UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14763
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śūlagavaṃ vyākhyāsyāmaḥ // (1.1)
Par.?
āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati / (2.1)
Par.?
ā tvā vahantu harayaḥ sucetasaḥ śvetair aśvaiḥ saha ketumadbhiḥ / (2.2)
Par.?
vātājirair mama havyāya śarvom iti // (2.3)
Par.?
dakṣiṇasyāṃ śūlagavam uttarasyāṃ mīḍhuṣīṃ madhye jayantam // (3.1) Par.?
yathoḍham udakāni pradāya trīn odanān uddhṛtya yathoḍham evopasparśayaty upaspṛśatu mīḍhvān mīḍhuṣe svāhopaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā jayantopaspṛśa jayantāya svāheti // (4.1)
Par.?
śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti // (5.1)
Par.?
Duration=0.074694156646729 secs.