Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14701
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apareṇāgniṃ dvayān darbhān pūrvāparān udagagrān stṛṇāti // (1.1) Par.?
teṣu pūrvāparāv upatiṣṭhete // (2.1) Par.?
prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyād ity ekam // (3.1) Par.?
pratyaṅmukhaḥ prāṅmukhyā ityaparam // (4.1) Par.?
athainayoḥ praiṣakṛd añjalī udakena pūrayati // (5.1) Par.?
athāsyāñjalināñjalāv udakam ānayati / (6.1) Par.?
śaṃ no devīrabhiṣṭaya āpo bhavantu pītaye / (6.2) Par.?
śaṃ yor abhisravantu na iti // (6.3) Par.?
athāsyā dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭhamabhīva lomāni gṛhṇāti / (7.1) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām / (7.2) Par.?
hastena te hastaṃ gṛhṇāmi saubhagatvāya mayā patyā jaradaṣṭiryathāsaḥ / (7.3) Par.?
bhago aryamā savitā puraṃdhis te tvā devā adur mahyaṃ patnīm / (7.4) Par.?
aghoracakṣur apatighny edhi śivā paśubhyaḥ śantamā prajāyai / (7.5) Par.?
kṣurapavir jārebhyo jīvasūr vīrasūḥ syonā mahyaṃ tvādur gārhapatyāya devāḥ / (7.6) Par.?
tāṃ naḥ pūṣañchivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti / (7.7) Par.?
yā na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepham // (7.8) Par.?
Duration=0.059718132019043 secs.