Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): house building, correct residence, śālākarman, vastukarman, vāstuśamana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14757
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha pañcedhmānabhyādhāya juhoti / (1.1) Par.?
medhāṃ manasi juhomi svāhā / (1.2) Par.?
mano medhāyāṃ juhomi svāhā / (1.3) Par.?
śraddhāṃ tapasi juhomi svāhā / (1.4) Par.?
tapaḥ śraddhāyāṃ juhomi svāhā / (1.5) Par.?
mṛtyor mukhaṃ vidadhāmi svāhā / (1.6) Par.?
ye devāḥ puraḥsado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā / (1.7) Par.?
śāntam idam avasānaṃ prapadye svāhā / (1.8) Par.?
ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā / (1.9) Par.?
śāntam idam avasānaṃ prapadye svāhā / (1.10) Par.?
pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti // (1.11) Par.?
uttamāṃ hutvā brāhmaṇān annena pariveṣayet // (2.1) Par.?
yad vāstu garhitaṃ yatra vānyaḥ paribhavet tatrāpi sukham āsīta śamayan vāstvṛtāvṛtau // (3.1) Par.?
etaddhaumyasya vacanam asitasya turaṅgasya ca muneḥ kāvyasya dālbhyasya // (4.1) Par.?
naitad vidvān parābhavet // (5.1) Par.?
Duration=0.02596116065979 secs.