Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): snāna, bathing

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15788
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dakṣiṇato nāpita upaviśati / (1.1) Par.?
tasya kṣuram abhimantrayate / (1.2) Par.?
śivo nāmāsi svadhitis te pitā / (1.3) Par.?
namas te astu mā mā hiṃsīriti // (1.4) Par.?
adbhir udyamānam abhimantrayate śivā me bhavatha saṃspṛśa iti // (2.1) Par.?
kṣuram abhinidhīyamānam abhimantrayate / (3.1) Par.?
yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam / (3.2) Par.?
yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti // (3.3) Par.?
vapantaṃ yat kṣureṇa marcayatā supeśasā vaptrā vapasi varcasā mukhaṃ mā na āyuḥ pramoṣīr iti // (4.1) Par.?
śmaśrūṇi vāpayitvopapakṣau nivāpayate 'tha keśān yathopapādam aṅgāny evam evāta ūrdhvaṃ vāpayate // (5.1) Par.?
paścārdhe vrajasyopaviśya mekhalāṃ visrasya parikarmaṇe prayacchatīmāṃ hṛtvā stamba upagūheti // (6.1) Par.?
tāṃ sa hṛtvā stamba upagūhatīdam aham amuṣyāmuṣyāyaṇasya dviṣantaṃ bhrātṛvyam upagūhāmy uttaro 'sau dviṣadbhya iti // (7.1) Par.?
tata āpa upaśerata uṣṇāś ca śītāś ca // (8.1) Par.?
śītāsūṣṇā ānayati daivamānuṣasya vyāvṛtyā iti vijñāyate // (9.1) Par.?
saṃsṛṣṭābhir adbhir abhiṣiñcaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ityetenānuvākena // (10.1) Par.?
snānīyena pratāpya // (11.1) Par.?
Duration=0.046091079711914 secs.