UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14722
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāsyāḥ svadhitiṃ mūrdhni dhārayanhiraṇyaṃ vodakumbhenāvasiñcati // (1.1)
Par.?
āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākenāvasicya yathārthaṃ vahanti // (2.1)
Par.?
uhyamānām anumantrayate / (3.1)
Par.?
ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu / (3.2) Par.?
punas tān yajñiyā devā nayantu yata āgatā iti // (3.3)
Par.?
athaināṃ gṛhān uhyānaḍuhe rohite carmaṇy upaveśayati / (4.1)
Par.?
iha gāvo niṣīdantv ihāśvā iha puruṣāḥ / (4.2)
Par.?
iho sahasradakṣiṇo 'bhi pūṣā niṣīdatviti // (4.3)
Par.?
athainām āgneyena sthālīpākena yājayati // (5.1)
Par.?
athaitasya sthālīpākasyopahatyābhighārya juhotyagnaye svāhāgnaye 'gnivate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti // (6.1)
Par.?
yāvajjīvam etam agniṃ vrīhibhir yavair vā sāyaṃ prātaḥ paricarati // (7.1)
Par.?
agnaye svāheti sāyaṃ pūrvāmāhutiṃ juhoti // (8.1)
Par.?
prajāpataye svāhetyuttarām // (9.1)
Par.?
saurīṃ pūrvāṃ prātareke samāmananti // (10.1)
Par.?
aupāsano nityo dhāryaḥ // (11.1)
Par.?
anugato manthyaḥ śrotriyāgārād vāhāryaḥ // (12.1)
Par.?
anyatarasya caitad ahar upavāsaḥ // (13.1)
Par.?
Duration=0.042025089263916 secs.