Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5318
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃprati pañcabhūtātmakasya tasya gatibhedena nāmabhedamāha jalaga iti // (1) Par.?
yaḥ pārado jalarūpeṇa jalasvabhāvena gacchati sa jalago jalagativiśiṣṭa ityucyate // (2) Par.?
tanmayāstu suvarṇādilohāḥ // (3) Par.?
sthirasattvā rasādayo'pi tanmayāḥ // (4) Par.?
bhūmimalakiṭṭayogenaiva teṣāṃ ghanatvaṃ sthiratvaṃ ca // (5) Par.?
ata eva drutirūpeṇaiva teṣāṃ sthitiḥ sambhavati // (6) Par.?
jalasvabhāvo'dhogamanarūpaḥ // (7) Par.?
nirmaladrutirūpalohānām apyadhogamanaṃ dṛśyata eva // (8) Par.?
yaḥ pāradastvaritastvarayā vegena yukto nātyucchritam ākāśe gacchati kiṃtu bhūmisaṃnihitākāśe bhuvi ca sa haṃsaga ityucyate // (9) Par.?
haṃsa ivākāśe gacchatīti haṃsagaḥ // (10) Par.?
sa tu mayūragaṇḍūpadādiṣu vyavasthitaḥ // (11) Par.?
yastu malarūpeṇa kṛṣṇavarṇenāṃśena viśiṣṭo gacchati sa malaga ityucyate // (12) Par.?
yaśca sadhūmo dhūmena dhūmasamānavarṇordhvarekhāsahitākāśagatyā saha vartata iti sadhūmaḥ sa dhūmaga ityucyate // (13) Par.?
sa tu haritālahiṅgulamanaḥśilārasakagaurīpāṣāṇādiṣu vyavasthitaḥ // (14) Par.?
te hi dhūmarodhāt sphoṭaṃ kṛtvodgacchantītyanubhūyate // (15) Par.?
nābhiyantrabhūdharalohamūṣādiyantrādinā nirdhūmajāraṇāyāmapi mahatā prayatnenāpi teṣāṃ sthiratvaṃ mīmāṃsyaṃ bhavati bhavennanveti // (16) Par.?
anyā caturthī gatiḥ pāradasyāsti // (17) Par.?
sā tu jīvagatirityucyate // (18) Par.?
jīvasyevādṛśyā gatirjīvagatiḥ // (19) Par.?
ata eva sā daivītyapyucyate // (20) Par.?
tasyā devagaterivādṛśyatvāttayā yuktaḥ sa pārado'ṇḍājjīva ivādṛśyagatyā yuktaḥ svasthānānniṣkramennirgacchati // (21) Par.?
aṇḍāddehasya nirgamanaṃ dṛśyate dehasahitasya jīvasya tu bahirnirgamanaṃ na dṛśyate // (22) Par.?
bālasya cālanaśvāsocchvāsādikriyayā cānumīyate tadvad asyāpīti bhāvaḥ // (23) Par.?
tayā gatyā yukta evāyaṃ jīvānprāṇino jīvayettena sa raso jīvanāmnā smṛtaḥ // (24) Par.?
kārayettaṃ saṃskāranipuṇavaidyahastena rājā tatsamo vasumānvātmanaḥ prajānāṃ ca rakṣaṇārtham iti bhāvaḥ // (25) Par.?
Duration=0.060765981674194 secs.