Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): māsiśrāddha, śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15779
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
amāvāsyāyām aparāhṇe māsiśrāddham aparapakṣasya vāyukṣv ahaḥsu // (1.1) Par.?
pitṛbhyo 'nnaṃ saṃskṛtya prācīnāvītaṃ kṛtvāgnim upasamādhāya dakṣiṇāprāgagrair darbhair agniṃ paristīrya dakṣiṇapūrvam avāntaradeśam abhimukhaḥ pitṝn āvāhayati / (2.1) Par.?
āyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ / (2.2) Par.?
prajāmasmabhyaṃ dadato rayiṃ ca dīrghāyutvaṃ ca śataśāradaṃ ca / (2.3) Par.?
āyāta pitāmahāḥ prapitāmahāś cānugaiḥ saha / (2.4) Par.?
asuṃgamāḥ satyayujo 'vṛkāsaḥ / (2.5) Par.?
ā no havaṃ pitaro 'dyāgamantu / (2.6) Par.?
eha gacchantu pitaro haviṣe attavā iti // (2.7) Par.?
etām eva diśam abhy apaḥ prasiñcaty āpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnām ūrjam uta ye bhajante te no rayiṃ sarvavīrāṃ niyacchantv iti // (3.1) Par.?
pariṣicya juhoti / (4.1) Par.?
yāḥ prācīḥ sambhavanty āpa uttarataś ca yāḥ / (4.2) Par.?
adbhir viśvasya bhuvanasya dhartrībhir antar anyaṃ pitur dadhe 'muṣmai svāhā / (4.3) Par.?
antardadhe parvatair antar mahyā pṛthivyā / (4.4) Par.?
divā digbhir anantābhir ūtibhir antar anyaṃ pitāmahād dadhe 'muṣmai svāhā / (4.5) Par.?
antardadha ṛtubhir ahorātraiḥ sasaṃdhikaiḥ / (4.6) Par.?
ardhamāsaiś ca māsaiś cāntaranyaṃ prapitāmahād dadhe 'muṣmai svāhā / (4.7) Par.?
yad vaḥ kravyād aṅgam adahal lokān ayaṃ praṇayañjātavedāḥ / (4.8) Par.?
tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ saṃbhavata pitaraḥ svadhā namaḥ pitṛbhyaḥ svāheti // (4.9) Par.?
Duration=0.06558895111084 secs.