Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4559
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
praṇamya śirasā devaṃ gaṇanāthaṃ vināyakam / (1.1) Par.?
lokānāṃ ca vinodāya kariṣyāmi kathām imām // (1.2) Par.?
prārabhyate na khalu vighnabhayena nīcaiḥ / (2.1) Par.?
ārabhya vighnavihitā viramanti madhyāḥ // (2.2) Par.?
vighnaiḥ sahasraguṇitair api hanyamānāḥ / (3.1) Par.?
prārabdham uttamaguṇā na parityajanti // (3.2) Par.?
kecit prāñjalim icchanti kecid vakraṃ vaco budhāḥ / (4.1) Par.?
kecit kathāṃ rasasphītām ataḥ sarvaṃ vidhīyate // (4.2) Par.?
asti dakṣiṇāpathe janapade pratiṣṭhānaṃ nāma nagaram tatra vikramaseno nāma rājā // (5.1) Par.?
kīdṛśo rājā / (6.1) Par.?
sūryakoṭisamābhāso vidyujjyotiḥsamaprabhaḥ / (6.2) Par.?
siṃhāsanavare ramye mantrivargapuraskṛtaḥ // (6.3) Par.?
kandarpa iva rūpāḍhyo harivajjanavallabhaḥ / (7.1) Par.?
samudra iva maryādī samānaḥ sarvadā satām // (7.2) Par.?
himakundendutulyābhaḥ śaracchītāṃśunirmalaḥ / (8.1) Par.?
sitapadmasamābhāsaḥ śuddhasphaṭikanirmalaḥ // (8.2) Par.?
nānādānaparo nityaṃ nānādharmaparāyaṇaḥ / (9.1) Par.?
pralayāgnisamaḥ kope taḍitkoṭisamaprabhaḥ // (9.2) Par.?
prabhūtakāntitejasvī udyamī ca pratāpavan / (10.1) Par.?
visphuradraśmitejāḍhyo babhūva kulanandanaḥ // (10.2) Par.?
sādhūnāṃ pālanaṃ samyag duṣṭānāṃ nigrahas tathā / (11.1) Par.?
eṣa rājñāṃ paro dharmaḥ paratreha ca śarmaṇe // (11.2) Par.?
evaṃ guṇasamāviṣṭo rājā sarvāvasaram āsthāna upaviṣṭo'sti // (12.1) Par.?
kasmiṃścid divase kuto 'pi sthānācchāntiśīlo nāma yogī digambaraḥ samāyātaḥ phalahastaḥ san sabhāṃ praviśya rājño haste phalaṃ dattavān // (13.1) Par.?
rājñāsanaṃ dattaṃ tāmbūlaṃ ca // (14.1) Par.?
sa tu kṣaṇam āsane sthitvā tato nijamārge gataḥ // (15.1) Par.?
anayā rītyā rājño haste phalaṃ dattvā pratyahaṃ darśanaṃ karoti // (16.1) Par.?
ekasmin divase rājño hastāt patitaṃ phalaṃ markaṭena vidāritam tanmadhyād ratnam ekaṃ bhūmau nipatitam tasya kāntyā mahān uddyoto jātaḥ sarve'pi lokāḥ savismayāḥ saṃjātāḥ // (17.1) Par.?
tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam // (18.1) Par.?
tadā digambareṇoktam mahārāja śrūyatām śāstre kathitam asti / (19.1) Par.?
riktapāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum / (19.2) Par.?
daivajñaṃ putrakaṃ mitraṃ phalena phalam ādiśet // (19.3) Par.?
mahārāja mayā anekānīdṛśāni ratnāni phalamadhyasthitāni dvādaśavarṣaparyantaṃ tava haste samarpitāni // (20.1) Par.?
tasya tad vacanaṃ śrutvā rājñā bhāṇḍāgārika ākāritaḥ // (21.1) Par.?
rājñoktam bho bhāṇḍāgārika anena digambareṇa dattāni yāni phalāni tvayā bhāṇḍāgāre kṣiptāni tāni sarvāṇyānaya // (22.1) Par.?
rājño vacanaṃ śrutvā tenānītāni pratyekam utkṛṣya dṛṣṭāni sarvāṇy api ratnaiḥ pūrṇāni rājā ca hṛṣṭamanāḥ saṃjātaḥ // (23.1) Par.?
tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya // (24.1) Par.?
yoginoktam / (25.1) Par.?
api svalpataraṃ kāryaṃ yadi syāt pṛthivīpateḥ / (25.2) Par.?
sabhāmadhye na vaktavyaṃ provācedaṃ bṛhaspatiḥ // (25.3) Par.?
siddhamantrauṣadhaṃ dharmaṃ gṛhachidraṃ ca maithunam / (26.1) Par.?
kubhuktaṃ kuśrutaṃ marma matimān na prakāśayet // (26.2) Par.?
ṣaṭkarṇo bhidyate mantraś caturkarṇaḥ sthiro bhavet / (27.1) Par.?
dvikarṇasya tu mantrasya brahmāpyantaṃ na gacchati // (27.2) Par.?
giripṛṣṭhaṃ samāruhya prāsāde vā raho gataḥ / (28.1) Par.?
araṇye nirjane sthāne tatra mantro vidhīyate // (28.2) Par.?
deva ekānte vijñāpayiṣyāmi // (29.1) Par.?
rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi // (30.1) Par.?
sādhite sati aṣṭau mahāsiddhayo bhaviṣyanti / (31.1) Par.?
aṇimā mahimā caiva laghimā garimā tathā / (31.2) Par.?
prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ // (31.3) Par.?
pumāṃstu dhairyasampanno bhavatyuttarasādhakaḥ / (32.1) Par.?
yasmād adhīro mantrasya siddhasyāpi vināśakaḥ // (32.2) Par.?
dhīras tu tvadṛte nānyaḥ puruṣaḥ pratibhāti me / (33.1) Par.?
ato'haṃ kartum icchāmi tvām evottarasādhakam // (33.2) Par.?
tadarthaṃ tvaṃ mamottarasādhako bhava // (34.1) Par.?
rātrau sakhaḍgena bhavatā ekākinā matsamīpam āgantavyam // (35.1) Par.?
rājñā pratipannam evam ahaṃ kariṣyāmi // (36.1) Par.?
tadanantaraṃ sarvopaskaradravyāṇi gṛhītvā digambaraś caturdaśyāṃ mahāśmaśāne gataḥ // (37.1) Par.?
rājāpi rajanyāṃ kṛṣṇavāsāṃsi gṛhītvā tatraiva samāyātaḥ // (38.1) Par.?
so 'pi rājānaṃ dṛṣṭvā hṛṣṭaromā saṃjātaḥ // (39.1) Par.?
yoginoktam bho rājan yojanārdhe mahāśmaśānam asti tatra śiṃśipāvṛkṣe mṛtakam avalambitam āste tatra gatvā tan mṛtakaṃ gṛhītvā śīghram āgaccha // (40.1) Par.?
yadi vadasi tarhi tanmṛtakaṃ punar vṛkṣe yāsyati // (41.1) Par.?
tad vacanam ākarṇya asamasāhasiko rājā śiṃśipāvṛkṣasyopari pracalitaḥ // (42.1) Par.?
rājā śmaśānaṃ samprāpya niḥśaṅko dhūmasaṃkulam / (43.1) Par.?
sarvopaskarasaṃyuktaṃ śmaśānaṃ bhāti bhūtale // (43.2) Par.?
mastiṣkaliptaśubhrāsthiprākāraṃ lohitāśayam / (44.1) Par.?
ākrīḍam iva kālasya kapālacaṣakākulam // (44.2) Par.?
dhūmāndhakāramalinaṃ rakṣorāvābhigarjitam / (45.1) Par.?
cañcaccitāgnitaḍitaṃ kālamegha ivotthitaḥ // (45.2) Par.?
gṛdhrākṛṣṭāntramālābhiḥ kṛtaprālambavibhramam / (46.1) Par.?
kāla ivotsave mattaḥ kṛttikānṛtyakampitam // (46.2) Par.?
jīrṇāsthinalakachidrakṣiprasaṃjātamārutam / (47.1) Par.?
saṃcaradyoginīvṛndanūpurair iva nāditam // (47.2) Par.?
dikṣu pratiphaladghorakairavasphārahuṃkṛtam / (48.1) Par.?
trijagatpralayārambhakṛtoṃkāra ivāntakaḥ // (48.2) Par.?
maṇḍitaṃ muṇḍakhaṇḍaiś ca kaṅkālakulamālitam / (49.1) Par.?
jvalanāṅgāramalinaṃ dvitīyam iva bhairavam // (49.2) Par.?
karṇaśalyoddhatārāvaṃ duḥśāsanavadhākulaṃ / (50.1) Par.?
saṃcaradbhīmapuruṣaṃ dvitīyam iva bhāratam // (50.2) Par.?
bahuchalaṃ dyūtam iva strīcittam iva dāruṇam / (51.1) Par.?
aviveka ivānekaśaṅkātaṅkaniketanam // (51.2) Par.?
svarotkaṭajanasthānaṃ ghoraśūrpaṇakhīvṛtam / (52.1) Par.?
daṇḍakāraṇyasadṛśaṃ mārīcacakitāntaram // (52.2) Par.?
bhrāntākampanadhūmrākṣameghanādavibhīṣaṇam / (53.1) Par.?
laṅkādāha ivotpanno jīvadrāvaṇavighnakam // (53.2) Par.?
samagraduḥkhanilayaṃ bhūtasaṃghapradharṣaṇam / (54.1) Par.?
bahuchidraghanāśliṣṭaṃ pretarāśinirantaram // (54.2) Par.?
māṃsapūritavaktrāś ca madirānandacetasaḥ / (55.1) Par.?
dṛśyante bahudhā tatra bhūtavetālarākṣasāḥ // (55.2) Par.?
tatra gatvā rājñā śiṃśipāvṛkṣam āruhya churikayā pāśaṃ chittvā mṛtakaṃ bhūtale pātitam // (56.1) Par.?
kīdṛśaṃ mṛtakam / (57.1) Par.?
nīlajīmūtasaṃkāśam ūrdhvakeśaṃ bhayāvaham / (57.2) Par.?
vartulākṣaṃ ca nirmāṃsaṃ pretamudrāvibhūṣitam // (57.3) Par.?
uttīrṇo yāvad rājā tāvanmṛtakaṃ tatraiva śākhāyām avalambitam // (58.1) Par.?
punar api rājā vṛkṣam āruhya mṛtakaṃ skandhe dhṛtvā uttīrya mārge calitaḥ // (59.1) Par.?
mārge calite sati śavasaṃkramitena vetālena rājānaṃ pratyabhihitam bho rājan / (60.1) Par.?
kāvyaśāstravinodena kālo gacchati dhīmatām / (60.2) Par.?
vyasanena tu mūrkhāṇāṃ nidrayā kalahena vā // (60.3) Par.?
vinayena vinā kā śrīḥ kā niśā śaśinā vinā / (61.1) Par.?
rahitā satkavitvena kīdṛśī vāgvidagdhatā // (61.2) Par.?
rājan śrūyatām tāvat kathām ekāṃ kathayāmi // (62.1) Par.?
Duration=0.27926397323608 secs.