Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dogs, healing rituals, against diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14760
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śvagrahaprāyaścittam // (1.1) Par.?
śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati // (2.1) Par.?
āghnanti kaṃsaṃ dakṣiṇataḥ // (3.1) Par.?
kurkuraḥ sukurkuraḥ kurkuro bālabandhanaḥ / (4.1) Par.?
upariṣṭād yadejāya tṛtīyasyām ito divi / (4.2) Par.?
aulaba it tam upāhvayāthārjīcchyāmaḥ śabalaḥ / (4.3) Par.?
adhorāma ulumbalaḥ sārameyo ha dhāvati samudram iva cākaśat / (4.4) Par.?
bibhran niṣkaṃ ca rukmaṃ ca śunām agraṃ subīriṇaḥ / (4.5) Par.?
subīriṇa sṛja sṛjaikavrātya śunaka sṛja chat / (4.6) Par.?
tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ // (4.7) Par.?
nigṛhya bāhū plavase dyām iva cākaśat / (5.1) Par.?
bibhran niṣkaṃ ca rukmaṃ ca śunām agraṃ subīriṇaḥ / (5.2) Par.?
subīriṇa sṛja sṛjaikavrātya śunaka sṛja chat / (5.3) Par.?
tat satyaṃ yat te saramā mātā lohitaḥ pitā / (5.4) Par.?
amī ye ke sarasyakā avadhāvati tṛtīyasyāmito divi / (5.5) Par.?
tekaś ca sasaramataṇḍulaḥ kulaśca vikulaś cārjunaś ca lohitaś ca / (5.6) Par.?
utsṛjemaṃ śucīmanas tvaṃ piśaṅgalohitaḥ / (5.7) Par.?
dulā ha nāma vo mātā maṇḍākako ha vaḥ pitā / (5.8) Par.?
chadapehi sīsarama sārameya namaste astu sīsara / (5.9) Par.?
saṃ takṣā hanti cakrī vo na sīsarīdata / (5.10) Par.?
chadapehi sīsarama sārameya namaste astu sīsara / (5.11) Par.?
samaśvā vṛṣaṇaḥ pado na sīsarīdata / (5.12) Par.?
śvānam cchādanna puruṣaṃ chad iti triḥ prātarmadhyaṃdine sāyam // (5.13) Par.?
agado haiva bhavatītyāha // (6.1) Par.?
tataḥ kuryād yadi nāgadaḥ syāt // (7.1) Par.?
Duration=0.057832956314087 secs.