UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14701
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
apareṇāgniṃ dvayān darbhān pūrvāparān udagagrān stṛṇāti // (1.1)
Par.?
teṣu pūrvāparāv upatiṣṭhete // (2.1)
Par.?
prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyād ity ekam // (3.1)
Par.?
pratyaṅmukhaḥ prāṅmukhyā ityaparam // (4.1)
Par.?
athainayoḥ praiṣakṛd añjalī udakena pūrayati // (5.1)
Par.?
athāsyāñjalināñjalāv udakam ānayati / (6.1)
Par.?
śaṃ no devīrabhiṣṭaya āpo bhavantu pītaye / (6.2)
Par.?
śaṃ yor abhisravantu na iti // (6.3) Par.?
athāsyā dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭhamabhīva lomāni gṛhṇāti / (7.1)
Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām / (7.2)
Par.?
hastena te hastaṃ gṛhṇāmi saubhagatvāya mayā patyā jaradaṣṭiryathāsaḥ / (7.3)
Par.?
bhago aryamā savitā puraṃdhis te tvā devā adur mahyaṃ patnīm / (7.4)
Par.?
aghoracakṣur apatighny edhi śivā paśubhyaḥ śantamā prajāyai / (7.5)
Par.?
kṣurapavir jārebhyo jīvasūr vīrasūḥ syonā mahyaṃ tvādur gārhapatyāya devāḥ / (7.6)
Par.?
tāṃ naḥ pūṣañchivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti / (7.7)
Par.?
yā na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepham // (7.8)
Par.?
Duration=0.059718132019043 secs.