UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14682
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
catvāri vivāhakaraṇāni vittaṃ rūpaṃ prajñā bāndhavam iti // (1)
Par.?
tāni cet sarvāṇi na śaknuyād vittam udasyet tato rūpam // (2)
Par.?
prajñāyāṃ ca tu bāndhave ca vivadante // (3)
Par.?
bāndhavam udasyed ityeka āhuḥ // (4)
Par.?
aprajñena hi kaḥ saṃvāsaḥ // (5)
Par.?
athaitad aparaṃ na khalviyamarthebhya ūhyate // (6)
Par.?
prajananārtho'syāṃ pradhānaḥ // (7)
Par.?
sa yo 'laṃ saṃlakṣaṇāya syāt sa tām āvaheta yasyāṃ praśastā jāyeran // (8)
Par.?
na svapantīm upagṛhṇīta na carantīm // (9)
Par.?
prathamam abhyāgacchaṃstāṃ maṅgalyāni paripṛcchet // (10)
Par.?
caturo loṣṭān āhared vediloṣṭaṃ gomayaloṣṭaṃ sītāloṣṭaṃ śmaśānaloṣṭam iti // (11)
Par.?
tām āhaiṣām ekam ādatsveti // (12)
Par.?
sā ced vediloṣṭam ādadītādhyāpakaṃ yāyajūkaṃ janayiṣyatīti vidyāt // (13)
Par.?
yadi gomayaloṣṭaṃ bahupaśuṃ janayiṣyatīti vidyāt // (14)
Par.?
yadi sītāloṣṭaṃ kṛṣṭarādhikaṃ janayiṣyatīti vidyāt // (15)
Par.?
yadi śmaśānaloṣṭam ādahanaśīkṣṇī parikhyāteti vidyāt // (16) Par.?
nainām upagṛhṇīta // (17)
Par.?
atha khalu bahūni lakṣaṇāni bhavanti // (18)
Par.?
ślokaṃ tu lākṣaṇā udāharanti / (19.1)
Par.?
yasyāṃ mano 'nuramate cakṣuśca pratipadyate / (19.2)
Par.?
tāṃ vidyāt puṇyalakṣmīkāṃ kiṃ jñānena kariṣyatīti // (19.3)
Par.?
udagayana upagṛhṇīta // (20)
Par.?
vijñāyata udagayanaṃ devānāmiti daivaṃ punar idaṃ karma // (21)
Par.?
Duration=0.13585805892944 secs.