Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mineralogy, jewels, metals, Zoology, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 114
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvajñāya namaskṛtya dravyāṇāṃ gūḍhavācinām / (1.1) Par.?
aṣṭāṅgasaṃgrahoktānāṃ nighaṇṭur abhidhīyate // (1.2) Par.?
vidārīpañcāṅgulavṛścikālīvṛścīvadevāhvayaśūrpaparṇyaḥ / (2.1) Par.?
kaṇḍūkarī jīvanāhvasvasaṃjñe dve pañcake gopasutā tripādī // (2.2) Par.?
vidāryādir ayaṃ hṛdyo bṛṃhaṇo vātapittahā / (3.1) Par.?
śoṣagulmāṅgamardordhvaśvāsakāsaharo gaṇaḥ // (3.2) Par.?
vidārī gajavājīṣṭā vṛṣagandhekṣugandhikā / (4.1) Par.?
śṛgālikā puṣpavallī śuklakandā palāśikā // (4.2) Par.?
kṣīrekṣuvallīgandhānyā kṣīraśuklā payasvinī / (5.1) Par.?
vallīpalāśikā kṣīravidārī śreṣṭhakandakaḥ // (5.2) Par.?
pañcāṅgulo vardhamānaś citro gandharvahastakaḥ / (6.1) Par.?
uruvūkas tathairaṇḍa āmaṇḍo vātanāśanaḥ // (6.2) Par.?
raktairaṇḍo dvitīyas tu vyāghro vyāghratalopamaḥ / (7.1) Par.?
nakrāhidaṃṣṭrikā kolī vṛścikāly uṣṭradhūmakaḥ // (7.2) Par.?
kāleyī dhūmrapattroṣṭrā viśalyā sarpadaṃṣṭrikā / (8.1) Par.?
punarnavā varṣaketuḥ vṛścīvaḥ śvetamūlakaḥ // (8.2) Par.?
varṣābhūḥ dīrghapattrā ca vikasas tu kaṭhillakaḥ / (9.1) Par.?
sunāḍiko raktapuṣpo viśākho maṇḍalacchadaḥ // (9.2) Par.?
sahadevā mahāgandhā devagandhā balāhvayā / (10.1) Par.?
gāṅgerukī nāgabalā kharabandhā niśāhvayā // (10.2) Par.?
viśvadevā jhaṣā kālā tathā cāśvagavedhukā / (11.1) Par.?
mudgaparṇī sahā sūpyaparṇī mārjāragandhikā // (11.2) Par.?
kākamudgā kṣudrarasā cāsrapittaharā sarā / (12.1) Par.?
piśācī siṃhavinnā ca māṣaparṇī mahāsahā // (12.2) Par.?
markaṭī cātmaguptā ca kaṇḍūkṛt kapikacchurā / (13.1) Par.?
vṛṣyabījā galekaṇḍūkarī śārdulavigrahā // (13.2) Par.?
phaṇijihvāparṇy abhīruḥ pīvarīndīvarī varī / (14.1) Par.?
sūkṣmapattrā dvīpiśatruḥ śatamūlī śatāvarī // (14.2) Par.?
kākolī kavarī vīrā dhvāṅkṣolī kṣīraśuklikā / (15.1) Par.?
jīvantī jīvanī jīvā śākaśreṣṭhā sumaṅgalā // (15.2) Par.?
payasyā payasī poṭagalā jñeyārkapuṣpikā / (16.1) Par.?
jīvakaḥ kūrcanibhas tu vṛṣāṇī vṛṣabho vṛṣaḥ // (16.2) Par.?
pṛśniparṇī pṛthakparṇī dhāvanī kalaśī guhā / (17.1) Par.?
śṛgālavinnā lāṅgūlī sthirā kroṣṭukapucchikā // (17.2) Par.?
vidārigandhāṃśumatī śālaparṇī sthirā dhruvā / (18.1) Par.?
triparṇy atiguhā saumyā mahākṣī tanvikā matā // (18.2) Par.?
vyāghrī nidigdhikā kṣudrā drāvaṇī kaṇṭakārikā / (19.1) Par.?
siṃhā ca kṣudravārttākī bṛhatī bahuputrikā // (19.2) Par.?
vārttākī hiṅgulī siṃhī bhāṇṭākī duṣpradharṣiṇī / (20.1) Par.?
gokaṇṭako gokṣurakaḥ śvadaṃṣṭrā ca trikaṇṭakaḥ // (20.2) Par.?
kanyā gopī kṛṣṇavallī sārivā phāṇijihvikā / (21.1) Par.?
sugandhimūlā bhadrā ca sugandhā gopavally api // (21.2) Par.?
haṃsapādī raktapādī tripādī kīṭamārikā / (22.1) Par.?
dhṛtarāṣṭrapadī caiva mṛtamandātiparṇikā // (22.2) Par.?
sārivośīrakāśmaryamadhūkaśiśiradvayam / (23.1) Par.?
yaṣṭī paruṣakaṃ hanti dāhapittāsratṛḍjvarān // (23.2) Par.?
sārivādigaṇaṃ vakṣye purā proktā tu sārivā / (24.1) Par.?
vīraṇyābhayalāmajjakośīram amṛṇālakam // (24.2) Par.?
vīraṃ vīraṇamūlaṃ ca bahumūlaṃ raṇapriyā / (25.1) Par.?
kāśmaryabhīruḥ śrīparṇī kāśmaryaṃ kaṭphalaṃ tathā // (25.2) Par.?
ḍolāphalas tīkṣṇasāro madhūko guḍapuṣpakaḥ / (26.1) Par.?
madhupuṣpo lodhrapuṣpo vānaprastho madhudrumaḥ // (26.2) Par.?
jñeyo madhūlasaṃjño 'pi madhūko vārisaṃsthitaḥ / (27.1) Par.?
chade hrasvas tailapuṣpas tulyas tu rasavīryataḥ // (27.2) Par.?
bhadraśriyaṃ malayajaṃ gośīrṣaṃ śvetacandanam / (28.1) Par.?
kucandanaṃ tāmravarṇaṃ lohitaṃ raktacandanam // (28.2) Par.?
yaṣṭī madhukayaṣṭyāhvā madhukaṃ klītakāhvayam / (29.1) Par.?
paruṣako mṛduphalo roṣajo dhanvanacchadaḥ // (29.2) Par.?
kṛṣṇāgranthikakākamācicavikāviśvauṣadhājājibhiḥ pāṭhārāmaṭhareṇukāgajakaṇāsiddhārthacitroṣaṇaiḥ / (30.1) Par.?
spṛkkā jātyajamodahiṅgutruṭibhiḥ bhārṅgīvilaṅgānvitaiḥ ebhir viṃśatibhiḥ kaphāmayaharaḥ kṛṣṇādiko 'yaṃ gaṇaḥ // (30.2) Par.?
pippalī māgadhī kṛṣṇā vaidehī capalā kaṇā / (31.1) Par.?
upakulyā kaulanāmā śauṇḍī syāt tīkṣṇataṇḍulā // (31.2) Par.?
kākamācī gucchaphalā svaryā maricikā phalā / (32.1) Par.?
kākolī cavikā cavyaṃ granthilā kolavallikā // (32.2) Par.?
śuṇṭhī mahauṣadhaṃ viśvaṃ nāgaraṃ viśvabheṣajam / (33.1) Par.?
ajājī jīrakaṃ mātā medhyaṃ syād auttarāpatham // (33.2) Par.?
kṛṣṇajīreti kākolī kālikodgāraśodhanī / (34.1) Par.?
jīraṇā kārabhī yoniśūlaghnī copakuñcikā // (34.2) Par.?
mālavī triśirā pāṭhā prācīnā vṛttaparṇikā / (35.1) Par.?
ambaṣṭhā sthāpanī vīrā bodhakī ca kucelikā // (35.2) Par.?
jantughnaṃ jaraṇaṃ hiṅgu bhūtaghnaṃ vastihiṃsakaḥ / (36.1) Par.?
kapilā reṇukā kauntī rājaputrī hareṇukā // (36.2) Par.?
śreyasī syād gajakaṇākṛtrimācavikāphalā / (37.1) Par.?
āsurī sarṣapo rājī nāsāsaṃvedanaḥ kaṭuḥ // (37.2) Par.?
siddhārthako bhūtanāśo rakṣoghnaḥ śvetasarṣapaḥ / (38.1) Par.?
tilā kaṭvī matsyapittā kaṭukā śakulādanī // (38.2) Par.?
vallījaṃ yavaneṣṭaṃ syān maricaṃ tīkṣṇam ūṣaṇam / (39.1) Par.?
spṛkkā spṛk brāhmaṇī devī piśunā ca latā satī // (39.2) Par.?
jātīphalaṃ majjasāraṃ jātī madanaśauṇḍikau / (40.1) Par.?
ajamodā kharāhvā ca bastamodā ca markaṭī // (40.2) Par.?
elā tu drāviḍī tutthā sūkṣmailā bahulā truṭiḥ / (41.1) Par.?
bhārṅgī gardabhaśākaṃ ca padmā brāhmaṇayaṣṭikā // (41.2) Par.?
padmakapuṇḍrau vṛddhitugarddhayaḥ śṛṅgy amṛtā daśa jīvanasaṃjñāḥ / (42.1) Par.?
stanyakarā ghnantīraṇapittaṃ prīṇanajīvanabṛṃhaṇavṛṣyāḥ // (42.2) Par.?
padmakādigaṇaṃ vakṣye hemapadmaṃ tu padmakam / (43.1) Par.?
prapauṇḍarīkaṃ śrīpuṣpaṃ puṇḍrāhvaṃ mūlasādhanam // (43.2) Par.?
vṛddhis tu śrāvaṇī puṣṭiḥ mahāvṛddhiḥ parocyate / (44.1) Par.?
tavakṣīrī tuṣā śubhrā vaṃśākhyā vaṃśarocanā // (44.2) Par.?
śṛṅgī smṛtā mahāghoṣā jñeyā karkaṭaśṛṅgikā / (45.1) Par.?
guḍūcī kuṇḍalī chinnaruhā kāṇḍodbhavāmṛtā // (45.2) Par.?
madhuparṇī vayaḥsthā ca maṇḍalī tantrikā smṛtā / (46.1) Par.?
śalyaparṇī maṇicchidrā medā medaḥsamudbhavā // (46.2) Par.?
mahāmedā vṛkṣaruhā mahāpuruṣadantikā / (47.1) Par.?
daśānāṃ jīvanīyānāṃ saṃjñā tu parikīrtitā // (47.2) Par.?
paruṣakaṃ varā drākṣā kaṭphalaṃ katakāt phalāt / (48.1) Par.?
rājāhvaṃ dāḍimaṃ śākaṃ tṛṇmūtrāmayavātajit // (48.2) Par.?
paruṣādigaṇaṃ vakṣye purā proktaṃ paruṣakam / (49.1) Par.?
varottamā ca triphalā śreṣṭhā cāpi phalatrayam // (49.2) Par.?
prāṇadā pūtanāmoghā harītaky abhayā jayā / (50.1) Par.?
pathyāmṛtā haimavatī kāyasthā rohiṇī smṛtā // (50.2) Par.?
akṣaḥ kaliḥ karṣaphalo vindhyajāto vibhītakaḥ / (51.1) Par.?
koraṅgako mṛduphalo dhātrī cāmalakī śivā // (51.2) Par.?
rohiṇī khaṭvalā proktā drākṣā mṛduphalā tathā / (52.1) Par.?
mṛdvīkā tūttamaphalā gostanī cauttarāpathā // (52.2) Par.?
hemavalko mahāvalko bhadravṛkṣaś ca kīrtitaḥ / (53.1) Par.?
katakasya phalaṃ kātyaṃ jñeyaṃ vāriprasādanam // (53.2) Par.?
rājādanaṃ kṣīraśuklaṃ rājāhvaṃ vānarapriyam / (54.1) Par.?
śukeṣṭaṃ dāḍimaṃ caiva raktabījaphalāhvayam // (54.2) Par.?
svādvamlaṃ rocanaṃ caiva dvitīyam amladāḍimam / (55.1) Par.?
bṛhacchadas tathā śāko varadāruḥ kharacchadaḥ // (55.2) Par.?
añjanaṃ phalinī māṃsī padmotpalarasāñjanam / (56.1) Par.?
sailāmadhukanāgāhvaṃ viṣāntardāhapittanut // (56.2) Par.?
srotoñjana
smṛtaṃ srotoñjanaṃ vīram añjanaṃ yāmunaṃ tathā / (57.1) Par.?
srotodbhavam atho nādyaṃ sauvīraṃ netrabhūṣaṇam // (57.2) Par.?
phalinī kolagirikā śyāmā kāntā priyaṅgukā / (58.1) Par.?
piśācī naladaṃ māṃsī jaṭilā bhūtakeśinī // (58.2) Par.?
nalinaṃ puṣkaraṃ padmam aravindaṃ kuśeśayam / (59.1) Par.?
paṅkeruhaṃ tāmarasaṃ sārasaṃ sarasīruham // (59.2) Par.?
bisaprasūnarājīvajalajāmbhoruhāṇi ca / (60.1) Par.?
indīvaraṃ kuvalayaṃ nīlaṃ nīlotpalaṃ tathā // (60.2) Par.?
saugandhikaṃ tu kalhāraṃ raktotpalasugandhike / (61.1) Par.?
dravāhvam amṛtāsaṅgakṛtaṃ tārkṣyo rasāñjanam // (61.2) Par.?
elā tu drāviḍī proktā bahulā truṭisaṃjñakā / (62.1) Par.?
hemapuṣpaṃ tu nāgāhvaṃ kesaraṃ nāgakesaram // (62.2) Par.?
paṭolakaṭurohiṇīcandanaṃ madhusravaguḍūcīpāṭhānvitam / (63.1) Par.?
nihanti kaphapittakuṣṭhajvarān viṣaṃ vamim arocakaṃ kāmalām // (63.2) Par.?
paṭolādis tu rājīmat kulakaṃ ca paṭolakam / (64.1) Par.?
kharacchadaḥ pāṇḍuphalo rājamānyo 'mṛtāphalaḥ // (64.2) Par.?
pīluparṇī madhurasā mūrvā cātirasā smṛtā / (65.1) Par.?
madhusravā pīlupattrā moraṭī kṣīramoraṭam // (65.2) Par.?
guḍūcīpadmakāriṣṭadhānakāraktacandanam / (66.1) Par.?
pittaśleṣmajvaracchardidāhatṛṣṇāghnam agnikṛt // (66.2) Par.?
nimbo 'riṣṭo guḍūcyādau picumāndaḥ śukapriyaḥ / (67.1) Par.?
dhānyā kustumburuḥ dhānyaṃ dhanikā dhānyakaṃ tathā // (67.2) Par.?
āragvadhendrayavapāṭalikākatiktānimbāmṛtāmadhurasāsruvavṛkṣapāṭhāḥ / (68.1) Par.?
bhūnimbasairyakapaṭolakarañjayugmasaptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ // (68.2) Par.?
āragvadhādir jayati chardikuṣṭhaviṣajvarān / (69.1) Par.?
kaphaṃ kaṇḍūṃ pramehaṃ ca duṣṭavraṇaviśodhanaḥ // (69.2) Par.?
āragvadho rājavṛkṣaḥ śamyākaś caturaṅgulaḥ / (70.1) Par.?
ārevato vyādhighātaḥ pragrahaḥ kṛtamālakaḥ // (70.2) Par.?
kaliṅgakas tv indrayavo vatsakaḥ kauṭajaṃ phalam / (71.1) Par.?
pāṭalī dīrghavṛttā ca sthalyāmoghāmbuvāsinī // (71.2) Par.?
vṛttatuṇḍā kākatiktā śārṅgeṣṭāṅgāravallikā / (72.1) Par.?
vyāghrapādaḥ sruvataruḥ svādukaṇṭo vikaṅkataḥ // (72.2) Par.?
kirātatikto bhūnimbaḥ kattṛṇaḥ kāṇḍatiktakaḥ / (73.1) Par.?
sairyakas tu sahacaraḥ saryako mṛdupuṣpakaḥ // (73.2) Par.?
bāṇaḥ smṛto nīlapuṣpaḥ dhīraśauryakaghośvarāḥ / (74.1) Par.?
pūtikarañjaḥ kaiḍaryaḥ prakīryaś cirabilvakaḥ // (74.2) Par.?
udakīryo naktamālaḥ karañjo lājapuṣpakaḥ / (75.1) Par.?
saptacchado 'yugmapattraḥ saptāhvo gucchapuṣpakaḥ // (75.2) Par.?
citrako dvīpisaṃjñas tu vahniparyāyavācakaḥ / (76.1) Par.?
raktacitras tathānyas tu mahāṅgaḥ kālamūlakaḥ // (76.2) Par.?
pānīyavallī suṣavī bṛhadvally utpalacchadā / (77.1) Par.?
gālo rāṭho 'tha madanaḥ piṇḍītaḥ karahāṭakaḥ // (77.2) Par.?
śalyakaiḍaryavṛkṣaḥ syāc chardanas tagaraḥ phalam / (78.1) Par.?
ghoṇṭo muṇṭhagopaghoṇṭau padmakī markaṭāhvayā // (78.2) Par.?
asanatiniśabhūrjaśvetavāhaprakīryā khadirakadarabhaṇḍīśiṃśapāmeṣaśṛṅgyaḥ / (79.1) Par.?
trihimatalapalāśāḥ joṅgakaḥ śākaśālau kramukadhavakaliṅgacchāgakarṇāśvakarṇāḥ // (79.2) Par.?
asanādir vijayate śvitrakuṣṭhakaphakrimīn / (80.1) Par.?
pāṇḍurogaṃ pramehaṃ ca medodoṣanibarhaṇaḥ // (80.2) Par.?
asanādau pītasāraḥ priyako bījako 'sanaḥ / (81.1) Par.?
syandanaḥ stimito nemiḥ rathadruḥ sarvasādhakaḥ // (81.2) Par.?
bhūrjo bhurjo bahupuṭo mṛdutvak cāsthiracchadaḥ / (82.1) Par.?
pārtho 'rjunaḥ śvetavāhaḥ kakubhaḥ phālgunāhvayaḥ // (82.2) Par.?
gāyatrī khadiro gītā kuṣṭhaghno bālapattrakaḥ / (83.1) Par.?
kadaraḥ khadiraḥ sāraḥ koṭarī śyāmasārakaḥ // (83.2) Par.?
bhaṇḍī śukadruḥ plavaṃgaḥ śirīṣo mṛdupuṣpakaḥ / (84.1) Par.?
kapilā śiṃśapā kṛṣṇasāro maṇḍalapattrakaḥ // (84.2) Par.?
bastāntrī meṣaśṛṅgī ca cakṣuṣyā bahulāṅgikā / (85.1) Par.?
kāleyakaṃ pītasāraṃ tṛtīyaṃ varṇakṛddhimam // (85.2) Par.?
tāḍas tālo dīrghatarus tṛṇarājas tribījakaḥ / (86.1) Par.?
palāśaḥ kiṃśuko vātarodho brahmataruḥ paṭuḥ // (86.2) Par.?
joṅgakaḥ śītaśamano lohanāmāgaruḥ smṛtaḥ / (87.1) Par.?
sajahviḥ śrīkaraḥ śālo raso niryāsarālakau // (87.2) Par.?
dhavo dṛḍhatarur gauraḥ śakaṭākṣo marūdbhavaḥ / (88.1) Par.?
kramukaṃ kaivukaṃ pūgaṃ kaṣāyaṃ madhurāhvayam // (88.2) Par.?
śvetaghnaḥ śītaśamanaḥ bastakarṇo 'jakarṇakaḥ / (89.1) Par.?
śasyasaṃvaraṇaḥ śūraḥ kuśikaś cāśvakarṇakaḥ // (89.2) Par.?
varuṇasairyakayugmaśatāvarīdahanamoraṭabilvaviṣāṇikāḥ / (90.1) Par.?
dvibṛhatīdvikarañjajayādvayaṃ bahalapallavadarbharujākarāḥ // (90.2) Par.?
varuṇādiḥ kaphaṃ medo mandāgnitvaṃ niyacchati / (91.1) Par.?
āḍhyavātaṃ śiraḥśūlaṃ gulmaṃ cāntaḥ savidradhim // (91.2) Par.?
varuṇādau śvetapuṣpo varuṇo varaṇaḥ smṛtaḥ / (92.1) Par.?
śaṭālavṛkṣo bilvo 'strī pūtivāto mahāphalaḥ // (92.2) Par.?
mālūraḥ śrīphalaḥ śaivaḥ śāṇḍilyaḥ śrīnivāsakaḥ / (93.1) Par.?
mahākālyajaśṛṅgī ca kūrcaparṇī viṣāṇikā // (93.2) Par.?
jayāgnimantho 'raṇikā takkārī vaijayantikā / (94.1) Par.?
śigruḥ śobhāñjanas tīkṣṇagandho bahalapallavaḥ // (94.2) Par.?
muraṅgī śigruko raktapuṣpo madhuraśigrukaḥ / (95.1) Par.?
tṛtīyo madhuraḥ siṃśakesaro madhuśigrukaḥ // (95.2) Par.?
sitaṃ tīkṣṇaṃ śigrubījaṃ śvetāṅgaṃ maricāhvayam / (96.1) Par.?
darbhaḥ kuśo lavaḥ sthūlaḥ sūkṣmo vedapavitrakaḥ // (96.2) Par.?
rujākaras tv ārtagalo huṃkāro bhīṣaṇāhvayaḥ / (97.1) Par.?
jālavṛkṣo duṣpradharṣaḥ svādutiktaphalaḥ smṛtaḥ // (97.2) Par.?
ūṣakas tutthakaṃ hiṅgu kāsīsadvayasaindhavam / (98.1) Par.?
saśilājatu kṛcchrāśmagulmamedaḥkaphāpaham // (98.2) Par.?
ūṣakādau tu vṛṣako vūṣako rucakāhvayaḥ / (99.1) Par.?
ūṣo niḥsārakaḥ siṃho mūtravṛddhikaraḥ smṛtaḥ // (99.2) Par.?
tuttha
kaṭhinaṃ tutthakaṃ dvedhā karparaṃ barhikaṇṭakam / (100.1) Par.?
Ferula asa fetida
jantughnaṃ jaraṇaṃ hiṅgu rāmaṭhaṃ bhūtanāśanam // (100.2) Par.?
kāsīsa:: subtypes
kāsīsaṃ pāṃśudhāvākhyaṃ dvitīyaṃ puṣpasaṃjñakam / (101.1) Par.?
saindhava:: synonyms
saindhavaṃ māṇimanthaṃ ca nādeyaṃ lavaṇottamam // (101.2) Par.?
śilājatu:: synonyms
śilājaṃ dhātujaṃ jñeyaṃ mandarotthaṃ śilājatu / (102.1) Par.?
pārvataṃ śailaniryāsaḥ girijaṃ ca śilāhvayam // (102.2) Par.?
vellantarāraṇikabūkavṛṣāśmabhedagokaṇṭakotkaṭasahācarabāṇakāśāḥ / (103.1) Par.?
vṛkṣādanīnalakuśadvayaguṇṭhagundrābhallūkamoraṭakuraṇṭakarambhapārthāḥ // (103.2) Par.?
vargo vīratarādyo 'yaṃ hanti vātakṛtān gadān / (104.1) Par.?
aśmarīśarkarāmūtrakṛcchrāghātarujāharaḥ // (104.2) Par.?
vellantaro vīratarur gaṇe vīratarādike / (105.1) Par.?
vasukaḥ sthūlapuṣpaś ca bukaś ceśvaramallikā // (105.2) Par.?
siṃhāsyaḥ karkaṭaś caiva vṛṣakaś cāṭarūṣakaḥ / (106.1) Par.?
veṇupattrī vṛṣā pārvī parvaṇī vaṃśapattrikā // (106.2) Par.?
aśmabhedī śilābhedī jñeyā pāṣāṇabhedikā / (107.1) Par.?
utkaṭā sūkṣmapattrā ca dīrghalohitayaṣṭikā // (107.2) Par.?
śarekṣukusumau bāṇaḥ sa kāṇḍekṣunibhāṅghrikaḥ / (108.1) Par.?
śvetacāmarakaḥ kāśo gundrā syād gucchapuṣpikā // (108.2) Par.?
vṛkṣādanī tu śikharo vandākaḥ kāmavṛkṣakaḥ / (109.1) Par.?
mṛdupuṣpo 'tha suṣiro nadīstho nalako nalaḥ // (109.2) Par.?
guṇṭho vṛttatṛṇaḥ śuṇṭhaḥ śṛṅgaverābhamūlakaḥ / (110.1) Par.?
bhallūko bhūtavṛkṣaś ca śyonākaś caiva ṭuṇṭukaḥ // (110.2) Par.?
śrīhastinī kuraṭakā picukaḥ śitivārakaḥ / (111.1) Par.?
kṛṣṇasūkṣmaphalā yuktapuṣpā mastakamañjarī // (111.2) Par.?
karambhaḥ karkaśo yugmaphalā cottamakanyakā / (112.1) Par.?
kapotavaṅkā varadā ravibhaktā suvarcalā // (112.2) Par.?
rodhraśābarakarodhrapalāśāḥ jiṅgiṇīsaralakaṭphalayuktāḥ / (113.1) Par.?
kutsitāmbakadalīgataśokāḥ sailavāluparipelavamocāḥ // (113.2) Par.?
eṣa rodhrādiko nāma medaḥkaphaharo gaṇaḥ / (114.1) Par.?
yonidoṣaharaḥ stambhī varṇyo viṣavināśanaḥ // (114.2) Par.?
lodhrādau tilvako lodhras tirīṭaḥ paṭṭikāhvayaḥ / (115.1) Par.?
dvitīyaḥ śābaraḥ śveto ghanatvak cākṣibheṣajaḥ // (115.2) Par.?
jiṅgiṇī jhiṅgiṇī jñeyā mocakī guḍamañjarī / (116.1) Par.?
pūtikāṣṭhaṃ devavṛkṣaḥ saralo devadārukaḥ // (116.2) Par.?
surakāṣṭhaṃ bhadradāruḥ devaparyāyavācakaḥ / (117.1) Par.?
sugandhā suvahā rāsnā yuktāhvā gandhanākulī // (117.2) Par.?
surabhiś ca kadambaś ca kuñcitāṅgo haripriyaḥ / (118.1) Par.?
rambhā tu kadalī mocā vṛttapuṣpāṃśumatphalā // (118.2) Par.?
aśoko vigataśokaḥ subhagas tāmrapallavaḥ / (119.1) Par.?
elavālukam aileyaṃ bāleyaṃ harivālukam // (119.2) Par.?
kuṭannaṭaṃ plavaṃgaṃ ca vitunnaṃ paripelavam / (120.1) Par.?
surabhiḥ sallakī mocā mahārambhā gajapriyā // (120.2) Par.?
arkālarkau nāgadantī viśalyā bhārṅgī rāsnā vṛścikālī prakīryā / (121.1) Par.?
pratyakpuṣpī pītatailodakīryā śvetāyugmaṃ tāpasānāṃ ca vṛkṣaḥ // (121.2) Par.?
ayam arkādiko vargaḥ kaphamedoviṣāpahaḥ / (122.1) Par.?
kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ // (122.2) Par.?
arkādau tu sadāpuṣpā sūryāhvārkas tu rūpikā / (123.1) Par.?
mandāraḥ śvetakusumo 'larko vikaraṇaḥ smṛtaḥ // (123.2) Par.?
nāgadantī śvetaghaṇṭā nāginī pūrvapuṣpikā / (124.1) Par.?
viśalyā halinī vahmijihvā lāṅgalikā smṛtā // (124.2) Par.?
bhārṅgī phañjī ca pālindī dvijayaṣṭiḥ sugandhikā / (125.1) Par.?
apāmārgaḥ śaikharikaḥ pratyakpuṣpī mayūrakaḥ // (125.2) Par.?
kākādanī pītatailā vegā kākāṇḍakī tathā / (126.1) Par.?
jyotiṣmatī pītatailā vegā kaṅguṇikā smṛtā // (126.2) Par.?
śvetā sunābhiḥ kaṭabhī kiṇihī madhureṇukā / (127.1) Par.?
kaṭaṃbharā mahāśvetā kālindī kaṭabhī sitā // (127.2) Par.?
kumāryākhyā mahāśvetā vandhyā karkoṭakī tathā / (128.1) Par.?
iṅgudas tiktamañjā ca pīlukas tāpasadrumaḥ // (128.2) Par.?
surasayugaphaṇijjaṃ kālamālā viḍaṅgaṃ kharabusavṛṣakarṇī kaṭphalaṃ kāsamardaḥ / (129.1) Par.?
kṣavakasarasibhārṅgīkārmukāḥ kākamācī kulahalaviṣamuṣṭī bhūstṛṇo bhūtaveśī // (129.2) Par.?
surasādir gaṇaḥ śleṣmamedaḥkṛminiṣūdanaḥ / (130.1) Par.?
pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ // (130.2) Par.?
surasādau gaṇe dvedhā surā kṛṣṇagaurataḥ / (131.1) Par.?
svādugandhicchadā caiva kāyasthā tulasī tathā // (131.2) Par.?
phaṇijjako mañjarīkas tīkṣṇagandhaḥ sugandhikaḥ / (132.1) Par.?
kṛṣṇasarjakaḥ kālamālaḥ vaṭhiñjarakuṭherakau // (132.2) Par.?
viḍaṅgaṃ kṛmijid balyaṃ kirīṭaṃ śvetataṇḍulam / (133.1) Par.?
śūkātmakaḥ kharabusau maruvaḥ kharapattrakaḥ // (133.2) Par.?
vṛṣakarṇyākhukarṇī ca tathā bhūmipariśrayā / (134.1) Par.?
rājakṣavaḥ pītapuṣpaḥ kāsaghnaṃ kāsamardakaḥ // (134.2) Par.?
udvegajananas tīkṣṇaḥ kṣavakaḥ kṣudvibodhakaḥ / (135.1) Par.?
kapitthapattrī jharasī nirjharā jharapattrikā // (135.2) Par.?
prācīnā bodhakī kāntā kāmukā raktamañjarī / (136.1) Par.?
mādhavī syād amuktaś ca suvasanto 'timuktakaḥ // (136.2) Par.?
kākamācī gūḍhaphalā kākāhvā mācikāpi ca / (137.1) Par.?
volo vṛddhaḥ kulahalo jambūlo bhūkadambakaḥ // (137.2) Par.?
viṣamuṣṭiś ca karkoṭī kṣayāhvā keśamuṣṭikā / (138.1) Par.?
putrāñjaliḥ bhūtakeśī bhūstṛṇo guhyabījakaḥ // (138.2) Par.?
bhūtāveśī bhūtakeśī nirguṇḍī tinduvārakaḥ / (139.1) Par.?
śephālikā śvetapuṣpā śvetanirguṇḍikā smṛtā // (139.2) Par.?
muṣkakasnugvarādvīpipalāśadhavaśiṃśapāḥ / (140.1) Par.?
gulmamehāśmarīpāṇḍumedo'rśaḥkaphaśukrajit // (140.2) Par.?
muṣkakādau tu śikharī muṣkako mokṣakas tathā / (141.1) Par.?
kālamuṣkaḥ kṣāravṛkṣaḥ kṣīṇavāriphalaḥ smṛtaḥ // (141.2) Par.?
snuhī
sudhā vajrī mahāvṛkṣo granthilā snug guḍā snuhī / (142.1) Par.?
samantadugdhā śvajihvapatraś ca yugmakaṇṭakaḥ // (142.2) Par.?
vatsakamūrvābhārṅgīkaṭukā marīcaṃ ghuṇapriyā ca gaṇḍīram / (143.1) Par.?
elā pāṭhā jājī kaṭvaṅgaphalājamodasiddhārthavacāḥ // (143.2) Par.?
jīrakahiṅguviḍaṅgaṃ paśugandhā pañcakolakaṃ hanti / (144.1) Par.?
calakaphamedaḥpīnasagulmajvaraśūladurnāmnaḥ // (144.2) Par.?
vanatikto vatsakādau kuṭajo girimallikā / (145.1) Par.?
vṛkṣakaḥ śakravṛkṣaś ca vatsakaḥ kuṭajas tathā // (145.2) Par.?
bhaṅgurātiviṣā mādrī śuklakandā ghuṇapriyā / (146.1) Par.?
dvitīyā tu prativiṣā śvetaraktaviṣā matā // (146.2) Par.?
dīrghavṛnto mahānimbaḥ kaṭvaṅgo 'ralutiktakaḥ / (147.1) Par.?
dīpyakaṃ tv ajamodas tu yavānī jaraṇāhvayā // (147.2) Par.?
vacogragandhā jaṭilā ṣaḍgranthā haimavatyapi / (148.1) Par.?
śuklā yā sā svādukandā suvāsā himasaṃbhavā // (148.2) Par.?
vacājaladadevāhvanāgarātiviṣāmayāḥ / (149.1) Par.?
haridrādvayayaṣṭyāhvakalaśīkuṭajodbhavāḥ // (149.2) Par.?
vacāharidrādigaṇāv āmātīsāranāśanau / (150.1) Par.?
medaḥkaphāḍhyapavanastanyadoṣanibarhaṇau // (150.2) Par.?
vacādau prāg vacā proktā mustā tu jaladāhvayā / (151.1) Par.?
gāṅgeyī kuruvindā ca devāhvā bhadramustakam // (151.2) Par.?
haridrādigaṇaṃ vakṣye gaurī śyāmā ca nirviṣā / (152.1) Par.?
niśā kṣapā ca rātriś ca varā lomaśamūlikā // (152.2) Par.?
svarṇavarṇā haridrā tu niśāhvā rajanī tathā / (153.1) Par.?
dārvī kaṭaṃkaṭerī ca parjanyā ca pacampacā // (153.2) Par.?
priyaṅgupuṣpāñjanayugmapadmāḥ padmādrajo yojanavallyanantā / (154.1) Par.?
mānadrumo mocarasaḥ samaṅgā punnāgaśītaṃ madanīyahetuḥ // (154.2) Par.?
ambaṣṭhā madhukaṃ namaskarī nandīvṛkṣapalāśakacchurā / (155.1) Par.?
rodhraṃ dhātakibilvapeśike kaṭvaṅgaṃ kamalodbhavaṃ rajaḥ // (155.2) Par.?
gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau / (156.1) Par.?
sandhānīyau hitau pitte vraṇānām api ropaṇau // (156.2) Par.?
priyaṅgvādigaṇe pūrvaṃ priyaṅguḥ samudāhṛtā / (157.1) Par.?
padmāsitāravindā ca cāraṭī padmacāriṇī // (157.2) Par.?
rajaḥ parāgaṃ kiñjalkaṃ kesaraṃ padmasaṃbhavam / (158.1) Par.?
mañjiṣṭhā vijayā raktā samaṅgā vikasāruṇā // (158.2) Par.?
mañjukā raktayaṣṭī ca tāmrā yojanavally api / (159.1) Par.?
anantā dīrghamūlā ca samudrānto yavāsakaḥ // (159.2) Par.?
sāradruḥ śālmalī mocā purāṇī raktapuṣpikā / (160.1) Par.?
niryāso yas tu śālmalyāḥ sa mocarasasaṃjñakaḥ // (160.2) Par.?
samaṅgā śatapattrā ca tathaivāñjalikārikā / (161.1) Par.?
namaskārī raktamūlā tathā puṣpāvarodhikā // (161.2) Par.?
puṃnāgaḥ puruṣāhvaś ca tuṅgākhyo raktakesaraḥ / (162.1) Par.?
namerur devapuṃnāgaḥ skandhapuṣpaḥ surāhvayaḥ // (162.2) Par.?
madahetuḥ sindhupuṣpī dhātakī madayantikā / (163.1) Par.?
kuñjarā harisārā ca madavīryā madapriyā // (163.2) Par.?
ambaṣṭhādau smṛtāmbaṣṭhā sahasrī bahumūlakaḥ / (164.1) Par.?
madhuparṇī kekiśikhā mayūrāhvā śikhī tathā // (164.2) Par.?
nandīvṛkṣaḥ prarohī ca jayavṛkṣendravṛkṣakau / (165.1) Par.?
kacchurā paṇihārī ca tīkṣṇapattrā marudbhavā // (165.2) Par.?
mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalīviṣākhyāḥ / (166.1) Par.?
kuṣṭhaṃ kuṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca // (166.2) Par.?
mustādike gaṇe mustā pūrvam eva prakīrtitā / (167.1) Par.?
tiktā ca kaṭukā jñeyā rohiṇī kaṭurohiṇī // (167.2) Par.?
sphoṭaśophakṣatakaraṃ bhallātakam aruṣkaram / (168.1) Par.?
pākalaṃ vāri bhāvyaṃ ca vāpyaṃ kuṣṭhaṃ gadāhvayam // (168.2) Par.?
nyāgrodhapappalasadāphalarodhrayugmaṃ jambudvayārjunakapītanasomavalkāḥ / (169.1) Par.?
plakṣāmravañjulapiyālapalāśanandīkolīkadambaviralāmadhukaṃ madhūkam // (169.2) Par.?
nyagrodhādir gaṇo vraṇyaḥ saṃgrāhī bhagnasādhanaḥ / (170.1) Par.?
medaḥpittāsratṛḍdāhayoniroganibarhaṇaḥ // (170.2) Par.?
nyagrodhādau yakṣavāso nyagrodho bahupād vaṭaḥ / (171.1) Par.?
aśvatthaḥ pippalo bodhiś caityadruś calapattrakaḥ // (171.2) Par.?
udumbaraḥ kṛmiphalaḥ supratiṣṭhaḥ sadāphalaḥ / (172.1) Par.?
bṛhatphalā rājajambūḥ kākajambvalpasasyakā // (172.2) Par.?
phalaśreṇī varaḥ proktaḥ kapicūtaḥ kapītanaḥ / (173.1) Par.?
plakṣaḥ kupippalaḥ plāvo gardabhāṇḍaḥ kapītanaḥ // (173.2) Par.?
āmraś cūtaś cāvatalaḥ kāntaḥ piṇḍaphalas tathā / (174.1) Par.?
vasantadūtī mākandā bhṛṅgeṣṭā kokilapriyā // (174.2) Par.?
rasāladruḥ sahakāraḥ saurabhaḥ kokilapriyaḥ / (175.1) Par.?
nādeyo vañjulaḥ prokto vidulo vetaso 'paraḥ // (175.2) Par.?
priyālas tu kharaskandhaś cāro drākṣārasapriyaḥ / (176.1) Par.?
karkandhūḥ kāṣṭhakṛt kolī badarī yugmakaṇṭakaḥ // (176.2) Par.?
visphūrjanī vikaraṇī tindukī viralā smṛtā / (177.1) Par.?
kālaskandho nīlasāro dvitīyaḥ kākatindukaḥ // (177.2) Par.?
vakraśalyā kṛṣṇaphalā viralā gṛdhranakhy api / (178.1) Par.?
gandhayuktā sāravastrā durdharṣā kuṇḍalī smṛtā // (178.2) Par.?
elāyugmaturuṣkakuṣṭhaphalinīmāṃsījaladhyāmakaṃ spṛkkācorakacocapattratagarasthauṇeyajātīrasāḥ / (179.1) Par.?
śuktivyāghrinakho 'marāhvamaguruḥ śrīvāsakaḥ kuṅkumaṃ caṇḍāgugguladevadhūpakhapurāḥ puṃnāganāgāhvayam // (179.2) Par.?
elādiko vātakaphau viṣaṃ viniyacchati / (180.1) Par.?
varṇaprasādanaḥ kaṇḍūpiṭikākoṭhanāśanaḥ // (180.2) Par.?
elādike pūrvam uktā sūkṣmailānyā tu kathyate / (181.1) Par.?
bhadrailā bṛhadelā tu sthūlailā tripuṭodbhavā // (181.2) Par.?
suhelā ca suṣeṇī ca reṇukā kāntanāmikā / (182.1) Par.?
piṇḍī turuṣkajaṃ tailaṃ pirāyākaṃ kṛtrimaṃ kapiḥ // (182.2) Par.?
hrīveraṃ vāri keśāhvam udīcyaṃ bālakaṃ jalam / (183.1) Par.?
dhyāmakaṃ śabalaṃ gandhaṃ spṛkkā devī latā satī // (183.2) Par.?
corako granthiparṇī syāt śaṭī somasamudbhavā / (184.1) Par.?
varāṅgaṃ carmanāmā ca cocaṃ tvak ca varāṅgakam // (184.2) Par.?
romaśaṃ chadanaṃ pattraṃ tamālaṃ romaśīphalam / (185.1) Par.?
bahiṣṭhaṃ tagaraṃ vakraṃ nataṃ kālānusāri ca // (185.2) Par.?
cāraṭī śukabarhākhyaṃ sthauṇeyaṃ tailapītakam / (186.1) Par.?
jātīraso raso bolaṃ śuktiḥ kararuho nakhaḥ // (186.2) Par.?
badarīpattrakaṃ caiva jñeyo nāgahanus tathā / (187.1) Par.?
samudrajo vyāghranakho vijñeyo vyāghranāmakaḥ // (187.2) Par.?
śrīveṣṭako vāyasako dadhināmā ca kīrtitaḥ / (188.1) Par.?
kāśmīraṃ kuṅkumaṃ raktaṃ vāhlīkaṃ ghusṛṇaṃ varam // (188.2) Par.?
krodhanā piśunā caṇḍā caurī śaṅkhinikā matā / (189.1) Par.?
mahiṣākṣo niśācārī kauśiko gugguluḥ puraḥ // (189.2) Par.?
rālas tu devadhūpaḥ syāt śālaḥ sarjarasāhvayaḥ / (190.1) Par.?
kundurur medakaḥ kundro vijñeyaḥ khapuras tathā // (190.2) Par.?
śyāmādantīdravantīkramukakuṭaraṇāśaṃkhinī carmasāhvā svarṇakṣīrīgavākṣīśikharirajanakacchinnarohākarañjāḥ / (191.1) Par.?
bastāntrī vyādhighāto bahalabahurasas tīkṣṇavṛkṣāt phalāni śyāmādyo hanti gulmaṃ viṣamarucikaphau hṛdrujaṃ mūtrakṛcchram // (191.2) Par.?
masūravidalā śyāmā śyāmādo kālameṣikā / (192.1) Par.?
suṣeṇikā śaśāhvā ca kālindī kālikā smṛtā // (192.2) Par.?
citrā mukūlako dantī nikumbhaḥ śambaras tathā / (193.1) Par.?
udumbaracchadā hastidantī syād upacitrakā // (193.2) Par.?
nyagrodhāhvā sutatreṇī dravanty undurukarṇikā / (194.1) Par.?
kumbhastrī bhaṭṭinī sūtrā śyāmā kuṭaraṇā trivṛt // (194.2) Par.?
śaṅkhinī tiktalā vakrī yavatiktā kiśorikā / (195.1) Par.?
śaṅkhāvartā śaṅkhapuṣpī viśikhā nāhikā smṛtā // (195.2) Par.?
sātalā saptalā carmakaṣāhvāvartakī smṛtā / (196.1) Par.?
anyeṣāṃ tu tathā brāhmī brahmanāmā tu kīrtitā // (196.2) Par.?
svarṇakṣīrī haimavatī kaṅkuṣṭhas tīkṣṇadugdhikā / (197.1) Par.?
indravāruṇikā caindrī gavākṣī gajacirbhiṭī // (197.2) Par.?
viśālā ca viśalyā ca saiva proktā gavādanī / (198.1) Par.?
girikarṇy aśvakṣurakaḥ sthāṇukarṇī gavādanī // (198.2) Par.?
nīlasyandā nīlapuṣpī nīlākhyā girikarṇikā / (199.1) Par.?
tilvakaḥ śikharī śvetatvak tirīṭo bṛhacchadaḥ // (199.2) Par.?
kampillako rañjanako recano raktacūrṇakaḥ / (200.1) Par.?
bastāntrī vṛṣagandhākhyā meṣāntrī vṛṣapattrikā // (200.2) Par.?
ghanabhūrirasas tv ikṣuḥ guḍamūlo 'sipattrakaḥ / (201.1) Par.?
tīkṣṇavṛkṣaḥ śaṇaḥ pīluḥ prokto 'nyaḥ sthāṇukas tathā // (201.2) Par.?
gaṇeṣu yāni dravyāṇi saṃgrahe vālpasaṃgrahe / (202.1) Par.?
tāny uktāny abhidhīyante viprakīrṇāny ataḥ param // (202.2) Par.?
pavitrapattrā maṅgalyā śamī lakṣmī ca keśanut / (203.1) Par.?
sohalā rudatī tanvī sūkṣmamūlāparājitā // (203.2) Par.?
pānīyo bījavṛkṣas tu jīvavṛkṣas tu pāśikaḥ / (204.1) Par.?
śuklapuṣpā bhūmilagnā hrasvāṅgā śaṅkhapuṣpikā // (204.2) Par.?
sūkṣmapattrā sarpagandhā sarpākṣī raktapuṣpikā / (205.1) Par.?
anyā tu sumahākandā nākulī nakulapriyā // (205.2) Par.?
viṣṇukrāntā nīlapuṣpī satīnā chardikā tathā / (206.1) Par.?
vāṭyālakaḥ pītapuṣpo vāṭyā bhadraudanī balā // (206.2) Par.?
mahābalā varṣapuṣpī śītapākī subījakaḥ / (207.1) Par.?
vāṭyāyanī tv atibalā bhāradvājī suparṇikā // (207.2) Par.?
rāmānyācchādanaphalā vāṭyā kārpāsasaṃjñakā / (208.1) Par.?
ajaṭā bahupattrā ca bhūdhātrī tāmalaky api // (208.2) Par.?
śītavīryaḥ parpaṭakaḥ tṛṣṇāghnaḥ sūkṣmapattrakaḥ / (209.1) Par.?
trāyantī trāyamāṇā ca pālinī bhayanāśinī // (209.2) Par.?
durālabhā dhanvayāso yāso duḥsparśakas tathā / (210.1) Par.?
kalyāṇalocano jñeyo nādeyo jalajambukaḥ // (210.2) Par.?
mahākadambo niculo 'napāyī jalanūpuraḥ / (211.1) Par.?
kiṅkirātaḥ karṇikāro gauraḥ kanakapuṣpakaḥ // (211.2) Par.?
mandāraḥ pāribhadrāhvo jñeyaḥ kaṇṭakīkiṃśukaḥ / (212.1) Par.?
pārijātaś ca rohītaḥ plīhaghno raktapuṣpakaḥ // (212.2) Par.?
śukanāsā tu nalikā śukaghrāṇo 'lpanālikā / (213.1) Par.?
śākarājo bhūtavāso gojihvā karkaśacchadā // (213.2) Par.?
ajākṣī vraṇanāśinī kuṣṭhaghnī phalguvāṭikā / (214.1) Par.?
siṃhāsyaḥ karkaṭaś caiva vṛṣo vāsāṭarūṣakaḥ // (214.2) Par.?
aśmantako 'mlayoniś ca jñeyo yamalapattrakaḥ / (215.1) Par.?
vaṃśo veṇur yavaphalaḥ suparvā ca tṛṇadhvajaḥ // (215.2) Par.?
karīraḥ kīcako mṛtyuphalāṅkura iti smṛtaḥ / (216.1) Par.?
vāraṇas taralī kumbhikarañjas tīravṛkṣakaḥ // (216.2) Par.?
sindhuraḥ sindhuvāraś ca śvetapuṣpāvarohitaḥ / (217.1) Par.?
kākodumbarikā phalguḥ bhadrodumbaravāyasī // (217.2) Par.?
kālāntradārī kanthārī phaṇī khadiravally api / (218.1) Par.?
sitā kumārikā mallī mohinī vaṭapattrikā // (218.2) Par.?
phenilo hastikarkoṭaḥ kāṇḍo bāṇaḥ śaṇaḥ smṛtaḥ / (219.1) Par.?
śleṣmāntako bahuphalaḥ śailūṣaḥ kāntavṛkṣakaḥ // (219.2) Par.?
kuddālakaḥ kovidāras tāmrapuṣpo yugacchadaḥ / (220.1) Par.?
kālakarṇī bhūtavallī balyā gandhāśvagandhikā // (220.2) Par.?
tintiḍīkas tu vṛkṣāmlo badarī kolasaṃjñakaḥ / (221.1) Par.?
karkandhūḥ hrasvabadarī vasuvṛkṣas tu dhanvanaḥ // (221.2) Par.?
sahasravīryas tīkṣṇāmlo varāmlas tv amlavetasaḥ / (222.1) Par.?
godhāpadī godhavallī paṭvamlādityanāmikā // (222.2) Par.?
pattrabhaṅgo mahāśyāmā kharāśvā vṛddhadārukaḥ / (223.1) Par.?
dāvāgnidamanī mātā kṣudrakaṇṭarikā tathā // (223.2) Par.?
barhiśikhāhvayā guñjā raktikā kākaṇantikā / (224.1) Par.?
śvetakāmbhojikā dhvāṅkṣī śvetapākī śikhaṇḍikā // (224.2) Par.?
tṛtīyā kṛṣṇakāmbhojī kuṇapokaḥ susādanī / (225.1) Par.?
jyotiṣmatī kaṅguṇikā pārāvatapadī ca sā // (225.2) Par.?
īśvarī nāgadamanī kīṭāriḥ sarpagandhikā / (226.1) Par.?
adhomukhā tv avākpuṣpī vārāhī vanamālikā // (226.2) Par.?
ārāmaśītalo devo gandhāḍhyaḥ kurumardakaḥ / (227.1) Par.?
nāgajihvā śvetaphalā kṣīriṇī cārkapuṣpikā // (227.2) Par.?
nimbacchadendravallī ca karabhī rucirā smṛtā / (228.1) Par.?
likhikā bhaktikā bhūrī navanītā prakīrtitā // (228.2) Par.?
jñeyā badarikāparṇī parṇakaḥ pūtikarṇakaḥ / (229.1) Par.?
malayūḥ vākucī caiva candrarekhā tv avalgujaḥ // (229.2) Par.?
cakṣuṣyā cāraṭī jñeyā tathāraṇyakulatthikā / (230.1) Par.?
ahimāro 'rimedas tu pītadārur haridrumaḥ // (230.2) Par.?
śvetatvak tīkṣṇasāraś ca vibudhas tīkṣṇasārakaḥ / (231.1) Par.?
vāpyāhvaṃ pauṣkaraṃ śūlaharaṃ bījāhvayaṃ matam // (231.2) Par.?
śarī tu suvratā jñeyā gandhāhvā somasambhavā / (232.1) Par.?
sahasravīryā golomī sitā dūrvā ca śādvalaḥ // (232.2) Par.?
kṣudravārī dugdhayutā ghaṭikā chatrapattrakā / (233.1) Par.?
āghoṭako brahmaphalo raktabindus tilacchadaḥ // (233.2) Par.?
ajākṣī lomaparṇī ca jñeyo meṣavilocanaḥ / (234.1) Par.?
mahāvṛkṣo mahānīlo bhṛṅgāhvo mārkavaḥ smṛtaḥ // (234.2) Par.?
keśarañjanako jñeyo bhṛṅgarāḍ bhṛṅgareṇukaḥ / (235.1) Par.?
rāmāhvārkalatārāmā taruṇī puṣpavaty api // (235.2) Par.?
sūryabhaktā sukhodbhāvā sūryāvartā ravipriyā / (236.1) Par.?
hiraṇyapuṣpī kharjūrī tāḍapattrī musaly api // (236.2) Par.?
ikṣvālikā tu kākekṣuḥ kāṇḍekṣur vāyasekṣukaḥ / (237.1) Par.?
śvetacāmarakaḥ kāśas tathekṣukusumaś ca saḥ // (237.2) Par.?
adhyaṇḍekṣurakaḥ sthūlakaṇṭakaḥ kokilākṣakaḥ / (238.1) Par.?
uccaṭā caṭakā jñeyā śikhaṇḍy āsphotakaḥ smṛtaḥ // (238.2) Par.?
unmattako mātulako dhuttūro hemanāmakaḥ / (239.1) Par.?
tripuṣpaḥ kṛṣṇadhuttūraḥ kṛṣṇapuṣpī ca mohinī // (239.2) Par.?
devadālī ca karkoṭī veṇī jīmūtakaḥ smṛtaḥ / (240.1) Par.?
dhāmārgavaḥ kośaphalo rājakośātakī smṛtā // (240.2) Par.?
kaṭukośātakī kṣveḍā jālinī kṛtavedhanaḥ / (241.1) Par.?
kaṭukālāmbunī tumbālāmbur ikṣvākusaṃjñikā // (241.2) Par.?
nīlinī cāraṭī jñeyā nīlinī nīlapuṣpikā / (242.1) Par.?
sūkṣmapādas tāmracūḍo jñeyaḥ kukkuṭapādikaḥ // (242.2) Par.?
godhūlikā ca gojihvā gojī kroṣṭukamūlakaḥ / (243.1) Par.?
aṅkolo girikolaś ca pītasāro nikocakaḥ // (243.2) Par.?
jālārir mehaśatruś ca bakulī talapoṭakaḥ / (244.1) Par.?
svarṇavarṇākaraḥ pītapuṣpako dohakāhvayaḥ // (244.2) Par.?
śaṇapuṣpī bṛhatpuṣpī śaṇaḥ ghaṇṭaśaṇaḥ smṛtaḥ / (245.1) Par.?
ubhātasī rudrapattrī gopikā bāṇakaḥ smṛtaḥ // (245.2) Par.?
saumyā suvarcalā brāhmī somā brahmasuvarcalā / (246.1) Par.?
maṇḍūkaparṇī vikrāntā cānyā brāhmī vanauṣadhiḥ // (246.2) Par.?
sutajīvaḥ putrajīvaḥ pavitraḥ putrasiddhikṛt / (247.1) Par.?
āvartakī carmaraṅgā mahājālī vibhāṇḍikā // (247.2) Par.?
prasāraṇī suprasarā sāraṇī supratānikā / (248.1) Par.?
hiṅgupattrī tu pṛthvīkā bāṣpikā kavarī smṛtā // (248.2) Par.?
tumburus tīkṣṇavalkaś ca tīkṣṇapattraḥ kutumburuḥ / (249.1) Par.?
akṣoḍaḥ parvatīyaś ca phalasneho guḍāśrayaḥ // (249.2) Par.?
kīreṣṭaḥ karparālaś ca svādumañjā pṛthucchadaḥ / (250.1) Par.?
agastiko munināmā kumbhayoniś ca sa smṛtaḥ // (250.2) Par.?
adhicchattrā kumbhayoniḥ droṇapuṣpī kutumbikā / (251.1) Par.?
kauṇḍinyaś ca mahādroṇaḥ smṛto devakutumbakaḥ // (251.2) Par.?
adhicchattrā gautamasthā bālagranthiḥ prakīrtitā / (252.1) Par.?
vatsādanī sudaśākhyā cakrāṅgī jalaśoṣakaḥ // (252.2) Par.?
prapunnāṭas tv eḍagajo dadrughnaś cakramardakaḥ / (253.1) Par.?
lakṣmaṇā putrajananī raktabinducchadā tathā // (253.2) Par.?
nāginī śūlinī nāgavallī matsyārjakaḥ smṛtaḥ / (254.1) Par.?
śṛgālaghaṇṭā vajrākṣī vajravallī tu śṛṅkhalā // (254.2) Par.?
palaṃkaṣā mūlakaṃ ca hiṃgunā puṣkaracchadaḥ / (255.1) Par.?
dadhipuṣpī tu khaṭvāṅgī khaṭvā paryaṅkapādikā // (255.2) Par.?
bimbī go hā tuṇḍikerī tilākhyā phalanābhikā / (256.1) Par.?
urvāruḥ karkaṭī proktā lomaśā ca prakīrtitā // (256.2) Par.?
khūrjarikas tu kāliṅgaḥ mūtralaṃ trapusaṃ smṛtam / (257.1) Par.?
kūṣmāṇḍakī puṣpalatā kakubhāṇḍā phalottamā // (257.2) Par.?
gorakṣatumbī gorakṣī kumbhālāmbur ghaṭābhidhā / (258.1) Par.?
cirbhiṭikā citraphalā cīnāraṃ cirbhaṭaṃ smṛtam // (258.2) Par.?
lambā piṇḍaphalekṣvākuḥ kaṭukā kṣatriyātmajā / (259.1) Par.?
mahāphalekṣurā caiva tumbikā tiktabījakā // (259.2) Par.?
cukrikā cāmlikā ciñcā jīvantī tintiḍī smṛtā / (260.1) Par.?
cukrikā tv amlacāṅgerī suniṣaṇṇadalā tathā // (260.2) Par.?
upodakam upodī ca kṣudrakā podakī tathā / (261.1) Par.?
jīvantiko raktaśākaḥ kalambī vallyupodakaḥ // (261.2) Par.?
taṇḍulīyo meghanādaḥ cillī tu lomaśā smṛtā / (262.1) Par.?
śitivāraḥ sūcipattraḥ svastikaḥ suniṣaṇṇakaḥ // (262.2) Par.?
matsyākṣikas tu matsīraḥ pattūraḥ priyasaty api / (263.1) Par.?
śīghraśākhā śākhinī ca mahāśākaś ca vāstukī // (263.2) Par.?
śrāvaṇī syāt muṇḍitikā bhikṣuḥ śravaṇaśīrṣakā / (264.1) Par.?
saumyagandhā barbarikā tilaparṇī ca sā smṛtā // (264.2) Par.?
sarpaś citras tu nīlābho bhūśāko bhūmikandakaḥ / (265.1) Par.?
rasono laśuno jñeyaḥ palāṇḍur mukhadūṣaṇaḥ // (265.2) Par.?
śatapuṣpā śatacchattrā miśiḥ ghoṣā śatāhvayā / (266.1) Par.?
miśreyā śālinī śītaśivāraṇyā miśiḥ smṛtā // (266.2) Par.?
pṛthvīkā vāripattrā tu bāṣpikā ca sthalodbhavā / (267.1) Par.?
kapittho 'tha dadhitthaś ca durmadaḥ surabhicchadaḥ // (267.2) Par.?
toyakṣobhakaraḥ kumbhī vāruṇo vṛkṣadhūmakaḥ / (268.1) Par.?
mūṣikāriś citraphalaḥ karaṇḍaphalakaś ca saḥ // (268.2) Par.?
cocaṃ ciṣu nārikelaḥ tuṅgadruḥ kūrcaśekharaḥ / (269.1) Par.?
nīrapūrṇaphalaḥ śṛṅgī mocaṃ tu kadalīphalam // (269.2) Par.?
rambhā tu kadalī mocā vṛttapuṣpāṃśumatphalā / (270.1) Par.?
karamardī kṣīraphalā śvetapuṣpaphaleti ca // (270.2) Par.?
kṛṣṇapākaphalāvignakarāmlāḥ karamardakaḥ / (271.1) Par.?
mātuluṅgo bījapūro luṅgaś ca phalapūrakaḥ // (271.2) Par.?
jambīro jambhalo jambhaḥ jambo dantaśaṭhaḥ smṛtaḥ / (272.1) Par.?
nāraṅgas tvaksugandhākhya airāvatamukhapriyau // (272.2) Par.?
bhavyaṃ bhaviṣyaṃ cāmlaṃ ca bhavaṃ romaphalaṃ matam / (273.1) Par.?
pārāvataṃ raivatakaṃ likuco lakuco ḍahuḥ // (273.2) Par.?
panasaḥ kaṇṭakiphalaḥ coco dīrghaphalaḥ smṛtaḥ / (274.1) Par.?
nalikā suṣirā śūnyā kapotacaraṇā naṭī // (274.2) Par.?
snigdhavṛkṣastu sakṣīraḥ plakṣaḥ syād guḍabījakaḥ / (275.1) Par.?
kālavṛntā kuberākṣī kuliṅgākṣī ca yakṣadṛk // (275.2) Par.?
ugrakāṇḍaḥ kāravallī toyavallī sukāṇḍakā / (276.1) Par.?
pañcāṅgulī liṅgabījā rājikā piṇḍavatphalā // (276.2) Par.?
turyatuṇḍī śilācchedī pūtikā nityapuṣpikā / (277.1) Par.?
parvamañjarikā kīṭahantrī vṛścikahāriṇī // (277.2) Par.?
kumārī vyāghracaraṇā kanyā sthūladalā ca sā / (278.1) Par.?
bandhūko bandhujīvaśca pārvako vṛkadhūmakaḥ // (278.2) Par.?
kṛṣṇanīlaḥ kālaśākhaḥ kaiḍaryaḥ surabhicchadaḥ / (279.1) Par.?
viśvarūpā rūpyagaṇḍā rūpyo haritatumbilī // (279.2) Par.?
arśoghnaś cākhukandaśca vanyakandaś ca śūraṇaḥ / (280.1) Par.?
raktapādī śamīpattrā lajjā lohitayaṣṭikā // (280.2) Par.?
durārohā kharaskandhā kharjūrī svādumastakā / (281.1) Par.?
hintālī tu mahātālī kutālī tilapuṣpikā // (281.2) Par.?
bahuskandhā mṛtyuphalā gūḍhapākī śilāphalā / (282.1) Par.?
jatuvṛkṣo ghanaskandhaḥ krimivṛkṣaḥ kuśāmrakaḥ // (282.2) Par.?
nīlapattrī kālanīlī nīlinī nīlapuṣpikā / (283.1) Par.?
kākajaṅghā dhvāṅkṣajaṅghā dāsī kāntā pracībalā // (283.2) Par.?
śarapuṅkhā bāṇapuṅkhā maṇikā cekṣupuṅkhikā / (284.1) Par.?
putradātrī vṛttapattrā vātāriḥ śvetapuṣpikā // (284.2) Par.?
tālīśapattraṃ tālīśaṃ tālamāmalakīdalam / (285.1) Par.?
śvāsadrumaḥ kākataruḥ rugyogyo vyāghraparṇyapi // (285.2) Par.?
kubjapuṣpā kṛṣṇavallī mahānīlā pratānikā / (286.1) Par.?
kaṭhinī:: synonyms
mṛdukāntiḥ mahāśvetā śvetā tu khaṭikā smṛtā // (286.2) Par.?
gairika:: synonyms
raktapāṣāṇako dhātuḥ girimṛd gairikaḥ smṛtaḥ / (287.1) Par.?
dugdhapāṣāṇa:: synonyms
stanyākhyo dugdhapāṣāṇaḥ saudhaḥ pāṣāṇako lavaḥ // (287.2) Par.?
sulfur:: synonyms
saugandhiko gandhakastu vaigandho gandhako baliḥ / (288.1) Par.?
manaḥśilā
manaḥśilā manoguptā manohvā kunaṭī śilā // (288.2) Par.?
haritāla:: synonyms
haritālamālaṃ tālaṃ godantaṃ naṭabhūṣaṇam / (289.1) Par.?
mercury:: synonyms
pārado rasadhātuśca rudraretā mahārasaḥ // (289.2) Par.?
rasendraścapalaḥ sūto harayonī rasottamaḥ / (290.1) Par.?
abhra:: synonyms
abhrakaṃ pārvatībījaṃ śailodbhūtaṃ tathāmbaram // (290.2) Par.?
tuttha:: synonyms
mayūragrīvikaṃ tu syāt śikhikaṇṭhaṃ ca tutthakam / (291.1) Par.?
tuttha:: kharparikā:: synonyms
anyat karparikā tutthaṃ vāmanaṃ tutthameva tu // (291.2) Par.?
cinnabar:: synonyms
hiṅgulaṃ daradaṃ mlecchaṃ rasabhūḥ carmarañjanam / (292.1) Par.?
sindūra:: synonyms
sindūraṃ raktareṇu śrībhūṣaṇaṃ nāgasambhavam // (292.2) Par.?
sauvarcala
sauvarcalaṃ tu rucakam akṣāhvaṃ kṛṣṇasaṃjñakam / (293.1) Par.?
viḍlavaṇa, audbhida
viḍaṃ tu kṛtrimaṃ proktaṃ pṛthvīsaṃbhavam audbhidam // (293.2) Par.?
sea salt
samudrajaṃ ca sāmudraṃ lavaṇaṃ paṭunāmakam / (294.1) Par.?
yāvaśūko yavakṣāraḥ srotoghnastu suvarcikaḥ // (294.2) Par.?
ṭaṅkaṇa
saubhāgyaṃ ṭaṅkaṇaṃ kṣāraḥ mālatīrasasambhavaḥ / (295.1) Par.?
mākṣika
tāpīsamudbhavaṃ tāpyaṃ mākṣikaṃ haimamākṣikam // (295.2) Par.?
jatvaśmajaṃ dhātujaṃ ca śilākarpūrasaṃjñakam / (296.1) Par.?
gorocanā badarikā saurāṣṭrī rocanā śivā // (296.2) Par.?
lākṣā dīptirdrumavyādhiḥ krimijā lohitā jatu / (297.1) Par.?
padamauttaraṃ tālakumbho yāvako'laktakaḥ smṛtaḥ // (297.2) Par.?
mṛganābhirmṛgamadaḥ kastūrī darpasaṃjñakaḥ / (298.1) Par.?
latākastūrikā rālī gandhaveṇī mukhapriyā // (298.2) Par.?
ghanasāro himarājaḥ karpūraṃ himanāmakam / (299.1) Par.?
mṛgasvedo mṛgajalaṃ pūtiḥ pūtyaṇḍajaḥ smṛtaḥ // (299.2) Par.?
jātīphalaṃ majjasāraṃ jātikā jātipattrakaḥ / (300.1) Par.?
kakkolakaṃ kośaphalaṃ kolakaṃ bahubījakam // (300.2) Par.?
phalaṃ dvīpamarīcaṃ ca kaṭukaṃ kaṭukīphalam / (301.1) Par.?
lavaṃgaṃ devakusumaṃ kusumaṃ śekharaṃ lavam // (301.2) Par.?
niṣpattraṃ ca mahāpuṣpaṃ svargapuṣpaṃ varālakam / (302.1) Par.?
śilāpuṣpaṃ tu śaileyaṃ śilājaṃ sthaviraṃ tathā // (302.2) Par.?
puṣpāñjana
puṣpāñjanaṃ rītipuṣpaṃ puṣpaketuśca rītijam / (303.1) Par.?
samudraphenaṃ śuṣkaṃ ca phenaṃ vāridhijaṃ malam // (303.2) Par.?
conch
śaṅkho vāribhavaḥ kambuḥ jalajo dīrghaniḥsvanaḥ / (304.1) Par.?
coral
pravālaṃ vallijaṃ raktaṃ vidrumaṃ ca prakīrtitam // (304.2) Par.?
silver, gold
rūpyakaṃ rajataṃ tāraṃ suvarṇaṃ kanakaṃ smṛtam / (305.1) Par.?
jātarūpaṃ tathā hema śātakumbhaṃ ca hāṭakam // (305.2) Par.?
jāmbūnadaṃ hiraṇyaṃ ca tapanīyaṃ ca kāñcanam / (306.1) Par.?
copper
tāmramaudumbaraṃ śulbaṃ mihiraṃ harināmakam // (306.2) Par.?
brass
rītikā pittalaṃ pūti pītalohaṃ ca saiṃhalam / (307.1) Par.?
tin
trapusaṃ trapusaṃjñaṃ ca tagaraṃ rūpyaśatrukaḥ // (307.2) Par.?
lead, bronze
sīsakaṃ nāgamuragaṃ kāṃsyaṃ kāśaṃ ca ghoṣakam / (308.1) Par.?
vartaloha
vārttālohaṃ vartalohaṃ trilohaṃ pañcalohakam // (308.2) Par.?
iron
kṛṣṇalohamayaḥ sāramāyasaṃ ca śilodbhavam / (309.1) Par.?
iron rust
ayorajo loharajas tat kiṭṭaṃ syād ayomalam // (309.2) Par.?
cipiṭaṃ cippaṭaṃ ciṭṭaṃ vālukā sikatā smṛtā / (310.1) Par.?
kāntaloha
lohakāntamayaskāntaṃ kāntaṃ bhrāmaracumbakam // (310.2) Par.?
tīkṣṇaloha
mṛdulohaṃ tīkṣṇalohaṃ tīkṣṇākhyaṃ sūkṣmalohakam / (311.1) Par.?
kālakūṭo mahāmusto vatsanābho halāhalaḥ // (311.2) Par.?
vatsadantī mahāśṛṅgī lelihas tālapattrakaḥ / (312.1) Par.?
viṣaṃ ca mūlakaṃ śṛṅgī garaṃ kṛtrimasaṃjñakam // (312.2) Par.?
toyacchadā vāriparṇī kumbhikā jalakumbhikā / (313.1) Par.?
dīrghamūlaṃ jalāvāsaṃ śaivālaṃ jalasambhavam // (313.2) Par.?
paṅkajaṃ puṇḍarīkaṃ ca śatapattraṃ kuśeśayam / (314.1) Par.?
bisaprasūnarājīvajalajāmbhoruhāṇi ca // (314.2) Par.?
śaśipriyaṃ ca gandhāḍhyaṃ kumudaṃ kokanandanam / (315.1) Par.?
kākotpalaṃ tu kākotthaṃ kākākhyaṃ hrasvamutpalam // (315.2) Par.?
teṣāṃ phalaṃ tu kumbhīkaṃ mūlaṃ śālūkakandakam / (316.1) Par.?
kaśerukaḥ sugandhiśca sukando mustakandakaḥ // (316.2) Par.?
śṛṅgāṭako jalaphalaṃ jalakandas trikoṇakaḥ / (317.1) Par.?
karavīro 'śvamārastu bakulaṃ madyakesaram // (317.2) Par.?
alaktā mālyaśephālī rūpikā tāmrapuṣpikā / (318.1) Par.?
raktapuṣpī jayā rudrāmlāyanī vanamālikā // (318.2) Par.?
āmlāyano rājasairyaḥ koraṇḍo nakharañjanaḥ / (319.1) Par.?
tilakaḥ pūrṇakaḥ śrīmān sudyutiḥ śuklapuṣpakaḥ // (319.2) Par.?
mālatī sumanā jātī yūthikā gandhanāmikā / (320.1) Par.?
mallikoktā vicakilā dvipuṣpī puṣpaṭī tathā // (320.2) Par.?
kuñjaraḥ śatapattraśca kaṇṭakāḍhyaśca kubjakaḥ / (321.1) Par.?
aṭṭahāsaḥ śaṅkhaśuklā nāmnā sā śaṅkhayūthikā // (321.2) Par.?
ṛṣir damanako dānto vinītaḥ kulapattrakaḥ / (322.1) Par.?
damanaḥ pāṇḍurāgaḥ syāttathā gandhotkaṭo muniḥ // (322.2) Par.?
pānīyamambu salilaṃ toyaṃ codakavāriṇī / (323.1) Par.?
payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam // (323.2) Par.?
kṣīraṃ svādu payo dugdhaṃ stanyaṃ vāri stanodbhavam / (324.1) Par.?
dadhi māṅgalyakaṃ caiva saṃtānaṃ stanikā smṛtā // (324.2) Par.?
ghoṣaṃ daṇḍāhataṃ takraṃ kālaśeyamudāhṛtam / (325.1) Par.?
ghṛtamājyaṃ haviḥ sarpiḥ navanītaṃ ghṛtālayaḥ // (325.2) Par.?
guḍastvikṣuvikāraḥ syāt khaṇḍaṃ phullamiti smṛtam / (326.1) Par.?
sitopalā śarkarā ca sitā matsyaṇḍikā smṛtā // (326.2) Par.?
mākṣikaṃ sāraghaṃ kṣaudraṃ madhu puṣparasodbhavam / (327.1) Par.?
madhūcchiṣṭaṃ ca madanaṃ sikthakaṃ makṣikāmalam // (327.2) Par.?
tailam abhyañjanavaraṃ tilajaṃ tilasambhavam / (328.1) Par.?
prasannā vāruṇī jñeyā parisvinnā ca sā smṛtā // (328.2) Par.?
kādambarī ghanā surā maireyo hy āsavo madaḥ / (329.1) Par.?
mārdvīkaṃ madhu vijñeyaṃ mādhvīkaṃ madhunā kṛtam // (329.2) Par.?
guḍena gauḍaṃ sitayā śārkaraṃ saindham aikṣavam / (330.1) Par.?
khaṇḍena khaṇḍavāsaḥ syāt paiṣṭakaṃ piṣṭasambhavam // (330.2) Par.?
avantisomo dhānyāmlam āranālaṃ ca kāñjikam / (331.1) Par.?
śuktaṃ sauvīrakaṃ ceti tuṣodaṃ tu tuṣodakam // (331.2) Par.?
yavotthaṃ taṇḍulodaṃ ca rasāmlaṃ śuktakāñjikam / (332.1) Par.?
brahmāmbu gombu gomūtraṃ gomalaṃ gomayaṃ smṛtam // (332.2) Par.?
śālir vrīhir varaścaiva dhānyakaṃ raktaśūkaraḥ / (333.1) Par.?
yavaśca sthūlamadhyaśca varuṇo munibhikṣitaḥ // (333.2) Par.?
akṛṣṭapacyo nīvāraḥ śakuntamunibhojanam / (334.1) Par.?
caṇakastu kalāyaḥ syād godhūmo mlecchabhojanaḥ // (334.2) Par.?
camasī cātibījā syāt koradūṣastu kodravaḥ / (335.1) Par.?
kaṅguḥ saṃdhyanthisaṃbandhī priyaṅguḥ pītataṇḍulaḥ // (335.2) Par.?
gavedhukā ca gojihvā karśanīyā sitā tathā / (336.1) Par.?
uddālakastu jūrṇāhvo yāvanālaḥ śukapriyaḥ // (336.2) Par.?
vāsantaḥ kṛṣṇamudgastu mādhavaśca surāṣṭrajaḥ / (337.1) Par.?
makuṣṭho vanamudgaśca masūraḥ pittabheṣajam // (337.2) Par.?
harimanthāḥ sugandhāśca caṇakāḥ kṛṣṇakañcukāḥ / (338.1) Par.?
kulatthaḥ kālavṛttaśca tāmravarṇo 'nilāpahā // (338.2) Par.?
māṣastu picchilarasaḥ kuruvindo vṛṣākaraḥ / (339.1) Par.?
rājamāṣo 'lasāndraḥ syāt khañjakākhyaḥ kalāyakaḥ // (339.2) Par.?
saurāṣṭrā:: synonyms
āḍhakī tuvarī proktā niṣpāvā śimbikā smṛtā / (340.1) Par.?
tilaḥ snehaphalaḥ snehapūrṇaśca kṛṣṇatailakaḥ // (340.2) Par.?
phalatrayaṃ tu triphalā varā śreṣṭhā tathottamā / (341.1) Par.?
dvipaṃ ca mūlaṃ daśakaṃ daśamūlaṃ daśāṅghrikam // (341.2) Par.?
trikaṭu:: synonyms
trikaṭu tryūṣaṇaṃ vyoṣaṃ kaṭutrayam ihocyate / (342.1) Par.?
pañcakolaṃ pañcakaṭu trisugandhi trijātakam // (342.2) Par.?
auṣadhaṃ bheṣajaṃ pathyam agadaṃ ca bhiṣagjitam / (343.1) Par.?
kalabho vāraṇo dantī mātaṃgo dvirado dvipaḥ // (343.2) Par.?
gajo hastī karībhaś ca kareṇur hastinī smṛtā / (344.1) Par.?
hayo 'śvas turago vājī saptir vāhas tu bāḍavaḥ // (344.2) Par.?
bāleyo rāsabho jñeyo dhūsaro gardabhaḥ kharaḥ / (345.1) Par.?
karabho dīrghagaś coṣṭraḥ kṣamī vesarako balī // (345.2) Par.?
śārdūlaś citrakāyastu vyāghraḥ syāt puṇḍarīkaḥ / (346.1) Par.?
pañcāsyo mṛgarāṭ siṃho haryakṣaḥ kesarī hariḥ // (346.2) Par.?
kaṇṭhīravaśca vijñeyaḥ piṅgadṛṣṭir mṛgādanaḥ / (347.1) Par.?
mṛge kuraṅgavātāyuhariṇājinayonayaḥ // (347.2) Par.?
tāmrābho hariṇaḥ kṛṣṇas tv eṇas tvakkomalaḥ smṛtaḥ / (348.1) Par.?
kṛṣṇasāraścitramṛgaḥ romaśā camarī smṛtā // (348.2) Par.?
varāhaḥ śūkaraḥ kīṭī daṃṣṭrī ghoṇī ca romaśaḥ / (349.1) Par.?
stabdharomā pṛthuskandhaḥ kroḍaḥ kolastathā kiriḥ // (349.2) Par.?
kapiḥ plavaṃgaplavagaśākhāmṛgavalīmukhāḥ / (350.1) Par.?
markaṭo vānaraḥ kīśaḥ vanaukāḥ phalabhakṣakaḥ // (350.2) Par.?
śṛgālo jambukaḥ kroṣṭā gomāyur mṛgadhūrtakaḥ / (351.1) Par.?
pārāvataḥ kalaravo gehapakṣī kapotakaḥ // (351.2) Par.?
kṛkavākus tāmracūḍaḥ kukkuṭaścaraṇāyudhaḥ / (352.1) Par.?
mayūro barhiṇo barhī nīlakaṇṭho bhujaṃgabhuk // (352.2) Par.?
śikhāvalaḥ śikhī kekī kalāpī meghanādinī / (353.1) Par.?
ulūko vāyasāristu kauśiko rajanīcaraḥ // (353.2) Par.?
kākastu karaṭo'riṣṭaḥ balipuṣṭaḥ sakṛtprajaḥ / (354.1) Par.?
parabhūr balibhug dhvāṅkṣaścirajīvī ca vāyasaḥ // (354.2) Par.?
ekadṛṣṭiś cātmaghoṣaḥ droṇakākastu kṛṣṭalaḥ / (355.1) Par.?
caṭakaḥ kalaviṅkaśca kuliṅgaś caṭakāpi ca // (355.2) Par.?
vijñeyaś carmapathikaḥ jātuṣaś carmasāhvayaḥ / (356.1) Par.?
bharadvājo dvijo brāhmo vyāghrāṭaḥ khañjarīṭakaḥ // (356.2) Par.?
sāraṅgaḥ khañjanaścaiva meghavṛttistu cātakaḥ / (357.1) Par.?
vanapriyaḥ parabhṛtaḥ kokilaḥ susvaraḥ pikaḥ // (357.2) Par.?
gūḍhapāt kacchapaḥ kūrmaḥ kulīraḥ karkaṭaḥ smṛtaḥ / (358.1) Par.?
śambūko vṛttaśaṅkhaśca śaṅkhako mātṛgehakaḥ // (358.2) Par.?
mīno matsyo 'ṇḍajaścaiva jalaukā jalaśāyanaḥ / (359.1) Par.?
maṇḍūko darduro bhekaḥ kākāhis toyasarpakaḥ // (359.2) Par.?
sarpaḥ pṛdākurbhujago bhujaṃgo 'hir bhujaṃgamaḥ / (360.1) Par.?
āśīviṣo viṣadharaścakrī vyālaḥ sarīsṛpaḥ // (360.2) Par.?
kuṇḍalī gūḍapāc cakṣuḥśravāḥ kākodaraḥ phaṇī / (361.1) Par.?
darvīkaro dīrghapṛṣṭho jihmagaḥ pavanāśanaḥ // (361.2) Par.?
lelihāno dandaśūko dvijihvaśca bileśayaḥ / (362.1) Par.?
kṛkalāso mayūrādī kāleyo bahupannagaḥ // (362.2) Par.?
śatapāt saraṭā cakrī nakulaḥ sarpabhakṣakaḥ / (363.1) Par.?
nālinī nālahūlīkā talāṭā sthūladantikā // (363.2) Par.?
ākhūndurur mūṣakaśca vṛkaśca dūṣakaḥ smṛtaḥ / (364.1) Par.?
chuchundarī rājaputrī vijñeyā gandhamūṣikā // (364.2) Par.?
purohitā kuḍyamatsyā gaurī ca gṛhagodhikā / (365.1) Par.?
gaudherakākṛtirgodhā prāgbāhur yugmajihvakaḥ // (365.2) Par.?
otur biḍālo mārjāro vṛṣadaṃśaka ākhubhuk / (366.1) Par.?
udaṅghā kapijaṅghā tu lohitāṅgaḥ pipīlakaḥ // (366.2) Par.?
gaṇḍūpadā bhūmilatā bhūnāgo varṣajālakaḥ / (367.1) Par.?
madhuyuto madhukaro madhuliṭ madhupastathā // (367.2) Par.?
dvirephaḥ puṣpaliḍ bhṛṅgaḥ ṣaṭpadabhramarāvaliḥ / (368.1) Par.?
indindiraś cañcarīkaḥ saraghā madhumakṣikā // (368.2) Par.?
lambaromā makṣikā ca parā dīpanivāraṇī / (369.1) Par.?
pataṃgikā puttikā syāt daṃśastu vanamakṣikā // (369.2) Par.?
bhṛṅgārī cīrukā cīrī jhillikā ghargharasvanā / (370.1) Par.?
pataṃgaḥ śalabho jñeyaḥ svadyoto jyotiriṅgaṇaḥ // (370.2) Par.?
lulāyo mahiṣo vāhadveṣī kāsarasairibhau / (371.1) Par.?
vanyastu gavayo jñeyaḥ kakudmān gopatirvṛṣaḥ // (371.2) Par.?
ukṣān aḍvān balīvardaḥ surabhirgopakaḥ smṛtaḥ / (372.1) Par.?
sakṛtprasūtā gṛṣṭiḥ syāt baṣkayaṇy ekahāyanī // (372.2) Par.?
annasāro raso raktayoniḥ syād dṛḍhadhātukaḥ / (373.1) Par.?
raktaṃ śoṇaṃ māṃsakaraṃ śoṇitaṃ kṣatajam asṛk // (373.2) Par.?
palaṃ māṃsaṃ śoṇitotthaṃ piśitaṃ kravyam āmiṣam / (374.1) Par.?
picchā māṃsodbhavaṃ medo vasā medaḥsamudbhavā // (374.2) Par.?
medaḥsambhavam asthi syāddehasaṃdhānadhāraṇam / (375.1) Par.?
asthisārastathā majjā snehasāro 'sthisambhavaḥ // (375.2) Par.?
śuklaṃ tejo bījapuṃstve reto vīryāntyadhātuke / (376.1) Par.?
ojastu dhātusāraḥ syāt saumyo hṛdayadīpanaḥ // (376.2) Par.?
anilo māruto vāyuḥ marutprāṇaḥ prabhañjanaḥ / (377.1) Par.?
samīraṇo mātariśvā pavanaśca sadāgatiḥ // (377.2) Par.?
māyuḥ pittaṃ vahnikāntaṃ kaphaḥ śleṣmā ca picchilaḥ / (378.1) Par.?
kardamaḥ paṅkajambālau mṛtsā mṛtsnā ca mṛttikā // (378.2) Par.?
hasantikāṅgāradhānī tailapātraṃ kutūḥ smṛtā / (379.1) Par.?
pāṣāṇaprastaragrāvopalāśmānaḥ śilā dṛṣat // (379.2) Par.?
pṛthvī vasuṃdharākhyā ca gaur bhūmir medinī mahī / (380.1) Par.?
dharā dharitrī dharaṇī kṣoṇī jyā kāśyapī kṣitiḥ // (380.2) Par.?
sarvaṃsahā vasumatī vasudhorvyacalā smṛtā / (381.1) Par.?
viśvambharā rasānantā gotrā kuḥ pṛthivī kṣamā // (381.2) Par.?
avanī bhūtadhātrī ca vipulā sāgarāmbarā / (382.1) Par.?
sūro haṃso ravirbhānuḥ pataṃgo'rko divākaraḥ // (382.2) Par.?
pradyotano dinamaṇiḥ khadyoto dyumaṇistathā // (383) Par.?
bradhnaḥ prabhākaro bhāsvān dvādaśātmā divākaraḥ / (384.1) Par.?
savitā ca sahasrāṃśur mārtaṇḍaśca vikartanaḥ // (384.2) Par.?
karmasākṣī jagaccakṣuraṃśumālī trayītanuḥ / (385.1) Par.?
vibhāvasurgrahapatis tviṣāṃpatir aharpatiḥ // (385.2) Par.?
śītāṃśurinduścandramāḥ śaśī candro niśākaraḥ / (386.1) Par.?
vidhuḥ sudhāṃśuḥ śubhrāṃśur oṣadhīśo niśāpatiḥ // (386.2) Par.?
abjo jaivātṛkaḥ somo glaur mṛgāṅkaḥ kalānidhiḥ / (387.1) Par.?
dvijarājaḥ śaśadharo nakṣatreśaḥ kṣapākaraḥ // (387.2) Par.?
aṅgārakaḥ kujo bhaumo rauhiṇeyo budho dvijaḥ / (388.1) Par.?
gururbṛhaspatirmantrī cośanā bhārgavaḥ kaviḥ // (388.2) Par.?
śaniḥ paṅguḥ sūryaputraḥ saiṃhikeyo vidhuṃtudaḥ / (389.1) Par.?
tamastu rāhuḥ svarbhānuḥ ketustu dhvajanāmakaḥ // (389.2) Par.?
uḍu nakṣatramṛkṣaṃ bhaṃ doṣā naktaṃ niśā kṣapā / (390.1) Par.?
kṣaṇadā yāminī rātristriyāmā coravallabhā // (390.2) Par.?
dināhanī vāsaraśca ghasro bhāskaravallabhaḥ / (391.1) Par.?
śambhur īśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ // (391.2) Par.?
īśvaraḥ śarvaḥ īśānaḥ śaṃkaraś candraśekharaḥ / (392.1) Par.?
bhūteśaḥ khaṇḍaparaśurgirīśo giriśo mṛḍaḥ // (392.2) Par.?
mṛtyuṃjayaḥ kṛttivāsāḥ pinākī pramathādhipaḥ / (393.1) Par.?
ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhṛt // (393.2) Par.?
vāmadevo mahādevo virūpākṣastrilocanaḥ / (394.1) Par.?
kṛśānuretāḥ sarvajño dhūrjaṭir nīlalohitaḥ // (394.2) Par.?
haraḥ smaraharo bhargas tryambakastripurāntakaḥ / (395.1) Par.?
gaṅgādharo'ndhakaripuḥ kratudhvaṃsī vṛṣadhvajaḥ // (395.2) Par.?
vyomakeśo bhavo bhīmaḥ sthāṇū rudra umāpatiḥ / (396.1) Par.?
umā kātyāyanī gaurī kālī haimavatīśvarī // (396.2) Par.?
śivāparṇā bhavānī ca pārvatī caṇḍikāmbikā / (397.1) Par.?
ajo harirvāsudevo daityāriḥ puruṣottamaḥ // (397.2) Par.?
viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ / (398.1) Par.?
dāmodaro hṛṣīkeśaḥ keśavo mādhavaḥ svabhūḥ // (398.2) Par.?
pītāmbaro'cyutaḥ śārṅgī viṣvakseno janārdanaḥ / (399.1) Par.?
upendra indrāvarajaścakrapāṇiścaturbhujaḥ // (399.2) Par.?
lakṣmī padmālayā padmā kamalā śrīr haripriyā / (400.1) Par.?
indirā lokamātā mā kṣīrābdhitanayā ramā // (400.2) Par.?
netraṃ pādaḥ śiphā cāṅghriḥ mūlaṃ śālūkakandakau / (401.1) Par.?
tvak carma valkalaṃ proktaṃ viṭapaḥ śikharaṃ śiraḥ // (401.2) Par.?
pattraṃ dalaṃ chadaḥ parṇaṃ palāśaśchadanaṃ tathā / (402.1) Par.?
pallavastu pravālaḥ syāt mukulaṃ korakaṃ smṛtam // (402.2) Par.?
kalikā jālakaścaiva korakakṣārakuḍmalāḥ / (403.1) Par.?
prasūnaṃ sumanaḥ sūnaṃ puṣpaṃ ca kusumaṃ smṛtam // (403.2) Par.?
āmaṃ śalāṭusaṃjñaṃ tu pakvaṃ phalamudāhṛtam / (404.1) Par.?
makarandaḥ puṣparasaḥ dalottho dalajo rasaḥ // (404.2) Par.?
auṣadhaṃ bheṣajaṃ pathyamagadaṃ ca bhiṣagjitam / (405.1) Par.?
kriyā cikitsitaṃ śastraṃ prāyaścittaṃ samāhitam // (405.2) Par.?
rogahāro 'gadaṃkāro bhiṣag vaidyaścikitsakaḥ / (406.1) Par.?
rogajño jīvano vidvānāyurvedī gadāntakaḥ // (406.2) Par.?
śītāṃśvamṛtalakṣmībhir juṣṭo'sau dhanasaṃyutaḥ / (407.1) Par.?
kṣīrodhijaś cābjayoniḥ pāyād dhanvantaristathā // (407.2) Par.?
nāsatyāv aśvinau dasrāv āśvineyau ca tāv ubhau / (408.1) Par.?
rakṣatāṃ devabhiṣajau vaidyaputrān svarociṣā // (408.2) Par.?
Duration=2.0477781295776 secs.