UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10975
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yathaitaddhute baliharaṇam // (1)
Par.?
viṣṇave baliraṣṭame māsi pūrvapakṣasya saptamyāṃ dvādaśyāṃ rohiṇyāṃ śroṇāyāṃ vā // (2)
Par.?
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā // (3)
Par.?
atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā upotthāyāgreṇāgniṃ daivatamāvāhayati oṃ bhūḥ puruṣamāvāhayāmi oṃ bhuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bhūr bhuvaḥ suvaḥ puruṣamāvāhayāmi ityāvāhya // (4)
Par.?
paridhānaprabhṛtyāgnimukhāt kṛtvā daivatamarcayati // (5)
Par.?
āpo hiṣṭhā mayobhuvaḥ iti tisṛbhiḥ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ iti catasṛbhiḥ pavamānaḥ suvarjanaḥ ityetenānuvākena mārjayitvā // (6)
Par.?
athādbhistarpayati keśavaṃ tarpayāmi nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaraṃ tarpayāmi iti // (7)
Par.?
etaireva nāmadheyairgandhapuṣpadhūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ ityabhyarcya // (8)
Par.?
atha viṣṇava āhutīrjuhoti viṣṇornu kam tad asya priyam pra tad viṣṇuḥ paro mātrayā vicakrame trirdevaḥ iti // (9) Par.?
jayaprabhṛti siddham ā dhenuvarapradānāt // (10)
Par.?
atha guḍapāyasaṃ ghṛtamiśramannaṃ nivedayati amuṣmai svāhā namo 'muṣmai svāhā namaḥ iti dvādaśabhiryathāliṅgam // (11)
Par.?
vaiṣṇavībhiḥ ṛgyajuḥsāmātharvabhiḥ stotraiḥ stutibhiḥ stuvanti // (12)
Par.?
vyāhṛtībhiḥ puruṣamudvāsayāmītyudvāsyānnaśeṣaṃ patnīṃ prāśayet // (13)
Par.?
pumānasyai jāyata iti vijñāyate // (14)
Par.?
Duration=0.12572693824768 secs.