Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14699
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir aitu prathamo devatānāṃ so'syai prajāṃ muñcatu mṛtyupāśāt / (1.1) Par.?
tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautramaghaṃ na rodāt svāhā / (1.2) Par.?
imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ / (1.3) Par.?
aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyaṃ svāhā / (1.4) Par.?
mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu / (1.5) Par.?
mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā / (1.6) Par.?
dyaus te pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayantaṃ savitābhirakṣatu / (1.7) Par.?
ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścātsvāhā / (1.8) Par.?
aprajastāṃ pautramṛtyuṃ pāpmānamuta vāgham / (1.9) Par.?
śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāheti // (1.10) Par.?
pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti // (2.1) Par.?
Duration=0.020492792129517 secs.