Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4598
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃprati mūṣākoṣṭhyapekṣyādhikatarāgnijanakapuṭān vaktuṃ teṣāṃ prayojanamāha raseti // (1) Par.?
rasalohaprabhṛtikaṭhoradravyāṇāṃ samyakpāko bheṣajārthamapekṣyate // (2) Par.?
sa ca pākaḥ kriyārūpastulayā parimāṇena vā paricchettuṃ na śakyate // (3) Par.?
supākasya pramāṇabodhakaṃ puṭam evāgnidīpakopalatuṣagorvarasaṃpūryagartādiviśeṣa eva sambhavati // (4) Par.?
etadgartāpūritopalāgninaikaḥ supāko'bhavaditi tatpuṭaviśeṣāvṛttiḥ kāryā // (5) Par.?
yathoktaguṇalābhaparyantamiti bhāvaḥ // (6) Par.?
nyūnapākena gandhavarṇarasasparśaḥ samyaṅna jāyate // (7) Par.?
adhipākena tu dravyaṃ niḥsāraṃ dagdhaṃ bhavatyodanavat // (8) Par.?
atha puṭasya yogato guṇāṃllohasthān āha lohāderiti // (9) Par.?
apunarbhāvo na prākṛtasvarūpāpādanaṃ pañcamitrasaṃskāreṇāpi // (10) Par.?
guṇādhikyamāmāvasthāpanne tasmin bhakṣite jāṭharāgnyapākena rogavārakā guṇāstathā puṣṭyādayo mārdavādayaścānudbhūtāsteṣām udbhavenādhikyābhāsaḥ // (11) Par.?
tena cāgratā śreṣṭhatādhikamūlyatā // (12) Par.?
tathāpsu prakṣiptasya tasya na majjanam uparitaraṇam // (13) Par.?
aṅgulibhyāṃ pīḍitasya tasya sūkṣmāṅgulirekhāsu praviṣṭatvaṃ ca // (14) Par.?
abhrakavajraharitālādirūpapāṣāṇaviśeṣeṣu tu laghutvādayo guṇāḥ puṭātprādurbhavanti // (15) Par.?
kiṃ bahunā guṇavarṇanena // (16) Par.?
yatra guṇāḥ sarve sambhūyotkaṭā nivasanti tasmāt pāradādapi jīrṇarasoparasamaṇilohāt susiddhānāṃ lohānāṃ guṇā yathāvidhisevino narasya śarīre'dhikā eva // (17) Par.?
bhūriphalayuto'pi siddharasasya hi krāmaṇārthaṃ kiṃcitsphuṭitayauvanā kāminī saṃnihitāpekṣyate bhāṣaṇacumbanāliṅganārthaṃ tatstanābhyāmaṅgamardanārthaṃ ca // (18) Par.?
tadasaṃnidhau sarvaśarīre krāmaṇābhāvena na manmathaḥ // (19) Par.?
sāṃnidhye tu pramādena maithunam // (20) Par.?
tataśca māraṇam āpadyate // (21) Par.?
kiṃca rasasevino varṣaparyantaṃ parihāraviśeṣaḥ // (22) Par.?
ādau kṣetrīkaraṇaṃ cāvaśyakam // (23) Par.?
pāradasiddhāvanubhūtasarvakriyāsādhakaḥ prabhūtadravyādisaṃpaccāpekṣyate // (24) Par.?
ata eva nātinirapāyasya lohasya guṇānām ādhikyamupacaryate // (25) Par.?
nanu pāṣāṇato'pi kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti // (26) Par.?
antaragnipraveśena sarvaṃ sambhavatīti bhāvaḥ // (27) Par.?
Duration=0.077068090438843 secs.