Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4950
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha nirvāhalakṣaṇamāha sādhyaloha iti // (1) Par.?
yasyāṃ kriyāyāṃ sādhyalohe nirvāhye lohe drute sati tasmiṃstatrānyalohaṃ vaṅkanālataḥ prakṣiptaṃ vaṅkanālajadhmānenaiva drutaṃ kṛtvā prakṣiptaṃ bhavatītyarthaḥ // (2) Par.?
vaṅkanāletyuktyā bhastrādijadhmānavyāvṛttiḥ // (3) Par.?
nirvāhaṇam ekīkaraṇamiti yāvat // (4) Par.?
nirvāpaṇaṃ nirvāhaṇaṃ cetyanarthāntaram // (5) Par.?
ekīkaraṇārthakanirvāpaṇaśabdaprayogastu saṃprati nopalabhyate // (6) Par.?
kiṃtu sarvatra tadarthaṃ nirvāhaṇaśabda eva prayukto dṛśyate // (7) Par.?
etacca nirvāhaṇaṃ prāyo bījādisaṃskārārthaṃ kriyate // (8) Par.?
yathā pāradodare bījānāṃ garbhadrāvaṇayogyatāsaṃpādanārthaṃ nirvāhaṇasaṃskāraṃ vyājahāra rasahṛdaye / (9.1) Par.?
mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulbaṃ mṛtaṃ tathā tīkṣṇam / (9.2) Par.?
ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca // (9.3) Par.?
iti // (10) Par.?
ekaguṇasvarṇe nāgādyanyatamaṃ śataguṇanirvāhitaṃ kāryam ityarthaḥ // (11) Par.?
evaṃ saṃskṛtaṃ svarṇaṃ varabījaṃ bhavati // (12) Par.?
atha nirvāpaṇadravyabhāgānuktisthāne taddravyasya kiyadbhāgaprakṣepaḥ kāryastadāha kṣipediti // (13) Par.?
kṣipennirvāhayedityarthaḥ // (14) Par.?
kṣepasāmānyād anuktāvāvāpadravyamānam apyāha āvāpyamiti // (15) Par.?
āvāpalakṣaṇam asminnevādhyāye vakṣyati // (16) Par.?
vāpanīye lohādye drute dravye // (17) Par.?
tatra bhāge dṛṣṭa ukte tu dṛṣṭavaduktabhāgamitameva tannirvāhaṇadravyam āvāpadravyaṃ ca kṣipet // (18) Par.?
Duration=0.058780908584595 secs.