Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5283
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athoddeśakramaprāptaṃ hiṅgulaṃ varṇayati hiṅgula iti // (1) Par.?
ayaṃ rasaḥ pāradakhanijamṛdviśeṣaḥ // (2) Par.?
ata eva prathamādhyāya uktam / (3.1) Par.?
tāṃ mṛdaṃ pātanāyantre pātayanti rasaṃ tataḥ / (3.2) Par.?
iti // (3.3) Par.?
kṛtrimo'pi loke dṛśyate pāradagandhakanavasāgarapākajanyaḥ // (4) Par.?
khanijo'yaṃ dvividhaḥ // (5) Par.?
tasya cottamasya lakṣaṇamāha śvetareṣa iti // (6) Par.?
sa ca haṃsapāka iti nāmnā kathitaḥ pākena vyavasthitaḥ // (7) Par.?
śvetaraktavarṇaviśiṣṭatvāt // (8) Par.?
ayaṃ uttamaḥ // (9) Par.?
prathamastu hīnaśvetareṣo'lpaguṇaḥ // (10) Par.?
sa tu carmāra iti nigadyate // (11) Par.?
Duration=0.023297786712646 secs.