Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14715
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti // (1.1) Par.?
saptame pade samīkṣamāṇo japati / (2.1) Par.?
sakhā saptapadā bhava sakhāyau saptapadāvabhūva / (2.2) Par.?
sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhā iti // (2.3) Par.?
athāsyā dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya hṛdayadeśam abhimṛśati / (3.1) Par.?
mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te / (3.2) Par.?
mama vācam ekamanā śṛṇu mām evānuvratā bhava sahacaryā mayā bhaveti // (3.3) Par.?
athāsyā dakṣiṇaṃ karṇam ājapati / (4.1) Par.?
māṃ te cittaṃ praviśatu māṃ cakṣur mām u te manaḥ / (4.2) Par.?
mayi sarvāṇi bhūtāni mayi prajñānam astu te / (4.3) Par.?
madhu he madhvāgāhe jihvā me madhuvādinī / (4.4) Par.?
mukhe me sāraghaṃ madhu datsu saṃvananaṃ kṛtam / (4.5) Par.?
cākravākaṃ saṃvananaṃ yan nadībhya udāhṛtam / (4.6) Par.?
yad devagandharvo vittas tena saṃvaninau svaḥ / (4.7) Par.?
māṃ caiva paśya sūryaṃ ca mānyeṣu manaḥ kṛthā iti // (4.8) Par.?
Duration=0.03515100479126 secs.