UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5054
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
acchapeyasya mātrātrayamāha dvābhyāmityādi // (1)
Par.?
acchapeyasya caturthīṃ mātrāmāha tābhya iti // (2)
Par.?
doṣādīn vīkṣya tābhyo'pi hrasīyasīṃ yāmapariṇāminīṃ mātrāṃ parikalpayet // (3)
Par.?
hrasīyasīmeva prathamaṃ yojayedityāha prāgeva tu hrasīyasīmiti // (4)
Par.?
tatra heturuktaḥ saṅgrahe ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam / (5.1)
Par.?
mātrāṇāṃ viṣayaścoktastatraiva / (6.1)
Par.?
tatra durbalamandāgnibālavṛddhasukhātmakaiḥ / (6.2)
Par.?
apathyariktakoṣṭhaiśca jvarātīsārakāsibhiḥ // (6.3)
Par.?
hrasvā peyā sukhā sā hi parihāre'nuvartate / (7.1) Par.?
ciraṃ ca balyā na ruje vyāpannāpi prakalpate // (7.2)
Par.?
mehāruḥpiṭikākuṣṭhavātaśoṇitapīḍitaiḥ / (8.1)
Par.?
madhyamā mṛdukoṣṭhaiśca snehanī syātsukhena sā // (8.2)
Par.?
na balakṣapaṇī mandavibhraṃśā śuddhaye'pyalam / (9.1)
Par.?
mahādehānalabalakṣuttṛṭkleśasahiṣṇubhiḥ // (9.2)
Par.?
gulmodāvartavīsarpasarpadaṃśābhipīḍitaiḥ / (10.1)
Par.?
unmattaiḥ kṛcchramūtraiśca mahatī śīghrameva sā // (10.2)
Par.?
sarvamārgānusāreṇa jayed vyādhīnsuyojitā / (11.1)
Par.?
adhunā śodhanaśamanabṛṃhaṇabhedāt trividhasya snehasya kālamātrālakṣaṇamadhikṛtyāha // (11.3)
Par.?
Duration=0.044343948364258 secs.