Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4993
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idānīm aṣṭādaśasaṃskārāṇāṃ krameṇa lakṣaṇamāha kṣārāmlairiti // (1) Par.?
kṣārā yavakṣārasarjanaṭaṅkaṇāḥ // (2) Par.?
amlaṃ kāñjikādi // (3) Par.?
auṣadhaistryūṣaṇādibhiḥ sarpākṣyādibhiśca // (4) Par.?
tāstu rasaratnākare parigaṇitā eva svedanādyupayogikāñjikavidhau // (5) Par.?
tathā ca tadgranthaḥ / (6.1) Par.?
nānādhānyair yathāprāptaistuṣavarjyair jalānvitaiḥ / (6.2) Par.?
mṛdbhāṇḍe pūritaṃ rakṣa yāvad amlatvam āpnuyāt // (6.3) Par.?
tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā / (7.1) Par.?
mīnākṣī caiva sarpākṣī sahadevī śatāvarī // (7.2) Par.?
triphalā girikarṇī ca haṃsapādī ca citrakam / (8.1) Par.?
samūlaṃ kaṇḍayitvā tu yathālābhaṃ niveśayet // (8.2) Par.?
pūrvāmlabhāṇḍamadhye tu dhānyāmlakam idaṃ smṛtam / (9.1) Par.?
svedanādiṣu sarvatra rasarājasya yojayet // (9.2) Par.?
iti // (10) Par.?
sthitasya tryūṣaṇādikalkaliptavastrāvṛtabhūrjapatrapoṭalikāmadhye sthitasya pāradayetyarthaḥ // (11) Par.?
tryūṣaṇādikalko'pi rasaratnākare'bhihitaḥ / (12.1) Par.?
tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalādravam / (12.2) Par.?
mahābalā nāgabalā meghanādā punarnavā // (12.3) Par.?
meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam / (13.1) Par.?
etat samastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet // (13.2) Par.?
tatkalkena lipedvastraṃ yāvad aṅgulamātrakam / (14.1) Par.?
tanmadhye nikṣipet sūtaṃ baddhvā pacyād dinatrayam // (14.2) Par.?
dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ / (15.1) Par.?
prakṣālya kāñjikaiḥ soṣṇaistam ādāya vimardayet // (15.2) Par.?
iti // (16) Par.?
malaśaithilyakārakaṃ malāśca dvādaśa doṣāḥ // (17) Par.?
tacchaithilyajanakam // (18) Par.?
śithilānām eva hi teṣām mocayitum śakyatvāt // (19) Par.?
dvādaśa doṣāśca viṣaṃ vahnir malaśceti naisargikāstrayaḥ // (20) Par.?
nāgaja ekaḥ // (21) Par.?
vaṅgaja ekaḥ // (22) Par.?
tathā bhūmijo girijo vārjaḥ // (23) Par.?
nāgajau dvau // (24) Par.?
vaṅgajau ca dvau // (25) Par.?
iti sapta kañcukākhyā ityevaṃ dvādaśa doṣā devaiḥ prārthitamaheśvareṇa pārade saṃyojitā bhavanti // (26) Par.?
Duration=0.062546014785767 secs.