Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, ekāṣṭakā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13645
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upasthite 'nne odanasya māṃsānām iti samavadāya sarpirmiśrasya juhoty ekāṣṭakāṃ paśyata dohamānāmannaṃ māṃsavad ghṛtavat svadhāvat / (1.1) Par.?
tad brāhmaṇair atipūtam anantam akṣayyaṃ me astu svadhā namaḥ pitṛbhyaḥ svāhā / (1.2) Par.?
ekāṣṭakā tapasā tapyamānā saṃvatsarasya patnī duduhe prapīnā / (1.3) Par.?
tāṃ doham upajīvātha pitaraḥ sahasradhā mucyamānāṃ purastāt svadhā namaḥ pitṛbhyaḥ svāhā / (1.4) Par.?
vahānnaṃ jātavedaḥ pitṛbhyo yatrainānvettha nihitān parāke / (1.5) Par.?
annasya kulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti // (1.6) Par.?
purastāt sviṣṭakṛta etān upahomān juhotīyameva sā yā prathamā vyaucchadekāṣṭakā tapasā tapyamānā yā prathamā vyaucchatsaṃvatsarasya pratimāṃ prajāpata iti pañca // (2) Par.?
tataḥ sauviṣṭakṛtaṃ juhotyagnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti // (3) Par.?
śvo bhūte pitṛbhyo māṃsaśeṣeṇa māsiśrāddhasyāvṛtā śrāddhaṃ karoti // (4) Par.?
Duration=0.082581996917725 secs.