Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): māsiśrāddha, śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15785
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athānnam abhimṛśati pṛthivī / (1.1) Par.?
te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā / (1.2) Par.?
pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā / (1.3) Par.?
pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti // (1.4) Par.?
brāhmaṇān annena pariviṣya pradiṣṭam udapātraṃ cādāya dakṣiṇapūrvam avāntaradeśaṃ gatvā pradiṣṭam udapātreṇopapravartayati parāyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ / (2.1) Par.?
atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti // (2.2) Par.?
Duration=0.021468162536621 secs.