UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13602
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śvo bhūte pitṛbhyo gām ālabhate // (1)
Par.?
agnimupasamādhāya yathā purastādājyena prāyaścittaṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyopākaroti // (2)
Par.?
pitṛbhyas tvā juṣṭām upākaromītīmāṃ pitṛbhyo gāmupākaroti // (3)
Par.?
ūrjasvatīṃ payasvatīṃ tāṃ me juṣantāṃ pitaraḥ sametāḥ / (4.1)
Par.?
medasvatī ghṛtavatī svadhāvatī sā me pitṝn sāṃparāyai dhinotv ity upākaraṇīyāṃ hutvā pitṛbhyas tvā juṣṭāṃ prokṣāmīti prokṣitāṃ paryagnikṛtāṃ pratyakśirasaṃ dakṣiṇāpadīṃ saṃjñapayanti // (4.2)
Par.?
saṃjñaptāyā adbhiḥ prāṇānāpyāyya tūṣṇīmeva vapām uddhṛtya hṛdayam uddharati prajñāte ca matasne / (5.1)
Par.?
audumbaryāṃ vapāśrapaṇyāṃ vapāṃ śrapayitvaudumbareṣu śūleṣu pṛthag itarāṇi śrapayitvaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti vaha vapāṃ jātavedaḥ pitṛbhyo yatrainānvettha nihitān parāke / (5.2)
Par.?
medasaḥ kulyā upa tān kṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti // (5.3) Par.?
Duration=0.08593487739563 secs.