UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13942
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tata āgrahāyaṇyāṃ paurṇamāsyām evam evaitat karma kriyate // (1)
Par.?
yad anyad dhānāprāśanāt pariṣecanād iti sarvaṃ tat kriyate // (2)
Par.?
āgneyena sthālīpākena parvasu yajate // (3)
Par.?
tasya purastāt sviṣṭakṛta etā āhutīr juhoti / (4.1)
Par.?
iḍāyāḥ padaṃ ghṛtavaccarācaraṃ jātavedaḥ / (4.2)
Par.?
havir idaṃ juṣasva / (4.3)
Par.?
ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānām iha rantir astu / (4.4)
Par.?
puṣṭyai svāhā / (4.5)
Par.?
yāṃ devāḥ pratinandanti rātriṃ dhenumivāyatīm / (4.6)
Par.?
saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā / (4.7)
Par.?
paurṇamāsī pūrayantyāyātyaparāparam / (4.8)
Par.?
ardhamāsānvibhajantī sā naḥ pūrṇābhirakṣatu svāhā / (4.9)
Par.?
śivā paśubhyo dārebhyaḥ śivā naktaṃ śivā divā / (4.10)
Par.?
saṃvatsaraṃ kalpayantī sā naḥ kāmadughā bhavatsvāhā / (4.11)
Par.?
pūrṇā paścāttvamagne ayāsi prajāpate // (4.12)
Par.?
iti tisrastataḥ sauviṣṭakṛtaṃ juhoti / (5.1)
Par.?
agnaye sviṣṭakṛte svāheti // (5.2)
Par.?
atha hemantapratyavarohaṇam // (6)
Par.?
yatra pratyavarokṣyanbhavati tadupatiṣṭhate / (7.1)
Par.?
prati kṣatre pratitiṣṭhāmi rāṣṭre pratyaśveṣu pratitiṣṭhāmi goṣu / (7.2) Par.?
prati prajāyāṃ pratitiṣṭhāmi bhavye / (7.3)
Par.?
syonā pṛthivi no bhavānṛkṣarā niveśanī / (7.4)
Par.?
yacchā naḥ śarma saprathā iti // (7.5)
Par.?
Duration=0.043224096298218 secs.