṣṇātkāntaṃ śatādhikam // (50.2) Par.?
muṇḍaṃ tu vartulaṃ bhūmau parvateṣu ca jāyate / (51.1) Par.?
gajabalyādi tīkṣṇaṃ syātkāntaṃ cumbakasambhavam // (51.2) Par.?
yatrāṅgaṃ dṛśyate lohe tīkṣṇaṃ lohaṃ taduttamam / (52.1) Par.?
kāsīsāmalakalkākte lohe'ṅgaṃ dṛśyate mukham // (52.2) Par.?
kāntalakṣaṇa
yatpātrasthe prasarati jale tailabindurna datto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / (53.1) Par.?
pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmiṃ dagdhāṅgāḥ syuḥ sajalacaṇakāḥ kāntalohaṃ taduktam // (53.2) Par.?
lohaśodhana
śaśaraktena saṃliptaṃ kiṃcārkapayasāyasaḥ / (54.1) Par.?
dalaṃ hutāśane dhmātaṃ siktaṃ traiphalavāriṇā / (54.2) Par.?
evaṃ triśaḥ kṛte lohaṃ śuddhim āpnotyasaṃśayam // (54.3) Par.?
kvāthyamaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam / (55.1) Par.?
tatkvāthe pādaśeṣe tu lohasya palapañcakam // (55.2) Par.?
kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet / (56.1) Par.?
evaṃ pralīyate dhāturgirijo lohasambhavaḥ // (56.2) Par.?
lohamāraṇa
lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / (57.1) Par.?
madhyamaṃ mūlikābhiśca kaniṣṭhaṃ gandhakādibhiḥ // (57.2) Par.?
śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ / (58.1) Par.?
dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā // (58.2) Par.?
yāmadvayaṃ tasya golaṃ saṃveṣṭyairaṇḍajairdalaiḥ / (59.1) Par.?
tataḥ sūtreṇa sambadhya sthāpayettāmrasaṃpuṭe // (59.2) Par.?
mudrayedvadanaṃ tasya mṛdā saṃśoṣya tatpunaḥ / (60.1) Par.?
tridinaṃ dhānyarāśisthaṃ tata uddhṛtya mardayet // (60.2) Par.?
rajastadvastragalitaṃ nīre tarati haṃsavat / (61.1) Par.?
somāmṛtābhidham idaṃ lohabhasma prakīrtitam // (61.2) Par.?
lohamāraṇa (2)
dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet / (62.1) Par.?
kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpunaḥ // (62.2) Par.?
śarāvasaṃpuṭe kṛtvā puṭedgajapuṭena vai / (63.1) Par.?
saptadhaivaṃ kṛtaṃ loharajo vāritaraṃ bhavet // (63.2) Par.?
lohamāraṇa (3)
lohacūrṇaṃ palaṃ khalve sārakasya palaṃ tathā / (64.1) Par.?
aśvagandhāpalaṃ cāpi sarvamekatra mardayet // (64.2) Par.?
kumāryadbhirdinaṃ paścādgolakaṃ rubupatrakaiḥ / (65.1) Par.?
saṃveṣṭya ca mṛdā liptvā puṭedgajapuṭe pacet // (65.2) Par.?
svāṅgaśītaṃ samuddhṛtya sindūrābhamayorajaḥ / (66.1) Par.?
mṛtaṃ vāritaraṃ grāhyaṃ sarvakāryakaraṃ param // (66.2) Par.?
lohamāraṇa (4)
dāḍimīpatrajarasairlohacūrṇaṃ ca bhāvitam / (67.1) Par.?
ātape saptadhā tena punargajapuṭadvayam // (67.2) Par.?
itthaṃ kṛtaṃ ca tadbhasma śuddhaṃ vāritaraṃ bhavet / (68.1) Par.?
yojayetsarvarogeṣu satyaṃ guruvaco yathā // (68.2) Par.?
lohamāraṇa (5)
gṛhītvā tīkṣṇajaṃ cūrṇaṃ tathaiva ca gavāṃ dadhi / (69.1) Par.?
ekatra kārayed bhāṇḍe yāvacchoṣatvam āpnuyāt // (69.2) Par.?
uddhṛtya gālayedagnau triphalāyāḥ puṭatrayam / (70.1) Par.?
deyaṃ vāritaraṃ sadyo jāyate nātra saṃśayaḥ // (70.2) Par.?
lohamāraṇa
ekabhāgaṃ lohacūrṇaṃ tatsamo navasāgaraḥ / (71.1) Par.?
kiṃcittaptodakaṃ grāhyaṃ sarvaṃ vastre nibadhya ca // (71.2) Par.?
yāmānte gharṣayetpāṇau sadyo vāritaraṃ bhavet / (72.1) Par.?
yojayetsarvarogeṣu sarvarogānutpattaye // (72.2) Par.?
iron:: checking the vāritara state
sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mitrapañcakaiḥ / (73.1) Par.?
ityevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet // (73.2) Par.?
pañcamitra
madhuguḍaghṛtaguṃjāṭaṃkaṇaṃ pañcamitram / (74.1) Par.?
lohamāraṇa
raktikāghṛtaṃ lākṣayā yutaṃ kṣaudramiśritaṃ ṭaṅkaṇānvitam / (74.2) Par.?
ūrṇayā tathā dhmātatāṃ gatāḥ saptadhātavo yānti jīvatām // (74.3) Par.?
gandhakaṃ cotthitaṃ lohaṃ tulyaṃ khalve vimardayet / (75.1) Par.?
dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet / (75.2) Par.?
ityevaṃ sarvalohānāṃ kartavyaṃ tannirutthitam // (75.3) Par.?
lohaguṇāḥ
kāntaṃ tu śītaṃ madhuraṃ kaṣāyamāyuṣkaraṃ dhātuvivardhanaṃ ca / (76.1) Par.?
hanyāt tridoṣavraṇamehakuṣṭhaplīhodaragranthiviṣakrimīṃśca // (76.2) Par.?
pāṇḍuṃ pīḍayati kṣayaṃ kṣapayati kṣaiṇyaṃ kṣiṇoti kṣaṇāt kāsaṃ nāśayati bhramaṃ śamayati śleṣmāmayān khādati / (77.1) Par.?
asraṃ gulmasaśūlapīnasavamiśvāsapramehārucīr āśūnmūlayati prakampanaharaṃ lohaṃ himaṃ cākṣuṣam // (77.2) Par.?
śuddhaṃ pittakaphānilamohaṃ hanti hitaṃ śivaśaktyā loham / (78.1) Par.?
pāṇḍugadāmayaśūlavināśi proktam aśuddhaṃ rogavikāsi // (78.2) Par.?
ye guṇā mṛtarūpyasya te guṇāḥ kāntabhasmanaḥ / (79.1) Par.?
kāntābhāve pradātavyaṃ rūpyamityāha bhairavaḥ // (79.2) Par.?
kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / (80.1) Par.?
madyamamlarasaṃ caiva tyajellohasya sevakaḥ // (80.2) Par.?
matsyaṃ jīvakavārtākamāṣaṃ ca kāravellakam / (81.1) Par.?
vyāyāmaṃ tīkṣṇakaṃ madyaṃ tailāmlaṃ dūratasyajet // (81.2) Par.?
vallaṃ vallārdhamānaṃ ca yathāyogena yojayet / (82.1) Par.?
triphalā lohacūrṇaṃ ca valīpalitanāśanam // (82.2) Par.?
vyoṣaṃ bhārgī ca madhunā lohaṃ dhāturujāpaham / (83.1) Par.?
kajjalīmadhukṛṣṇābhyāṃ śleṣmaroganivāraṇam // (83.2) Par.?
śarkarā ca caturjātaṃ raktapittarujāpaham / (84.1) Par.?
punarnavā ca gokṣīrair balavṛddhikaraṃ param // (84.2) Par.?
punarnavārasenaiva pāṇḍuroganiṣūdanam / (85.1) Par.?
haridrā lohacūrṇaṃ ca pippalī madhunā saha / (85.2) Par.?
viṃśatiṃ ca pramehāṇāṃ nāśayennātra saṃśayaḥ // (85.3) Par.?
śilājatusamāyuktaṃ mūtrakṛcchranivāraṇam / (86.1) Par.?
vāsakaḥ pippalī drākṣā lohaṃ ca madhunā saha // (86.2) Par.?
guṭikāṃ bhakṣayetprātaḥ pañcakāsanivāraṇam / (87.1) Par.?
tāmbūlena samāyuktaṃ bhakṣayellohamuttamam // (87.2) Par.?
agnidīptikaraṃ vṛṣyaṃ dehakāntivivardhanam / (88.1) Par.?
kimatra bahunoktena dehalohakaraṃ matam // (88.2) Par.?
alpauṣadhaistokapuṭair hīnaṃ gandhakapāradaiḥ / (89.1) Par.?
apakvaṃ lohajaṃ cūrṇam āyuḥkṣayakaraṃ nṛṇām // (89.2) Par.?
maṇḍūrakaraṇa
śatābdamuttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam / (90.1) Par.?
adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam // (90.2) Par.?
akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / (91.1) Par.?
secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ // (91.2) Par.?
cūrṇayitvā tataḥ kvāthair dviguṇais triphalodbhavaiḥ / (92.1) Par.?
āloḍya bharjayed vahnau maṇḍūraṃ jāyate varam // (92.2) Par.?
maṇḍūraṃ śiśiraṃ rucyaṃ pāṇḍuśvayathuśothajit / (93.1) Par.?
halīmakaṃ kāmalāṃ ca plīhānaṃ kumbhakāmalām // (93.2) Par.?
vaṅga
khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / (94.1) Par.?
khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // (94.2) Par.?
dhavalaṃ mṛdulaṃ snigdhaṃ drutadrāvaṃ sagauravam / (95.1) Par.?
niḥśabdaṃ khuravaṅgaṃ syānmiśrakaṃ śyāmaśubhrakam // (95.2) Par.?
vaṅgaśodhana
drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / (96.1) Par.?
viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ // (96.2) Par.?
vaṅgamāraṇa
śāṇamātraṃ bhavedvaṅgaṃ bhujaṃgo raktikāmitaḥ / (97.1) Par.?
kharpare galitaṃ sarvaṃ lohadarvyā vigharṣayet // (97.2) Par.?
praharājjāyate bhasma bhinnakajjalasaṃnibham / (98.1) Par.?
śuklatāṃ yāti tadbhasma tīvrakharparavahninā // (98.2) Par.?
vaṅgamāraṇa
palāśadravayuktena vaṅgapatrāṇi lepayet / (99.1) Par.?
tālena puṭitaṃ bhasma trivāraṃ jāyate dhruvam // (99.2) Par.?
vaṅgamāraṇa (3)
bhallātatailasaṃliptaṃ vaṅgaṃ vastreṇa veṣṭitam / (100.1) Par.?
ciñcāpippalapālāśakāṣṭhāgnau yāti pañcatām // (100.2) Par.?
vaṅgamāraṇa (4)
mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ / (101.1) Par.?
kṣiptvā kṣiptvā caturthāṃśaṃ lohadarvyā vicālayet / (101.2) Par.?
tato dviyāmamātreṇa vaṅgabhasma prajāyate // (101.3) Par.?
atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet / (102.1) Par.?
tato gajapuṭe paktvā punaramlena mardayet // (102.2) Par.?
tālena daśamāṃśena yāmamekaṃ tataḥ puṭet / (103.1) Par.?
evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ tu mriyate dhruvam // (103.2) Par.?
vaṅgaguṇāḥ
vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam / (104.1) Par.?
mehaśleṣmāmayaghnaṃ ca medoghnaṃ krimināśanam // (104.2) Par.?
aśuddhamamṛtaṃ vaṅgaṃ pramehādigadapradam / (105.1) Par.?
gulmahṛdrogaśūlārśaḥkāsaśvāsavamipradam // (105.2) Par.?
nāga
drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / (106.1) Par.?
pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā // (106.2) Par.?
nāgo druto'gnisaṃyogādravidugdhe nipātitaḥ / (107.1) Par.?
sacchidrahaṇḍikāsaṃsthastrivāraṃ śuddhimāpnuyāt // (107.2) Par.?
nāgamāraṇa
aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ / (108.1) Par.?
kṣipennāgaṃ pacetpātre cālayellohacāṭunā // (108.2) Par.?
yāmād bhasma taduddhṛtya bhasmatulyāṃ manaḥśilām / (109.1) Par.?
jambīrairāranālair vā piṣṭvā ruddhvā puṭe pacet // (109.2) Par.?
svāṅgaśaityaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam / (110.1) Par.?
amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe / (110.2) Par.?
evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ // (110.3) Par.?
nāgamāraṇa (2)
manaḥśilāgandhayutāṭarūṣapariplutaṃ nāgadalaṃ vimṛṣṭam / (111.1) Par.?
puṭaistribhiḥ kumbhamitaiḥ prayāti bhasmatvam etat pravadanti tajjñāḥ // (111.2) Par.?
nāgamāraṇa (3)
tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ / (112.1) Par.?
dvātriṃśadbhiḥ puṭairnāgo niruttho jāyate dhruvam // (112.2) Par.?
nāgaguṇāḥ
atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham / (113.1) Par.?
pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // (113.2) Par.?
aśuddhaḥ kurute nāgaḥ pramehakṣayakāmalāḥ / (114.1) Par.?
tasmātsaṃśuddha evāyaṃ māraṇīyo bhiṣagvaraiḥ // (114.2) Par.?
upadhātavaḥ
abhrakaṃ mākṣikaṃ tālaṃ śilā nīlāñjanaṃ tathā / (115.1) Par.?
tutthakaṃ rasakaṃ caiva proktāḥ saptopadhātavaḥ // (115.2) Par.?
abhraka
śuklaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ caiva yathākramam / (116.1) Par.?
pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham // (116.2) Par.?
dalāni muñcatyanale pinākaṃ bhekaṃ svarāvaṃ kurute'nalastham / (117.1) Par.?
phūtkāraṃ rāvaṃ bhujagaḥ karoti hyavikriyaṃ vahnigataṃ suvajram // (117.2) Par.?
pinākaṃ kurute kuṣṭhaṃ darduraṃ mṛtyudāyakam / (118.1) Par.?
nāgaṃ bhagandaraṃ kuryād vajrābhraṃ gadavṛndajit // (118.2) Par.?
abhrakaśodhana
prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam / (119.1) Par.?
nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale / (119.2) Par.?
triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ // (119.3) Par.?
abhraśodhana (2)
kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / (120.1) Par.?
bhinnapatraṃ tataḥ kṛtvā taṇḍulīyāmlayordravaiḥ // (120.2) Par.?
bhāvayed aṣṭayāmaṃ tu hyevaṃ śudhyati cābhrakam // (121) Par.?
dhānyābhraka
pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale / (122.1) Par.?
trirātraṃ sthāpayennīre tat klinnaṃ mardayetkaraiḥ // (122.2) Par.?
kambalād galitaṃ sūkṣmaṃ vālukāsadṛśaṃ ca yat / (123.1) Par.?
taddhānyābhramiti proktamatha māraṇasiddhaye // (123.2) Par.?
abhramāraṇa
kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet / (124.1) Par.?
arkakṣīrairdinaṃ khalve cakrākāraṃ ca kārayet // (124.2) Par.?
veṣṭayed arkapatraiśca samyaggajapuṭe pacet / (125.1) Par.?
punarmardyaṃ punaḥ pācyaṃ saptavāraṃ punaḥ punaḥ // (125.2) Par.?
tato vaṭajaṭākvāthais tadvad deyaṃ puṭatrayam / (126.1) Par.?
mriyate nātra saṃdehaḥ sarvarogeṣu yojayet // (126.2) Par.?
tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / (127.1) Par.?
ghṛte jīrṇe tadabhraṃ tu sarvarogeṣu yojayet // (127.2) Par.?
dhānyābhrakaṃ ravikṣīrai ravimūladraveṇa vā / (128.1) Par.?
piṣṭvā piṣṭvā puṭetpākātsaptadhā mriyate'bhrakaḥ // (128.2) Par.?
abhramāraṇa (2)
dhānyābhraṃ meghanādaiḥ kadalighanajalaiṣṭaṅkaṇāṅkolatoyaiḥ khalve saṃmardya gāḍhaṃ tadanu gajapuṭāndvādaśaivaṃ pradadyāt / (129.1) Par.?
mīnākṣībhṛṅgatoyaistriphalajalayutairmardayetsaptavāraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭātpañcatāṃ yāti meghaḥ // (129.2) Par.?
abhramāraṇa (3)
dugdhatrayaṃ kumāryambu gajamūtraṃ nṛmūtrakam / (130.1) Par.?
vaṭabhṛṅgam ajāraktam ebhir abhraṃ sumarditam / (130.2) Par.?
śatadhā puṭitaṃ bhasma jāyate padmarāgavat // (130.3) Par.?
abhramāraṇa (4)
dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam / (131.1) Par.?
tadvatpunarnavānīraiḥ kāsamardarasaistathā // (131.2) Par.?
nāgavallīdalaiḥ sarpiḥkṣīrairdeyaṃ pṛthak pṛthak / (132.1) Par.?
dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ // (132.2) Par.?
dattvā puṭatrayaṃ paścāt tripuṭaṃ musalīdravaiḥ / (133.1) Par.?
trirgokṣurakaṣāyeṇa triḥ puṭed vānarīrasaiḥ // (133.2) Par.?
mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣajaiḥ / (134.1) Par.?
rasaiḥ puṭettato dhenukṣīrādekaṃ puṭaṃ mṛdu // (134.2) Par.?
dadhnā ghṛtena madhunā svacchayā sitayā tathā / (135.1) Par.?
ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet // (135.2) Par.?
abhramāraṇa (5)
dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca / (136.1) Par.?
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / (136.2) Par.?
svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet // (136.3) Par.?
abhraguṇāḥ
niścandrakaṃ bhajettattu śuddhadehe rasāyanam / (137.1) Par.?
sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat // (137.2) Par.?
abhra:: amṛtīkaraṇa
varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdiksamāṃśakam / (138.1) Par.?
mṛdvagninā pacellehyam amṛtīkaraṇaṃ tvidam // (138.2) Par.?
vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakoṣṭhāmayān / (139.1) Par.?
ārtiśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharam mandāgniṃ jaṭharavyathāṃ vijayate khaṃ hanti sarvāmayān // (139.2) Par.?
gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnaṃ prajñābodhi praśamitajaraṃ vṛṣyamāyuṣyamagryam / (140.1) Par.?
balyaṃ snigdhaṃ rucidamakaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛdvyoma sūtendrabandhi // (140.2) Par.?
kṣārāmlaṃ vidalaṃ kolaṃ karkaṭāṃ kāravellakam / (141.1) Par.?
vṛntākaṃ ca karīraṃ ca tailaṃ cābhre vivarjayet // (141.2) Par.?
abhrakaṃ ca niśāyuktaṃ pippalī madhunā saha / (142.1) Par.?
viṃśatiṃ ca pramehāṇāṃ nāśayennātra saṃśayaḥ // (142.2) Par.?
abhrakaṃ hemasaṃyuktaṃ kṣayarogavināśanam / (143.1) Par.?
raupyahemābhrakaṃ caiva dhātuvṛddhikaraṃ param // (143.2) Par.?
abhrakaṃ ca harītakyā guḍena saha yojitam / (144.1) Par.?
elāśarkarayā yuktaṃ raktapittavināśanam // (144.2) Par.?
trikaṭu triphalāṃ caiva cāturjātaṃ saśarkaram / (145.1) Par.?
madhunā lehayetprātaḥ kṣayārśaḥpāṇḍunāśanam // (145.2) Par.?
guḍūcīsattvakhaṇḍābhyāṃ miśritaṃ mehanāśanam / (146.1) Par.?
elāgokṣurabhūdhātrīsitāgavyena miśritam // (146.2) Par.?
prātaḥ saṃsevanānnityaṃ mehakṛcchranivāraṇam / (147.1) Par.?
pippalīmadhusaṃyuktaṃ bhramajīrṇajvarāpaham // (147.2) Par.?
madhutriphalayā yuktaṃ dṛṣṭipuṣṭikaraṃ matam / (148.1) Par.?
mūrvāsattvayutaṃ vyoma vraṇānāṃ ca vināśanam // (148.2) Par.?
gokṣīrakṣīrakandābhyāṃ balavṛddhikaraṃ param / (149.1) Par.?
bhallātakayutaṃ vyoma tvarśodoṣanivāraṇam // (149.2) Par.?
nāgaraṃ pauṣkaraṃ bhārgī gaganaṃ madhunā saha / (150.1) Par.?
aśvagandhāyutaṃ khādedvātavyādhinivāraṇam // (150.2) Par.?
cāturjātaṃ sitā cābhraṃ pittaroganivāraṇam / (151.1) Par.?
kaṭphalaṃ pippalī kṣaudraṃ śleṣmaroganivāraṇam // (151.2) Par.?
sarvakṣārayutaṃ cābhramagnivṛddhikaraṃ param / (152.1) Par.?
mūtrāghātaṃ mūtrakṛcchramaśmarīmapi nāśayet // (152.2) Par.?
vijayārasasaṃyuktaṃ śukrastambhakaraṃ param / (153.1) Par.?
lavaṅgamadhusaṃyuktaṃ dhātuvṛddhikaraṃ param // (153.2) Par.?
gokṣīraṃ śarkarāyuktaṃ pittarogavināśanam / (154.1) Par.?
abhrakaṃ vidhisaṃyuktaṃ pathyayogena yojitam // (154.2) Par.?
valīpalitanāśaḥ syājjīvecca śaradāṃ śatam / (155.1) Par.?
vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍusaṃgrahaṇikāśūlaṃ ca kuṣṭhāmayam / (155.2) Par.?
sarvaśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ pariharecchleṣmāmayān niścitam // (155.3) Par.?
nātaḥparataraṃ kiṃcijjarāmṛtyuvināśanam // (156) Par.?
svarṇamākṣika
svarṇavarṇaṃ guru snigdhamīṣan nīlacchavicchaṭam / (157.1) Par.?
kaṣe kanakavadghṛṣṭaṃ tadvaraṃ hemamākṣikam // (157.2) Par.?
aśuddhaṃ mākṣikaṃ kuryādāndhyaṃ kuṣṭhaṃ kṣayaṃ krimīn / (158.1) Par.?
śodhanīyaṃ prayatnena tasmāt kanakamākṣikam // (158.2) Par.?
svarṇamākṣikaśodhana
tribhāgaṃ mākṣikaṃ grāhyaṃ caturthāṃśena saindhavam / (159.1) Par.?
jambīrajarasair vāpi bījapūradravaiḥ pacet // (159.2) Par.?
gharṣitaṃ lohapātre ca yāti pātraṃ ca raktatām / (160.1) Par.?
tataḥ śuddhatvam āyāti svarṇamākṣikam īdṛśam // (160.2) Par.?
svarṇamākṣikaśodhana
eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam / (161.1) Par.?
śuddhaṃ vā kadalīkandatoyena ghaṭikādvayam / (161.2) Par.?
taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam // (161.3) Par.?
mākṣikaśodhana
agastipatraniryāsaiḥ śigrumūlaṃ supeṣitam / (162.1) Par.?
tanmadhye puṭitaṃ śuddhaṃ nimbūjāmlena pācitam // (162.2) Par.?
mākṣikamāraṇa
mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet / (163.1) Par.?
urubūkasya tailena tataḥ kāryā sucakrikā // (163.2) Par.?
śarāvasaṃpuṭe kṛtvā puṭedgajapuṭena ca / (164.1) Par.?
dhānyasya tuṣamūrdhvādho dattvā śītaṃ samuddharet / (164.2) Par.?
sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ // (164.3) Par.?
mākṣikamāraṇa (2)
ajāmūtre'thavā taile kaṣāye vā kulatthaje / (165.1) Par.?
takre vā gharṣitaṃ pakvaṃ mriyate svarṇamākṣikam // (165.2) Par.?
mākṣikaguṇāḥ
mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / (166.1) Par.?
kaphapittaharaṃ śītaṃ yogavāhi rasāyanam // (166.2) Par.?
mākṣiko rajatahāṭakaprabhaḥ śodhito'tiguṇadaḥ susevitaḥ / (167.1) Par.?
mehakuṣṭhakṛmiśophapāṇḍutāpasmṛtīr harati so'śmarīṃ jayet // (167.2) Par.?
mandānalatvaṃ balahānim ugrāṃ viṣṭambhatāmanyagadāṃśca duṣṭān / (168.1) Par.?
karoti mālāṃ vraṇapūrvikāṃ ca mākṣīkadhāturgururapyapakvaḥ // (168.2) Par.?
mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / (169.1) Par.?
durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ // (169.2) Par.?
tāramākṣika
kāṃsyavattāramākṣīkaṃ kaṣe ghṛṣṭaṃ tu rūpyavat / (170.1) Par.?
guru snigdhaṃ sitaṃ yattacchreṣṭhaṃ syāttāramākṣikam // (170.2) Par.?
svarṇamākṣikavad doṣā vijñeyāstāramākṣike / (171.1) Par.?
atastaddoṣaśāntyarthaṃ śodhanaṃ kathyate yathā // (171.2) Par.?
tāramākṣikaśodhana
karkoṭīmeṣaśṛṅgījai rasairjambīrajairdinam / (172.1) Par.?
ātape bhāvanā deyā śuddhaṃ syāt tāramākṣikam // (172.2) Par.?
tāramākṣikaśodhana
svarṇamākṣikavajjñeyaṃ tāramākṣikamāraṇam / (173.1) Par.?
vimalāyā guṇāḥ kiṃcinnyūnāḥ kanakamākṣikāt // (173.2) Par.?
tālaka
aśuddhaṃ tālamāyurhṛt kaphamārutamehakṛt / (174.1) Par.?
tāpasphoṭāṅgasaṅkocānkurute tena śodhayet // (174.2) Par.?
tālakaśodhana
tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike kṣipet / (175.1) Par.?
dolāyantreṇa yāmaikaṃ pakvaṃ śudhyati tālakam // (175.2) Par.?
tālakamāraṇa
sadalaṃ tālakaṃ śuddhaṃ punarnavyā rasena tu / (176.1) Par.?
khalve vimardayedekadinaṃ paścādviśoṣayet // (176.2) Par.?
saṃśoṣya golakaṃ tasya kuryāttacca viśoṣayet / (177.1) Par.?
tataḥ punarnavākṣāraiḥ sthālyardhaṃ tu prapūrayet // (177.2) Par.?
tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet / (178.1) Par.?
ā kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe // (178.2) Par.?
sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet / (179.1) Par.?
dinānyantaraśūnyāni pañca vahniṃ pradīpayet // (179.2) Par.?
evaṃ tu mriyate tālaṃ mātrā tasyaikaraktikā / (180.1) Par.?
anupānānyanekāni yathāyogyaṃ prayojayet // (180.2) Par.?
tālakaguṇāḥ
haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / (181.1) Par.?
kaṇḍūkuṣṭhākhyarogāsravātapittakaphavraṇān // (181.2) Par.?
tālakaṃ harate rogānkuṣṭhaṃ mṛtyujarāpaham / (182.1) Par.?
śodhitaṃ kurute vīryaṃ kāṃtiṃ vṛddhiṃ tathāyuṣaḥ // (182.2) Par.?
manaḥśilā
manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa / (183.1) Par.?
malasya bandhaṃ kila mūtrarogaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // (183.2) Par.?
manaḥśilāśodhana
pacettryaham ajāmūtre dolāyantre manaḥśilām / (184.1) Par.?
bhāvayetsaptadhā mūtrairajāyāḥ śuddhimṛcchati // (184.2) Par.?
manaḥśilāśodhana (2)
agastipatratoyena bhāvitā saptavārakam / (185.1) Par.?
śṛṅgaverarase vāpi viśudhyati manaḥśilā // (185.2) Par.?
manaḥśilāguṇāḥ
manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ / (186.1) Par.?
tiktā snigdhā viṣaśvāsakāsabhūtaviṣāsranut // (186.2) Par.?
srotoñjana
srotoñjanaṃ dvidhā proktaṃ śvetakṛṣṇaprabhedataḥ / (187.1) Par.?
triphalāvāriṇā svedyaṃ taddvayaṃ śuddhimṛcchati // (187.2) Par.?
sauvīraṃ grāhi madhuraṃ cakṣuṣyaṃ kaphapittajit / (188.1) Par.?
hidhmākṣayāsranucchītaṃ srotoñjanamapīdṛśam // (188.2) Par.?
tuttha
viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ / (189.1) Par.?
daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ / (189.2) Par.?
puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaṃ viśudhyati // (189.3) Par.?
tutthaśodhana
otorviśā samaṃ tutthaṃ sakṣaudraṃ ṭaṅkaṇāṅghriyuk / (190.1) Par.?
tridhaivaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam // (190.2) Par.?
tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu / (191.1) Par.?
lekhanaṃ bhedi cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham / (191.2) Par.?
kaphāsrapittakuṣṭhaghnaṃ mehamedovināśanam // (191.3) Par.?
kharpara
nṛmūtre vātha gomūtre saptāhaṃ rasakaṃ pacet / (192.1) Par.?
dolāyantreṇa śuddhaṃ syāttataḥ kāryeṣu yojayet // (192.2) Par.?
kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu / (193.1) Par.?
lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittanut / (193.2) Par.?
viṣāsrakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam // (193.3) Par.?
pārada
raso vipraḥ sito raktaḥ kṣatriyaḥ pīta ūrujaḥ / (194.1) Par.?
śūdraḥ kṛṣṇa iti prokto varṇabhedāccaturvidhaḥ // (194.2) Par.?
brāhmaṇaḥ kalpyate kalpe guṭikāyāṃ ca bāhujaḥ // (195) Par.?
dhātuvāde tathā vaiśyaḥ śūdraścetarakarmaṇi // (196) Par.?
antaḥ sunīlo bahirujjvalāṅgo madhyāhnacandrapratimaprakāśaḥ / (197.1) Par.?
śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhyai // (197.2) Par.?
rasadoṣāḥ
pūrvair doṣā rasendrasya ye ca proktā manīṣibhiḥ / (198.1) Par.?
atasteṣāṃ praśāntyarthaṃ procyate karma sāṃpratam // (198.2) Par.?
tridoṣa
malaśikhiviṣanāmāno rasasya naisargikāstrayo doṣāḥ / (199.1) Par.?
mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca // (199.2) Par.?
malena mūrchāṃ dahanena dāhaṃ viṣeṇa mṛtyuṃ vitanoti sūtaḥ / (200.1) Par.?
malādidoṣatrayametadatra naisargikaṃ śuddhimato'bhidhāsye // (200.2) Par.?
rasakañcukāḥ
nāgo vaṅgo malo vahniścāñcalyaṃ ca girirviṣam / (201.1) Par.?
pārade kañcukā sapta guṇā naisargikā ime // (201.2) Par.?
rakteṣṭikāniśādhūmasārorṇābhasmacūrṇakaiḥ / (202.1) Par.?
jambīradravasaṃyuktair nāgadoṣāpanuttaye // (202.2) Par.?
viśālāṅkolamūlānāṃ rajasā kāñjikena ca / (203.1) Par.?
śanaiḥśanaiḥ svahastena vaṅgadoṣavimuktaye // (203.2) Par.?
rājavṛkṣasya mūlotthacūrṇena saha kanyakā / (204.1) Par.?
maladoṣāpanuttyarthaṃ citrako vahnidūṣaṇam // (204.2) Par.?
cāñcalyaṃ kṛṣṇadhattūro giriṃ hanti kaṭutrayam / (205.1) Par.?
triphalā viṣanāśāya kanyakā sapta kañcukān // (205.2) Par.?
anyaprakāraḥ
āragvadho hanti malaṃ prayatnāt kumārikā sapta hi kañcukāṃśca / (206.1) Par.?
aṅkolamūlaṃ ca viṣaṃ nihanyādrasasya vahniḥ kila pāvakaṃ ca // (206.2) Par.?
pratyekaṃ saptavāraṃ ca marditaḥ pārado bhavet / (207.1) Par.?
tadā viśuddhatāṃ yāti sarvayogārhito bhavet // (207.2) Par.?
anyacca
kumāritriphalāvyoṣacitrakaṃ naimbukaṃ rasam / (208.1) Par.?
dinaikaṃ marditaṃ kṛtvā śuddho bhavati pāradaḥ // (208.2) Par.?
anyacca
āranālena coṣṇena kṣālayetpratimardanam / (209.1) Par.?
rasaṃ tatra prayātaṃ tu śoṣayitvātha pātayet // (209.2) Par.?
gṛhītvā prakṣipet sūtaṃ syādevaṃ pāradaḥ śuciḥ / (210.1) Par.?
pāradātṣoḍaśāṃśaṃ tu militvā sakalaṃ bhiṣak // (210.2) Par.?
cūrṇaṃ pradeyaṃ ca palaṃ mardane taptakhalvake / (211.1) Par.?
taptakhalva
ajāśakṛttuṣāgniṃ ca khanitvā bhūmimāvapet // (211.2) Par.?
tasyopari sthitaṃ khalvaṃ taptakhalvaṃ jagurbudhāḥ / (212.1) Par.?
etanmardanamākhyātaṃ khasaṃśuddhaye budhaiḥ // (212.2) Par.?
mūrchana
tryūṣaṇaṃ triphalā vandhyākandakṣudrādvayānvitam / (213.1) Par.?
citrakeṇa niśākṣārakanyārkakanakadravaiḥ // (213.2) Par.?
sūtaṃ kṛtena kvāthena vārān sapta vimardayet / (214.1) Par.?
itthaṃ sa mūrchitaḥ sūto jahyātsaptāpi kañcukān // (214.2) Par.?
utthāpana
tata utthāpayetsūtamātape nimbukārditam / (215.1) Par.?
utthāpanaṃ viśiṣṭaṃ tu cūrṇapātanayantrake / (215.2) Par.?
dhṛtvāgnāvūrdhvabhāṇḍāntaṃ saṃgrahetpāradaḥ śuciḥ // (215.3) Par.?
svedana
rasaṃ caturguṇe vastre rasonakaśarāvake / (216.1) Par.?
niyantrya dolāyantre tu prakalpya divasaṃ pacet // (216.2) Par.?
savyoṣatriphalāvahnikanyākalke tuṣāmbuni / (217.1) Par.?
śeṣadoṣāpanuttyartham idaṃ svedanamīritam // (217.2) Par.?
śodhana
palādūnasya sūtasya hyadhikasya palaiḥ śataiḥ / (218.1) Par.?
na saṃskāraḥ prakartavyaḥ saṃskāraḥ syāttato'paraḥ // (218.2) Par.?
śubhe'hani prakartavya ārambho rasaśodhane / (219.1) Par.?
ekānte dhāmani śubhe purābhyarcyo hi bhairavaḥ // (219.2) Par.?
guṇāguṇāḥ
sūto'śuddhatayā guṇaṃ na kurute kuṣṭhāgnimāndyakrimīñchardyarocakajāḍyadāhamaraṇaṃ dhatte nṛṇāṃ sevanāt / (220.1) Par.?
śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk // (220.2) Par.?
mūrcchārto gadahṛttathaiva khagatiṃ datte nibaddho 'rthadas tadbhasmāmayavārddhakādiharaṇaṃ dṛkpuṣṭikāntipradam / (221.1) Par.?
vṛṣyaṃ mṛtyuvināśanaṃ balakaraṃ kāntājanānandadaṃ śārdūlātulasattvakṛt kramabhujāṃ yogānusāri sphuṭam // (221.2) Par.?
mūrchāṃ gato yo harate ca rogānbaddho yadā khecaratāmupaiti / (222.1) Par.?
līno bhavetsarvasamṛddhidāyī virājate'sau nitarāṃ rasendraḥ // (222.2) Par.?
mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati / (223.1) Par.?
amarīkaroti hi mṛtaṃ ko'nyaḥ karuṇākaraḥ sūtāt // (223.2) Par.?
arthāḥ sahāyā nikhilaṃ ca śāstraṃ hastakriyā karmaṇi kauśalaṃ ca / (224.1) Par.?
nityodyamastatparatā ca vahnirebhirguṇaiḥ sidhyati sūtakendraḥ // (224.2) Par.?
athavā daradākṛṣṭaṃ svinnaṃ lavaṇāmbubhāji dolāyām / (225.1) Par.?
rasamādāya yathecchaṃ kartavyastena bhaiṣajo yogaḥ // (225.2) Par.?
nimbūrasena sampiṣṭaṃ praharaṃ daradaṃ dṛḍham / (226.1) Par.?
ūrdhvapātanayantreṇa saṃgrāhyo nirmalo rasaḥ // (226.2) Par.?
rasasya mukhakaraṇam
athavā bindulīkīṭaiśca raso mardyastrivāsaram / (227.1) Par.?
lavaṇāmlairmukhaṃ tasya jāyate dhātubhakṣakam // (227.2) Par.?
sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikaiḥ śoṣaṇakais trirātram / (228.1) Par.?
piṣṭastataḥ svinnatanuḥ suvarṇamukhyānayaṃ khādati sarvadhātūn // (228.2) Par.?
ṣaḍguṇagandhakajāraṇam
taptakhalve rasaṃ kṣiptvā adhaścullyāstuṣāgnibhiḥ / (229.1) Par.?
stokaṃ stokaṃ kṣipedgandhamevaṃ vai ṣaḍguṇaṃ caret // (229.2) Par.?
mṛtkuṇḍe nikṣipennīraṃ tanmadhye ca śarāvakam / (230.1) Par.?
mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam // (230.2) Par.?
kṣiptvā ca mekhalāmadhye saṃśuddhaṃ rasamuttamam / (231.1) Par.?
rasasyopari gandhasya rajo dadyātsamāṃśakam // (231.2) Par.?
dattvopari śarāvaṃ ca bhasmamudrāṃ pradāpayet / (232.1) Par.?
tasyopari puṭaṃ dadyāccaturbhirgomayotpalaiḥ // (232.2) Par.?
evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jīryate budhaiḥ / (233.1) Par.?
gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu // (233.2) Par.?
same gandhe tu rogaghno dviguṇe rājayakṣmanut / (234.1) Par.?
jīrṇe tu triguṇe gandhe kāminīdarpanāśanaḥ // (234.2) Par.?
caturguṇe tu tejasvī sarvaśāstraviśāradaḥ / (235.1) Par.?
bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyunāśanaḥ // (235.2) Par.?
dinamekaṃ rasendrasya yo dadāti hutāśanam / (236.1) Par.?
dravanti tasya pāpāni kurvannapi na lipyate // (236.2) Par.?
rasabandhana
rambhā vīrā snuhī caiva kṣīrakañcukireva ca / (237.1) Par.?
dināriścaiva gorambhā mīnākṣī kākamācikā / (237.2) Par.?
ebhistu marditaḥ sūtaḥ punarjanma na vidyate // (237.3) Par.?
rasabandhana (2)
puṣpitamanojamandiramadhye sūto niyojito yuktyā / (238.1) Par.?
baddho bhavati kiyadbhirdivasaiḥ puṣpaprabhāveṇa // (238.2) Par.?
rasabandhana (3)
bhūlatāśīvarīmūlaṃ vāriṇā mardayeddṛḍham / (239.1) Par.?
tanmūṣāṃ lepayenmadhye tanmadhye nikṣipedrasam // (239.2) Par.?
pañcaṭaṅkapramāṇāṃ tāṃ mūṣāmaṅgārake kṣipet / (240.1) Par.?
evaṃ baddho bhavetsūto mūṣāntaḥstho dṛḍho bhavet // (240.2) Par.?
mukhamadhyagatas tiṣṭhenmukharogavināśanaḥ / (241.1) Par.?
śarīre kramite sūte jarāpalitajinnaraḥ // (241.2) Par.?
stambhayecchastrasaṃghātaṃ kāmotpādanakārakaḥ / (242.1) Par.?
punarnavaṃ vayaḥ kuryāt sādhakānāṃ na saṃśayaḥ // (242.2) Par.?
rasamāraṇa
apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / (243.1) Par.?
tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam // (243.2) Par.?
droṇapuṣpīprasūnāni viḍaṅgam arimedakaḥ / (244.1) Par.?
etaccūrṇamadhaścordhvaṃ dattvā mudrāṃ pradāpayet // (244.2) Par.?
taṃ golaṃ mudrayetsamyaṅmṛnmūṣāsaṃpuṭe sudhīḥ / (245.1) Par.?
mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet / (245.2) Par.?
evamekapuṭenaiva jāyate sūtabhasmakam // (245.3) Par.?
rasamāraṇa (2)
śuddhasūtaṃ samaṃ gandhaṃ vaṭakṣīrairvimardayet / (246.1) Par.?
pācayenmṛttikāpātre vaṭakāṣṭhair vimardayet // (246.2) Par.?
laghvagninā dinaṃ pācyaṃ bhasmasūtaṃ bhaveddhruvam / (247.1) Par.?
dviguñjaṃ parṇakhaṇḍena puṣṭim agniṃ ca vardhayet // (247.2) Par.?
rasasindūra
paladvayaṃ śuddharasaṃ palārdhaṃ śuddhagandhakam / (248.1) Par.?
karṣārdhaṃ navasāraṃ ca jambīreṇa vimardayet // (248.2) Par.?
kācakūpyāṃ kṣipeccaiva saptadhā mṛdakarpaṭaiḥ / (249.1) Par.?
vilepya kācakūpīṃ tāmātape śoṣayeddṛḍham // (249.2) Par.?
chidrabhāṇḍe tataḥ kūpīṃ nyaset sikatayantrake / (250.1) Par.?
kūpikāṃ kaṇṭhamānena pūrayediṣṭavālukāḥ // (250.2) Par.?
pañca pūjyāḥ kumāryaśca tataścullyāṃ vinikṣipet / (251.1) Par.?
pacedyāmāṣṭakaṃ caiva kūpikāṃ ca kṣaṇe kṣaṇe // (251.2) Par.?
saṃśodhya pācayedyantre svāṅgaśītaṃ samuddharet / (252.1) Par.?
grāhyaṃ ca daradākāraṃ devadānavadurlabham // (252.2) Par.?
sevayed roganāśāya tattadrogānupānataḥ / (253.1) Par.?
vallaṃ vā vallayugmaṃ vā kaṇayā madhunā saha // (253.2) Par.?
sevitaṃ kāminīkāmaṃ darśayedratikautukam / (254.1) Par.?
vīryabandhakaraṃ śīghraṃ yoṣāmadavināśanam // (254.2) Par.?
sindūraṃ haravīryasaṃbhavamidaṃ rūkṣāgnimāndyāpahaṃ yakṣmādikṣayapāṇḍuśophamudaraṃ gulmapramehāpaham / (255.1) Par.?
śūlaplīhavināśanaṃ jvaraharaṃ duṣṭavraṇān nāśayed arśāṃsi grahaṇībhagandaraharaṃ charditridoṣāpaham // (255.2) Par.?
rasasindūra (2)
sūtaḥ pañcapalaḥ svadoṣarahitastattulyabhāgo balir dvau caitau navasārapādakalitau saṃmardya kūpyāṃ nyaset / (256.1) Par.?
tāṃ yantre sikatākhyake talabile paktvārkayāmaṃ himaṃ bhittvā kuṅkumapiñjaraṃ rasavaraṃ bhasmādaded vaidyarāṭ // (256.2) Par.?
vāte sakṣaudrapippalyapi ca kapharuji tryūṣaṇaṃ sāgnicūrṇaṃ pitte sailā sitā syād vraṇavati bṛhatīnāgarārdrāmṛtāmbu / (257.1) Par.?
puṣṭau sājyatriyāmā haranayanaphalā śālmalīpuṣpavṛntaṃ kiṃvā kāntālalāṭābharaṇarasapateḥ syād anupānametat // (257.2) Par.?
rasasindūra (3)
bhāgo rasasya traya eva bhāgā gandhasya māṣaḥ pavanāśanasya / (258.1) Par.?
saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte nidadhyāt // (258.2) Par.?
saṃrudhya mṛtkarpaṭakairvaṭīnāṃ mukhe sacūrṇāṃ guṭikāṃ ca dattvā / (259.1) Par.?
kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt // (259.2) Par.?
bandhūkapuṣpāruṇamīśajasya bhasma prayojyaṃ ca kilāmayeṣu / (260.1) Par.?
nijānupānairmaraṇaṃ jarāṃ ca hantyasya vallaḥ kramasevanena // (260.2) Par.?
apaharati rogavṛndaṃ draḍhayati kāyaṃ mahadbalaṃ kurute / (261.1) Par.?
śukraśatāni ca sūte sindūrākhyo rasaḥ puṃsām // (261.2) Par.?
nikhilakṣayabhakṣaṇadakṣataraṃ vraṇakuṣṭhabhagaṃdaramehaharam / (262.1) Par.?
baladīdhitiśukrasamṛddhikaraṃ rasabhasma samastagadāpaharam // (262.2) Par.?
rasasindūra (4)
palamātraṃ rasaṃ śuddhaṃ tāvanmātraṃ tu gandhakam / (263.1) Par.?
vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāriṇā // (263.2) Par.?
bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet / (264.1) Par.?
vidhāya kācchapaṃ yantraṃ vālukābhiḥ prapūrayet // (264.2) Par.?
dadyāttadanu mandāgniṃ bhiṣagyāmacatuṣṭayam / (265.1) Par.?
jāyate rasasindūraṃ taruṇāruṇasaṃnibham // (265.2) Par.?
anupānaviśeṣeṇa karoti vividhānguṇān / (266.1) Par.?
kṣayakuṣṭhamarutplīhamehaghnaṃ pāṇḍunāśanam // (266.2) Par.?
atha viśiṣṭānupānāni
yathā jalagataṃ tailaṃ tatkṣaṇādeva sarpati / (267.1) Par.?
evamauṣadham aṅgeṣu prasarpatyanupānataḥ // (267.2) Par.?
pippalī madhunā sārdhaṃ vātamehaṃ hinasti ca / (268.1) Par.?
triphalā śarkarāsārdhaṃ pittamehaharā smṛtā // (268.2) Par.?
pippalī maricaṃ śuṇṭhī bhārgī ca madhunā saha / (269.1) Par.?
kāsaśvāsapraśamanaḥ śūlasya ca vināśanaḥ // (269.2) Par.?
haridrā śarkarāsārdhaṃ rudhirasya vikāranut / (270.1) Par.?
tryūṣaṇaṃ triphalā vāsā kāmalāpāṇḍumāndyahṛt // (270.2) Par.?
pippalī citrakaṃ pathyā tathā sauvarcalaṃ kṣipet / (271.1) Par.?
agnimāndyabaddhakoṣṭhahṛdvyathānāśanaṃ param // (271.2) Par.?
śilājatu tathailā ca sitopalasamanvitam / (272.1) Par.?
mūtrakṛcchre praśasto'yaṃ satyaṃ nāgārjunoditam // (272.2) Par.?
lavaṅgaṃ kuṅkumaṃ patrī hiṅgulaṃ karahāṭikā / (273.1) Par.?
pippalī vijayā caiva samānīmāni kārayet // (273.2) Par.?
karpūrādahiphenācca nāgād bhāgārdhakaṃ kṣipet / (274.1) Par.?
sarvamekatra saṃmardya dhātuvṛddhau pradāpayet // (274.2) Par.?
sauvarcalaṃ lavaṅgaṃ ca bhūnimbaśca harītakī / (275.1) Par.?
asyānupānayogena sarvajvaravināśanaḥ // (275.2) Par.?
tathā recakaraḥ proktaḥ sauvarcalaphalatrikāt / (276.1) Par.?
lavaṅgaṃ kuṅkumaṃ caiva daradena ca saṃyutaḥ // (276.2) Par.?
tāmbūlena samaṃ bhakṣyo dhātuvṛddhikaraḥ paraḥ / (277.1) Par.?
vidārīcūrṇayogena dhātuvṛddhikaro mataḥ / (277.2) Par.?
vijayādīpyasaṃyukto vamanasya vikāranut // (277.3) Par.?
sauvarcalaṃ haridrā ca vijayā dīpyakastathā / (278.1) Par.?
anenodarapīḍāṃ ca sadyojātāṃ vināśayet // (278.2) Par.?
caturvallaṃ palāśasya bījācca dviguṇaṃ guḍāt / (279.1) Par.?
asyānupānayogena kṛmidoṣavināśanaḥ // (279.2) Par.?
ahiphenaṃ lavaṅgaṃ ca daradaṃ vijayā tathā / (280.1) Par.?
asyānupānataḥ sadyaḥ sarvātīsāranāśanaḥ // (280.2) Par.?
sauvarcalena dīpyena cāgnimāndyaharaḥ paraḥ / (281.1) Par.?
kṣudbodhajanakaścaiva siddhanāgeśvaroditam // (281.2) Par.?
guḍūcīsattvayogena sarvapuṣṭikaraḥ smṛtaḥ / (282.1) Par.?
yuktānupānasahitaḥ sarvānrogānvināśayet // (282.2) Par.?
rasendrasya pathyāpathyāni
saindhavāmṛtadhānyākajīrakārdrakasaṃyutam / (283.1) Par.?
taṇḍulīyakavārtākapaṭolaṃ lājasādhitam // (283.2) Par.?
godhūmajīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi / (284.1) Par.?
haṃsodakaṃ mudgarasaṃ rasendre ca hitaṃ viduḥ // (284.2) Par.?
abhyaṅgaṃ maline yojyaṃ tailairnārāyaṇādibhiḥ / (285.1) Par.?
abalāśītatoyena mastake pariṣecayet // (285.2) Par.?
tṛṣṇāyāṃ nārikelāmbu mudgayūṣaṃ saśarkaram / (286.1) Par.?
drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet // (286.2) Par.?
bṛhatībilvakūṣmāṇḍaṃ vaṃśāgraṃ kāravellakam / (287.1) Par.?
māṣānmasūraniṣpāvaṃ kulatthāṃllavaṇaṃ tilān // (287.2) Par.?
laṅghanodvartanaṃ snānaṃ tāmrabhāṇḍaṃ surāsavam / (288.1) Par.?
anūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale // (288.2) Par.?
kāṃsyake guru viṣṭambhi tīkṣṇaṃ coṣṇaṃ bhṛśaṃ tathā / (289.1) Par.?
apathyaṃ sūtarājasya purā proktaṃ maharṣibhiḥ // (289.2) Par.?
kūṣmāṇḍaṃ karkaṭī kolaṃ kaliṅgaṃ karamardakam / (290.1) Par.?
karīraṃ ceti ṣaṭkādīnrasabhugvarjayejjanaḥ // (290.2) Par.?
gandhaka
caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ / (291.1) Par.?
rakto hemakriyāsūktaḥ pītaścaiva rasāyane / (291.2) Par.?
vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇaḥ sudurlabhaḥ // (291.3) Par.?
sadugdhabhāṇḍasya paṭasthito'yaṃ śuddho bhavetkūrmapuṭena gandhaḥ / (292.1) Par.?
ābhyāṃ kṛtā kajjalikānupānaiḥ sarvāmayaghnī rasagandhakābhyām // (292.2) Par.?
gandhakaḥ kaṭukastikto vīryoṣṇas tuvaraḥ saraḥ / (293.1) Par.?
pittalaḥ kaṭukaḥ pāke kaṇḍūvisarpajantujit // (293.2) Par.?
hanti kuṣṭhakṣayaplīhakaphavātān rasāyanam / (294.1) Par.?
aśodhito gandha eṣa kuṣṭhasaṃtāpakārakaḥ / (294.2) Par.?
śukraujaḥkṣayam ābalyaṃ karoti ca rucipraṇut // (294.3) Par.?
hiṅgula
daradastrividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ / (295.1) Par.?
haṃsapādas tṛtīyastu guṇavānuttarottaram // (295.2) Par.?
carmārastvatiraktaḥ syāt kiṃcit pītaḥ śukāsyakaḥ / (296.1) Par.?
śvetarekhaḥ pravālābho haṃsapādaḥ sa ucyate // (296.2) Par.?
aśuddho daradaḥ kuryād āndhyaṃ kṣaiṇyaṃ klamaṃ bhramam / (297.1) Par.?
mohaṃ mehaṃ ca saṃśodhyaḥ kramādvaidyaistu hiṅgulaḥ // (297.2) Par.?
meṣākṣīreṇa daradamamlavargaiśca bhāvitam / (298.1) Par.?
saptavāraṃ prayatnena śuddhimāyāti niścitam // (298.2) Par.?
hiṅgulamāraṇa
vallamātraṃ tālapiṣṭaṃ śarāve sthāpayettataḥ / (299.1) Par.?
tasminkarṣasamaṃ deyaṃ śakalaṃ daradasya ca // (299.2) Par.?
pūrayed ārdrakarasaṃ dviguṇaṃ tatra buddhimān / (300.1) Par.?
puṣpāṇi māṣamātrāṇi paritaḥ sthāpayettataḥ // (300.2) Par.?
śarāvasaṃpuṭaṃ dattvā cullyāṃ madhyāgninā pacet / (301.1) Par.?
ghaṭikātrayaparyantaṃ tata uttārya peṣayet // (301.2) Par.?
tāmbūle guñjamātraṃ tu deyaṃ puṣṭikaraṃ matam / (302.1) Par.?
pāṇḍau kṣaye ca śūle ca sarvarogeṣu yojayet // (302.2) Par.?
vajraśodhana
vyāghrīkandagataṃ vajraṃ dolāyantreṇa pācayet / (303.1) Par.?
saptāhaṃ kodravakvāthaiḥ kuliśaṃ vimalaṃ bhavet // (303.2) Par.?
vajramāraṇa
trivarṣārūḍhakārpāsīmūlamādāya peṣayet / (304.1) Par.?
trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet // (304.2) Par.?
tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / (305.1) Par.?
evaṃ saptapuṭairnūnaṃ kuliśaṃ mṛtimṛcchati // (305.2) Par.?
vajramāraṇa (2)
triḥsaptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secitam / (306.1) Par.?
matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // (306.2) Par.?
pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai / (307.1) Par.?
bhasmībhavati tadvajraṃ śaṅkhaśītāṃśusundaram // (307.2) Par.?
vajramāraṇa (3)
hiṅgusaindhavasaṃyuktakvāthe kaulatthaje kṣipet / (308.1) Par.?
taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā // (308.2) Par.?
maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ / (309.1) Par.?
sa bhīto mūtrayettatra tanmūtre vajramāvapet / (309.2) Par.?
taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // (309.3) Par.?
vajraṃ samīrakaphapittagadān nihanti vajropamaṃ ca kurute vapur uttamaśri / (310.1) Par.?
śoṣakṣayabhramabhagandaramehamedaḥpāṇḍūdaraśvayathuhāri ca ṣaṇḍhaṣāṇḍhyam // (310.2) Par.?
vaikrānta
vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā / (311.1) Par.?
hayamūtreṇa siñcet taptaṃ taptaṃ dvisaptadhā // (311.2) Par.?
tatastu meṣadugdhyāstu pañcāṅge golakaṃ kṣipet / (312.1) Par.?
puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā / (312.2) Par.?
vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet // (312.3) Par.?
vātapittāniladhvaṃsi ṣaḍrasaṃ dehadārḍhyakṛt / (313.1) Par.?
pāṇḍūdarajvaraśvāsakāsayakṣmapramehanut // (313.2) Par.?
śeṣaratnaśodhanamāraṇāni
śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ śuci / (314.1) Par.?
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhataḥ śuci // (314.2) Par.?
puṣparāgaṃ ca kaulatthakvāthayogena śudhyati / (315.1) Par.?
rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ / (315.2) Par.?
nīlaṃ nīlīrasair vajraṃ vinā śudhyati dolayā // (315.3) Par.?
svedayeddolikāyantre jayantyāḥ svarasena ca / (316.1) Par.?
maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet // (316.2) Par.?
lakucadrāvasampiṣṭaiḥ śilātālakagandhakaiḥ / (317.1) Par.?
vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // (317.2) Par.?
kumāryā taṇḍulīyena stanyena ca niṣecayet / (318.1) Par.?
pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ // (318.2) Par.?
mauktikāni pravālāni tathā ratnānyaśeṣataḥ / (319.1) Par.?
kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ // (319.2) Par.?
uktamākṣikavanmuktāpravālāni ca mārayet / (320.1) Par.?
vajravat sarvaratnāni śodhayenmārayettathā // (320.2) Par.?
ratnaguṇāḥ
ratnāni coparatnāni cakṣuṣyāṇi sarāṇi ca / (321.1) Par.?
śītalāni kaṣāyāṇi madhurāṇi śubhāni ca // (321.2) Par.?
vṛṣyāṇi maṅgalānyāyustuṣṭipuṣṭikarāṇi ca / (322.1) Par.?
grahālakṣmīviṣakṣaiṇyapāpasaṃtāpanāni ca // (322.2) Par.?
yakṣmapāṇḍupramehārśaḥkāsaśvāsabhagandarān / (323.1) Par.?
jvaravisarpakuṣṭhāni śūlakṛcchravraṇāmayān / (323.2) Par.?
ghnanti puṣṭiṃ yaśaḥ kāntiṃ puṇyāni ca nṛṇāṃ bhṛśam // (323.3) Par.?
śilājatu
nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / (324.1) Par.?
niryāsavat pramuñcanti tacchilājatu kīrtyate // (324.2) Par.?
śilājatuśodhana
athoṣṇakāle ravitāpayukte vyabhre nivāte samabhūmibhāge / (325.1) Par.?
catvāri pātrāṇyasitāyasāni nyasyātape dattamano'vadhānaḥ // (325.2) Par.?
śilājatu śreṣṭhamavāpya pātre prakṣipya toyaṃ dviguṇaṃ tato'smāt / (326.1) Par.?
uṣṇaṃ tadardhaṃ śṛtamatra dattvā viśodhayettanmṛditaṃ yathāvat // (326.2) Par.?
tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmiyogāt / (327.1) Par.?
pātrāttadanyatra tato nidadhyāttasyāntare coṣṇajalaṃ nidhāya // (327.2) Par.?
tataśca tasmādaparatra pātre tasmācca pātrādaparatra bhūyaḥ / (328.1) Par.?
punastato'nyatra nidhāya kṛṣṇaṃ yatsaṃhṛtaṃ tatpunarāharecca // (328.2) Par.?
yadā viśuddhaṃ jalamacchamūrdhvaṃ prasannabhāvānmalametyadhastāt / (329.1) Par.?
tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam // (329.2) Par.?
śuddhaśilājatuparīkṣā
vahnau kṣiptaṃ tu nirdhūmaṃ yattu liṅgopamaṃ bhavet / (330.1) Par.?
tṛṇāgreṇāmbhasi kṣiptam adho galati tantuvat / (330.2) Par.?
gomūtragandhi malinaṃ śuddhaṃ jñeyaṃ śilājatu // (330.3) Par.?
śilājatu rasāyanaṃ kaṭukatiktamuṣṇaṃ kṛmikṣayodarabhidaśmarīśvayathupāṇḍukaṇḍūharam / (331.1) Par.?
pramehavamikuṣṭhajit kaphasamīradurnāmahṛd valīpalitamānasān api sakāsakṛcchrapraṇut // (331.2) Par.?
aśuddhaṃ dāhamūrchāyabhramapittāsraśoṣatāḥ / (332.1) Par.?
śilājatu prakurute māndyamagneśca viḍgraham // (332.2) Par.?
sindūraśodhana
sindūraṃ nimbukadrāvaiḥ piṣṭvā vahnau viśoṣayet / (333.1) Par.?
tatastaṇḍulatoyena tathābhūtaṃ viśudhyati // (333.2) Par.?
sindūramuktaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham / (334.1) Par.?
bhagnasaṃdhānajananaṃ vraṇaśodhanaropaṇam // (334.2) Par.?
samudraphena
samudraphenaścakṣuṣyo lekhanaḥ śītalaḥ saraḥ / (335.1) Par.?
karṇasrāvarujāgūthaharaḥ pācanadīpanaḥ // (335.2) Par.?
aśuddhaḥ sa karotyaṅgabhaṅgaṃ tasmādviśodhayet / (336.1) Par.?
samudraphenaḥ sampiṣṭo nimbutoyena śudhyati // (336.2) Par.?
gairika
gairikaṃ kiṃcid ājyena bhṛṣṭaṃ śuddhaṃ prajāyate / (337.1) Par.?
kāyakāntivayaḥsthairyabalaujovṛddhikārakam // (337.2) Par.?
pramehakuṣṭhapiṭikāsarvavraṇaviṣāpaham / (338.1) Par.?
svarṇagairikam anyattu śreṣṭhaṃ sāmānyagairikāt // (338.2) Par.?
eraṇḍabījaśuddhi
gandharvahastabījānāṃ nārikelodakena ca / (339.1) Par.?
yāmamātrādbhavecchuddhir dantībījaṃ pacedyathā // (339.2) Par.?
marīcaśuddhi
marīcaṃ cāmlatakreṇa bhāvitaṃ ghaṭikātrayam / (340.1) Par.?
marīcaṃ nistuṣaṃ kṛtvā śuddhaṃ bhavati niścitam // (340.2) Par.?
pippalīśuddhi
vaidehī citrakarasairātape bhāvayetpuṭe / (341.1) Par.?
samyak śuddhā bhavatyatra rasayogeṣu yojayet // (341.2) Par.?
hiṅguśuddhi
padmapatrarase yāmamātape bhāvitaṃ viduḥ / (342.1) Par.?
rāmaṭhaṃ śuddhimāpnoti rasayogeṣu yojayet // (342.2) Par.?
śaṅkha
śaṅkhaḥ kṣāro himo grāhī grahaṇīrekanāśanaḥ / (343.1) Par.?
netrapuṣpaharo varṇyastāruṇyapiṭikāpraṇut / (343.2) Par.?
aśuddho guṇado naiṣa śuddho'mlaiḥ sa guṇapradaḥ // (343.3) Par.?
dakṣiṇāvartaśaṅkhastu tridoṣaghnaḥ śucirnidhiḥ / (344.1) Par.?
grahālakṣmīkṣayakṣveḍakṣāmatiktakṣayākṣamī // (344.2) Par.?
bhūnāgasattvamayūrapakṣasattvaguṇāḥ
tāmrabhūbhavanāgāṃśca triṃśat piṣyan samena tān / (345.1) Par.?
puralākṣorṇanābhiḥ syānmatsyapiṇyākaṭaṅkaṇaiḥ // (345.2) Par.?
dravametaiśca saṃyojya mardayitvā dhametsukham / (346.1) Par.?
muñcanti tāmravatsattvaṃ tatpakṣā api barhiṇām // (346.2) Par.?
bhūnāgasatvaṃ śiśiraṃ sarvakuṣṭhavraṇapraṇut / (347.1) Par.?
tatsṛṣṭajalapānena sthāvaraṃ cāti jaṅgamam // (347.2) Par.?
viṣaṃ naśyati tatpātragataḥ sūto'gnito dṛḍhaḥ / (348.1) Par.?
evaṃ mayūrapakṣotthasatvasyāpi guṇo mataḥ // (348.2) Par.?
karpūraśuddhi
godugdhe triphalākvāthe bhṛṅgadrāve samāṃśake / (349.1) Par.?
mardayedyāmamātraṃ tu karpūraṃ śuddhim āpnuyāt // (349.2) Par.?
ṭaṅkaṇaśuddhi
aśuddhaṣṭaṅkaṇo vāntibhrāntikārī prayojitaḥ / (350.1) Par.?
atastaṃ śodhayedevaṃ gomayenāplutaḥ śuciḥ // (350.2) Par.?
ṭaṅkaṇo vahnikṛtsvarṇarūpyayoḥ śodhanaḥ saraḥ / (351.1) Par.?
viṣadoṣaharo hṛdyo vātaśleṣmavikāranut // (351.2) Par.?
viṣāni
kālakūṭo vatsanābhaḥ śṛṅgakaśca pradīpanaḥ / (352.1) Par.?
hālāhalo brahmaputro haridraḥ saktukastathā / (352.2) Par.?
saurāṣṭrika iti proktā viṣabhedā amī nava // (352.3) Par.?
brāhmaṇaḥ pāṇḍurasteṣu kṣatriyo raktavarṇakaḥ / (353.1) Par.?
vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābhaḥ sa tu ninditaḥ // (353.2) Par.?
rasāyane viṣaṃ vipraṃ dehapuṣṭau tu bāhujam / (354.1) Par.?
kuṣṭhanāśe prayuñjīta vaiśyaṃ śūdraṃ tu dhātuṣu // (354.2) Par.?
viṣaṃ prāṇaharaṃ yuktyā prāṇakṛcca rasāyanam / (355.1) Par.?
yogavāhi paraṃ śleṣmavātahṛtsaṃnipātajit // (355.2) Par.?
viṣaśodhana
viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet / (356.1) Par.?
gomūtramadhye nikṣipya sthāpayedātape tryaham // (356.2) Par.?
gomūtraṃ tu pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ / (357.1) Par.?
tryahe'tīte taduddhṛtya śoṣayenmṛdu peṣayet // (357.2) Par.?
śudhyatyevaṃ viṣaṃ sevyaṃ yogyaṃ bhavati cārtijit // (358) Par.?
viṣaśodhana (2)
khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā / (359.1) Par.?
ajāpayasi saṃsvinnaṃ yāmataḥ śuddhimāpnuyāt // (359.2) Par.?
viṣaśodhana (3)
viṣagranthiṃ male nyasya māhiṣe dṛḍhamudritam / (360.1) Par.?
kariṣāgnau pacedyāmaṃ vastrapūtaṃ viṣaṃ śuci // (360.2) Par.?
viṣaśodhana (4)
kaṇaśo vatsanābhaṃ ca kṛtvā baddhvā ca karpaṭe / (361.1) Par.?
dolāyantre jalakṣīre praharācchuddhimṛcchati // (361.2) Par.?
viṣamāraṇa
tulyena ṭaṅkaṇenaiva dviguṇenoṣaṇena ca / (362.1) Par.?
viṣaṃ saṃyojitaṃ śuddhaṃ mṛtaṃ bhavati sarvathā // (362.2) Par.?
viṣaguṇāḥ
viṣaṃ rasāyanaṃ balyaṃ vātaśleṣmavikāranut / (363.1) Par.?
kaṭutiktakaṣāyaṃ ca madakāri sukhapradam // (363.2) Par.?
vyavāyi śītanuddāhi kuṣṭhavātāsranāśam / (364.1) Par.?
agnimāndyaśvāsakāsaplīhodarabhagandarān / (364.2) Par.?
gulmapāṇḍuvraṇārśāṃsi nāśayet kramaśo nṛṇām // (364.3) Par.?
gaurīpāṣāṇa
gaurīpāṣāṇakaḥ prokto dvividhaḥ śvetaraktakaḥ / (365.1) Par.?
śvetaḥ śaṅkhasadṛgrakto dāḍimābhaḥ prakīrtitaḥ // (365.2) Par.?
śvetaḥ kṛtrimakaḥ prokto raktaḥ parvatasaṃbhavaḥ / (366.1) Par.?
viṣarūpadharau tau hi rasakarmaṇi pūjitau // (366.2) Par.?
gauripāṣāṇakaścānyo vikaṭo raktacūrṇakaḥ / (367.1) Par.?
rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // (367.2) Par.?
gaurīpāṣāṇaśodhana (1)
ghananādarasānvite ca mallaḥ paripācyaḥ kila dolakāhvayantre / (368.1) Par.?
śubhavahniratho dinaṃ ca mandaḥ parideyaḥ parijāyate sa śuddhaḥ // (368.2) Par.?
gaurīpāṣāṇaśodhana (2)
ullīpāṣāṇasaṃśuddhir vakṣyate śāstrasaṃmatam / (369.1) Par.?
cūrṇīkṛtaṃ paṭe baddhvā śilākṣārodakena ca // (369.2) Par.?
dolāyantre dinaikaṃ tu pācitaḥ śuddhim āpnuyāt / (370.1) Par.?
vikaṭaṃ poṭalīṃ baddhvā dolāyantreṇa kāñjike // (370.2) Par.?
ṭaṅkaṇe vā gavāṃ dugdhe pācayed ghaṭikādvayam / (371.1) Par.?
ājamāṃsarase vāpi śuddho bhavati niścayāt // (371.2) Par.?
ullīpāṣāṇamallaṃ ca kecinnāmāntaraṃ viduḥ / (372.1) Par.?
vāte kaphe tathā śīte yojayanti cikitsakāḥ // (372.2) Par.?
upaviṣāṇi
arkakṣīrasnuhīkṣīralāṅgalīkaravīrakāḥ / (373.1) Par.?
guñjāhiphenadhattūrāḥ saptopaviṣajātayaḥ // (373.2) Par.?
matāntaram
arkasnuglāṅgalīguñjāhayāriviṣamuṣṭayaḥ / (374.1) Par.?
dhūrto'hiphenajaipālau navopaviṣajātayaḥ // (374.2) Par.?
arkadvayaṃ saraṃ vātakuṣṭhakaṇḍūviṣāpaham / (375.1) Par.?
nihanti plīhagulmārśoyakṛcchleṣmodarakrimīn // (375.2) Par.?
sehuṇḍo recanastīkṣṇo dīpanaḥ kaṭuko guruḥ / (376.1) Par.?
śūlamaṣṭhīlikādhmānagulmaśophodarānilān // (376.2) Par.?
hanti doṣān yakṛtplīhakuṣṭhonmādāśmapāṇḍutāḥ / (377.1) Par.?
arkasehuṇḍayordugdhaṃ tat svayaṃ śuddhamucyate // (377.2) Par.?
lāṅgalī śuddhimāyāti dinaṃ gomūtrasaṃsthitā / (378.1) Par.?
kalikārī sarā kuṣṭhaśophārśovraṇaśūlajit / (378.2) Par.?
tīkṣṇoṣṇā kṛminullaghvī pittalā garbhapātinī // (378.3) Par.?
guñjā kāñjikasaṃsvinnā śuddhimāyāti yāmataḥ / (379.1) Par.?
guñjā laghurhimā rūkṣā bhedanī śvāsakāsajit / (379.2) Par.?
koṣṇā vṛṣyā kuṣṭhakaṇḍūśleṣmapittavraṇāpahā // (379.3) Par.?
hayārir viṣavacchodhyo godugdhe dolakena tu / (380.1) Par.?
karavīradvayaṃ netrarogakuṣṭhavraṇāpaham / (380.2) Par.?
laghūṣṇaṃ kṛmikaṇḍūghnaṃ bhakṣitaṃ viṣavanmatam // (380.3) Par.?
kiṃcidājyena saṃmṛṣṭo viṣamuṣṭirviśudhyati / (381.1) Par.?
viṣamuṣṭistiktakaṭustīkṣṇoṣṇaḥ śleṣmavātahā // (381.2) Par.?
sārameyaviṣonmādaharo madakaraḥ smṛtaḥ // (382) Par.?
jaipāla
jaipālo'sti gurustikto vāntikṛjjvarakuṣṭhanut / (383.1) Par.?
uṣṇaḥ saro vraṇaśleṣmakaṇḍūkṛmiviṣāpahaḥ // (383.2) Par.?
jaipālaśuddhi
jaipālaṃ rahitaṃ tvagaṅkurarasajñābhir male māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimale khalve savāsorditam / (384.1) Par.?
liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet // (384.2) Par.?
jaipālaṃ nistuṣaṃ kṛtvā dugdhe dolāyutaṃ pacet / (385.1) Par.?
antarjihvāṃ parityajya yuñjyācca rasakarmaṇi // (385.2) Par.?
vastre baddhvā tu jaipālaṃ gomayasyodake nyaset / (386.1) Par.?
pācayedyāmamātraṃ tu jaipālaḥ śuddhatāṃ vrajet // (386.2) Par.?
unmatta
dhattūrabījaṃ gomūtre caturyāmoṣitaṃ punaḥ / (387.1) Par.?
kvathitaṃ nistuṣaṃ kṛtvā śuddhaṃ yāgeṣu yojayet // (387.2) Par.?
dhattūro madavarṇāgnivātakṛjjvarakuṣṭhanut / (388.1) Par.?
uṣṇo gururvraṇaśleṣmakaṇḍūkṛmiviṣāpahaḥ // (388.2) Par.?
ahiphena
ahiphenaṃ śṛṅgaverarasairbhāvyaṃ trisaptadhā / (389.1) Par.?
śudhyatyukteṣu yogeṣu yojayettadvidhānataḥ // (389.2) Par.?
aphukaṃ śoṣaṇaṃ grāhī śleṣmaghnaṃ vātapittalam / (390.1) Par.?
madatṛḍdāhakṛcchukrastambhanāyāsamohakṛt // (390.2) Par.?
atisāre grahaṇyāṃ ca hitaṃ dīpanapācanam / (391.1) Par.?
sevitaṃ divasaiḥ kaiścid bhramayatyanyathārtikṛt // (391.2) Par.?
navabhirmarditaḥ sūtaśchinnapakṣaḥ prajāyate / (392.1) Par.?
mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām // (392.2) Par.?
bhaṅgikā pittalā tiktā tīkṣṇoṣṇā grāhiṇī laghuḥ / (393.1) Par.?
karṣaṇī dīpanī rucyā madakṛtkaphavātahṛt // (393.2) Par.?
babbūlatvakkaṣāyeṇa bhaṅgāṃ saṃsvedya śoṣayet / (394.1) Par.?
godugdhabhāvanāṃ dattvā śuṣkāṃ sarvatra yojayet // (394.2) Par.?
garuḍamantra
oṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ / (395.1) Par.?
mantreṇānena mantrajño jalaṃ culakamātrakam / (395.2) Par.?
saptavārābhijaptaṃ tu pāyayed grastacetanam // (395.3) Par.?
sarpādiviṣavegena sadyo nirviṣamāpnuyāt / (396.1) Par.?
trivāramevaṃ pānīyaṃ pātavyaṃ na pibedapi // (396.2) Par.?
mukhamadhye tadākṣepaḥ kartavyastajjalena hi / (397.1) Par.?
athavā mastake tasya tarjanyā tāḍayedbudhaḥ / (397.2) Par.?
trivāraṃ mantrapūrvaṃ tu nirviṣo bhavati kṣaṇāt // (397.3) Par.?
abhrakasattvapātana
bhāvayeccūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca / (398.1) Par.?
rambhāsūraṇajair nīrair mūlakaiśca sumelayet // (398.2) Par.?
turyāṃśaṭaṅkaṇenaiva kṣudramatsyaiḥ samaṃ punaḥ / (399.1) Par.?
mahiṣīmalasaṃmiśrānvidhāyāsyātha golakān // (399.2) Par.?
kharāgninā dhamedgāḍhaṃ sattvaṃ muñcati kāṃsyavat / (400.1) Par.?
māritaṃ tāmravattvabhrapāradābhyāṃ niṣevayet // (400.2) Par.?
sattvamabhrasya śiśiraṃ tridoṣaghnaṃ rasāyanam / (401.1) Par.?
viśeṣāt puṃstvajananaṃ vayasaḥstambhanaṃ param // (401.2) Par.?
agastyapatraniryāsamarditaṃ sūraṇasthitam / (402.1) Par.?
abhraṃ goṣṭhagataṃ māsaṃ jāyate pāradopamam // (402.2) Par.?
tālakasattva
lākṣārājitilāñśigru ṭaṅkaṇaṃ lavaṇaṃ guḍam / (403.1) Par.?
tālakārdhena saṃmiśraṃ mūṣāyāṃ sthirabhājane / (403.2) Par.?
ruddhvā puṭed adhoyantre satvaṃ muñcati sarvathā // (403.3) Par.?
kṣārakalpanā
kṣāravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet / (404.1) Par.?
nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe // (404.2) Par.?
vimardya dhārayedrātrau prātaracchaṃ jalaṃ nayet / (405.1) Par.?
tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati // (405.2) Par.?
tataḥ pātrātsamuddhṛtya kṣāro grāhyaḥ sitaprabhaḥ / (406.1) Par.?
cūrṇābhaḥ pratisāryaḥ syāttaijasaḥ kvāthavat sthitaḥ / (406.2) Par.?
iti kṣāradvayaṃ dhīmān yuktakāryeṣu yojayet // (406.3) Par.?
Duration=1.3945128917694 secs.