Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14685
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dakṣiṇāyana ityaparam // (1) Par.?
vijñāyate dakṣiṇāyanaṃ pitṝṇām iti // (2) Par.?
pitṛsaṃyuktaṃ punaridaṃ karma // (3) Par.?
pūrvapakṣa upagṛhṇīta // (4) Par.?
vijñāyate pūrvapakṣo devānām iti // (5) Par.?
daivaṃ punaridaṃ karma // (6) Par.?
aparapakṣa ityaparam // (7) Par.?
vijñāyate 'parapakṣaḥ pitṝṇāmiti // (8) Par.?
pitṛsaṃyuktaṃ punaridaṃ karma // (9) Par.?
pūrvāhṇa upagṛhṇīta // (10) Par.?
vijñāyate pūrvāhṇo devānāmiti // (11) Par.?
daivaṃ punaridaṃ karma // (12) Par.?
madhyaṃdina upagṛhṇīta // (13) Par.?
vijñāyate madhyaṃdinam ṛṣīṇām iti // (14) Par.?
ṛṣisaṃyuktaṃ punaridaṃ karma // (15) Par.?
athāpi vijñāyate tasmānmadhyaṃdine sarvāṇi puṇyāni saṃnipatitāni bhavantīti // (16) Par.?
aparāhṇa upagṛhṇīta // (17) Par.?
vijñāyate 'parāhṇaḥ pitṝṇāmiti // (18) Par.?
pitṛsaṃyuktaṃ punaridaṃ karma // (19) Par.?
athāpi vijñāyate bhagasyāparāhṇa iti // (20) Par.?
bhagasaṃyuktaṃ punaridaṃ karma // (21) Par.?
athāpi vijñāyate tasmād aparāhṇe kumāryo bhagam icchamānāś carantīti // (22) Par.?
puṇyāha upagṛhṇīta // (23) Par.?
api vai khalu loke puṇyāha eva karmāṇi cikīrṣante // (24) Par.?
tasmād aślīlanāmaṃś citre nāvasyenna yajeta // (25) Par.?
yathā pāpāhe kurute tādṛgeva taditi paricaṣṭa eva pāpāham // (26) Par.?
vijñāyate tu khalv ekeṣām invakābhiḥ prasṛjyante te varāḥ pratininditā maghābhir gāvo gṛhyante phalgunībhyāṃ vyūhyata iti // (27) Par.?
yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt // (28) Par.?
priyaiva bhavati naiva tu punarāgacchatīti vijñāyate // (29) Par.?
Duration=0.071336984634399 secs.