UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5232
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha khoṭabandhamāha bandha iti // (1)
Par.?
khoṭakaraṇaprakārastu rasasāra uvāca / (2.1)
Par.?
bandhane yāśca vikhyātā aṣṭāveva mahauṣadhīḥ / (2.2)
Par.?
tābhiṣṭaṅkaṇayuktābhir bhāvayecca raseśvaram / (2.3)
Par.?
tābhir viliptamūṣāyāṃ dhamanāt khoṭatāṃ vrajet // (2.4)
Par.?
sa evātidhmānāt kṣayaṃ gacchati // (4)
Par.?
sa ca khoṭabandho bodhyaḥ // (5)
Par.?
atra pārado jīrṇaṣaḍguṇagandho grāhyaḥ // (6)
Par.?
abhrakadānena piṣṭīkṛto vā grāhyaḥ // (7)
Par.?
somavallīrase piṣṭvā dāpayecca puṭatrayam / (8.1)
Par.?
somavallīrasenaiva saptavārāṃśca bhāvayet // (8.2)
Par.?
tadabhraṃ mṛdbhāṇḍe dadyād rasena saha saṃyutam / (9.1)
Par.?
mūlaṃ tu śarapuṅkhāyā gavyakṣīreṇa gharṣayet // (9.2) Par.?
kalkena melayet sūtaṃ gaganaṃ ca tadadhordhvagam / (10.1)
Par.?
sthāpayed ravitāpe tu nirmukho grasate kṣaṇāt / (10.2)
Par.?
jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā // (10.3)
Par.?
piṣṭībandhastu khoṭaka iti varṇanād atra piṣṭikārūpam ucyate // (12)
Par.?
khoṭalakṣaṇaṃ granthāntare tu / (13.1)
Par.?
dhmāto druto bhavet khoṭa āhataścūrṇatāṃ vrajet / (13.2)
Par.?
punar dhmāto drutaḥ khoṭa iti khoṭasya lakṣaṇam // (13.3)
Par.?
ghanasattvapādajīrṇaḥ kāntapādajīrṇaḥ samatīkṣṇajīrṇaścedvāyaṃ kṣetrīkaraṇārtham api praśastaḥ // (14)
Par.?
Duration=0.090938806533813 secs.