Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agārapraveśa, entering the house, annaprāśana, prāśanakarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14751
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viproṣya hariṇī dūrve ādāya gṛhān upodeti / (1.1) Par.?
gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi / (1.2) Par.?
ūrjaṃ bibhrad vaḥ sumanāḥ suvarcā gṛhān emi manasā modamānaḥ / (1.3) Par.?
yeṣāṃ pravasann adhyeti yeṣu saumanaso bahuḥ / (1.4) Par.?
gṛhān upahvayāmahe te no jānantu jānataḥ / (1.5) Par.?
ime gṛhāḥ prati jīveṣv asthur ūrjaṃ bibhrato jagataḥ suśevāḥ / (1.6) Par.?
eha vatsaḥ krandatv ā kumāra ā dhenavo bahulā nityavatsāḥ / (1.7) Par.?
upahūtaṃ goaśvam upahūtā ajāvayaḥ / (1.8) Par.?
atho annasya kīlāla upahūto gṛheṣu me / (1.9) Par.?
ūrjaṃ bibhrata emasy ūrjā vaḥ saṃsṛjāmi ramadhvaṃ mā bibhītaneti // (1.10) Par.?
tṛṇe prāsyati // (2.1) Par.?
śivā upamitaḥ pramitaś ca santviti dvārye saṃmṛśati // (3.1) Par.?
kṣemāya vaḥ śivaḥ śāntyai prapadya iti prapadyate dakṣiṇapūrvābhyām anuvīkṣate // (4.1) Par.?
abhayaṃ vo 'stv abhayaṃ me astviti bhāryāṃ saṃgacchamānām anumantrayate viśvā uta tvayā vayam ity etayā // (5.1) Par.?
putraṃ saṃgacchamānam anumantrayate 'ṅgād aṅgāt sambhavasīti dvābhyām // (6.1) Par.?
athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti // (7.1) Par.?
sarvebhyaḥ prāṇebhyo jātāsi sā jīva śaradaḥ śatam iti duhituḥ // (8.1) Par.?
athainaṃ ṣaṣṭhe māsy annaṃ prāśayati // (9.1) Par.?
tasya sa eva prāśanakalpo yo medhājanana etāvan nānā bhūr ity agre prāśayati bhuva iti dvitīyaṃ suvar iti tṛtīyam // (10.1) Par.?
Duration=0.16047096252441 secs.