Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): godāna, medhājanana, upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14679
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato bhikṣate yāṃ manyata iyaṃ mā na pratyākhyāsyatīti // (1) Par.?
tām āhṛtyopanidhāyācāryāya prāha // (2) Par.?
tisro bhikṣate 'parimitā vā // (3) Par.?
trirātram akṣāralavaṇāśyadhaḥśāyī bhavati // (4) Par.?
athāsya caturthyāṃ medhājananam kurvanti // (5) Par.?
yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti // (6) Par.?
athāsya ṣoḍaśavarṣasya godānaṃ kurvanti // (7) Par.?
tasya cauḍena kalpo vyākhyātaḥ // (8) Par.?
etāvan nānā sarvān keśān vāpayate // (9) Par.?
gurave gāṃ varaṃ dadāti // (10) Par.?
na prāg godānakarmaṇa snānīyam abhiharate na gandhān // (11) Par.?
saṃvatsaraṃ kṛtagodāno brahmacaryaṃ caraty agnigodāno vā bhavati // (12) Par.?
Duration=0.051635980606079 secs.