Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5054
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
acchapeyasya mātrātrayamāha dvābhyāmityādi // (1) Par.?
acchapeyasya caturthīṃ mātrāmāha tābhya iti // (2) Par.?
doṣādīn vīkṣya tābhyo'pi hrasīyasīṃ yāmapariṇāminīṃ mātrāṃ parikalpayet // (3) Par.?
hrasīyasīmeva prathamaṃ yojayedityāha prāgeva tu hrasīyasīmiti // (4) Par.?
tatra heturuktaḥ saṅgrahe ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam / (5.1) Par.?
iti // (5.2) Par.?
mātrāṇāṃ viṣayaścoktastatraiva / (6.1) Par.?
tatra durbalamandāgnibālavṛddhasukhātmakaiḥ / (6.2) Par.?
apathyariktakoṣṭhaiśca jvarātīsārakāsibhiḥ // (6.3) Par.?
hrasvā peyā sukhā sā hi parihāre'nuvartate / (7.1) Par.?
ciraṃ ca balyā na ruje vyāpannāpi prakalpate // (7.2) Par.?
mehāruḥpiṭikākuṣṭhavātaśoṇitapīḍitaiḥ / (8.1) Par.?
madhyamā mṛdukoṣṭhaiśca snehanī syātsukhena sā // (8.2) Par.?
na balakṣapaṇī mandavibhraṃśā śuddhaye'pyalam / (9.1) Par.?
mahādehānalabalakṣuttṛṭkleśasahiṣṇubhiḥ // (9.2) Par.?
gulmodāvartavīsarpasarpadaṃśābhipīḍitaiḥ / (10.1) Par.?
unmattaiḥ kṛcchramūtraiśca mahatī śīghrameva sā // (10.2) Par.?
sarvamārgānusāreṇa jayed vyādhīnsuyojitā / (11.1) Par.?
iti / (11.2) Par.?
adhunā śodhanaśamanabṛṃhaṇabhedāt trividhasya snehasya kālamātrālakṣaṇamadhikṛtyāha // (11.3) Par.?
Duration=0.044343948364258 secs.