Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14722
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāsyāḥ svadhitiṃ mūrdhni dhārayanhiraṇyaṃ vodakumbhenāvasiñcati // (1.1) Par.?
āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākenāvasicya yathārthaṃ vahanti // (2.1) Par.?
uhyamānām anumantrayate / (3.1) Par.?
ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu / (3.2) Par.?
punas tān yajñiyā devā nayantu yata āgatā iti // (3.3) Par.?
athaināṃ gṛhān uhyānaḍuhe rohite carmaṇy upaveśayati / (4.1) Par.?
iha gāvo niṣīdantv ihāśvā iha puruṣāḥ / (4.2) Par.?
iho sahasradakṣiṇo 'bhi pūṣā niṣīdatviti // (4.3) Par.?
athainām āgneyena sthālīpākena yājayati // (5.1) Par.?
athaitasya sthālīpākasyopahatyābhighārya juhotyagnaye svāhāgnaye 'gnivate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti // (6.1) Par.?
yāvajjīvam etam agniṃ vrīhibhir yavair vā sāyaṃ prātaḥ paricarati // (7.1) Par.?
agnaye svāheti sāyaṃ pūrvāmāhutiṃ juhoti // (8.1) Par.?
prajāpataye svāhetyuttarām // (9.1) Par.?
saurīṃ pūrvāṃ prātareke samāmananti // (10.1) Par.?
aupāsano nityo dhāryaḥ // (11.1) Par.?
anugato manthyaḥ śrotriyāgārād vāhāryaḥ // (12.1) Par.?
anyatarasya caitad ahar upavāsaḥ // (13.1) Par.?
Duration=0.047607898712158 secs.