Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14666
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apareṇāgniṃ dvayān darbhān pūrvāparān udagagrān stṛṇāti // (1) Par.?
teṣu pūrvāparāvupatiṣṭhete // (2) Par.?
prāṅmukhaḥ pratyaṅmukhasya hastaṃ gṛhṇīyād ity ekaṃ pratyaṅmukhaḥ prāṅmukhasyetyaparam // (3) Par.?
athainayoḥ praiṣakṛd añjalī udakena pūrayati // (4) Par.?
athāsyāñjalināñjalāv udakam ānayati / (5.1) Par.?
śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye / (5.2) Par.?
śaṃ yor abhisravantu na iti // (5.3) Par.?
athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāti / (6.1) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastena te hastaṃ gṛhṇāmi savitrā prasūtaḥ ko nāmāsīti // (6.2) Par.?
asāv itītaraḥ pratyāha // (7) Par.?
tasya nāmābhipadya japati / (8.1) Par.?
asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha // (8.2) Par.?
Duration=0.040081977844238 secs.