Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4983
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha cullikālakṣaṇamāha pataṅgīkalkata iti // (1) Par.?
pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā // (2) Par.?
uktaṃ ca rasahṛdaye / (3.1) Par.?
yaḥ punaretaiḥ kurute karmāśuddhair bhaved rasastasya / (3.2) Par.?
avyāpakaḥ pataṅgī na rase rasāyane yojyaḥ // (3.3) Par.?
iti // (4) Par.?
etai rasoparasaiḥ // (5) Par.?
karma jāraṇādikarma // (6) Par.?
pataṅgī pakṣivad ūrdhvagāmī // (7) Par.?
pāradaghaṭitakalkastu yogataraṅgiṇyādigranthokto bodhyaḥ // (8) Par.?
tathā coktaṃ taraṅgiṇyām / (9.1) Par.?
pāradaṣṭaṅka ekasyā dvipalaṃ pītakharparam / (9.2) Par.?
mardayetsudṛḍhaṃ tāvad raso yāvad vilīyate // (9.3) Par.?
punar jambīranīreṇa guḍena ca samanvitam / (10.1) Par.?
śoṣayeccātape piṣṭvā ślakṣṇaṃ kṛtvā ca dhāryate // (10.2) Par.?
arkadugdhasya dātavyā bhāvanāstā yathā tathā / (11.1) Par.?
asya kalkasya siddhasya bhāga ekaśca ṭaṅkaṇaḥ // (11.2) Par.?
tāmraṃ bhāgatrayaṃ dattvā dhāmyatām andhamūṣayā / (12.1) Par.?
suvarṇaṃ divyatejaḥ syāt kuṅkumād atiricyate // (12.2) Par.?
iti // (13) Par.?
evaṃ nāgārjunādigranthe tāratvotpādakakalko'pi draṣṭavyaḥ // (14) Par.?
Duration=0.033193826675415 secs.