Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against bad omina and presigns, omina, presigns, nimittas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15805
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadi catuṣpathaṃ samayā vrajet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti // (1.1) Par.?
yadi śmaśānaṃ samayā vrajet tad anumantrayate namas tatsade rudrāya vāteṣave rudrāya namo rudrāya tatsada iti // (2.1) Par.?
nadīm udanvatīṃ dṛṣṭvā japati namo 'psuṣade rudrāya vāteṣave rudrāya namo rudrāyāpsuṣada iti // (3.1) Par.?
yady enaṃ saṃvartavāta āgacchet tad anumantrayate namo 'ntarikṣasade rudrāya vāteṣave rudrāya namo rudrāyāntarikṣasada iti // (4.1) Par.?
yady enaṃ sicopasṛjet tad anumantrayate sig asi na sig asi vajro namas te astu mā mā hiṃsīr iti // (5.1) Par.?
adbhir abhyukṣet // (6.1) Par.?
yady enaṃ vayo 'bhivikṣipet tad anumantrayate / (7.1) Par.?
ye pakṣiṇaḥ prathayanti bibhyato nirṛtaiḥ saha / (7.2) Par.?
te mā śivena tigmena tejasondantu varcaseti // (7.3) Par.?
adbhir abhyukṣet // (8.1) Par.?
yady enaṃ phalam abhinipatet tad anumantrayate / (9.1) Par.?
yadi vṛkṣād abhyapatat phalaṃ yady antarikṣāt tad u vāyur eva / (9.2) Par.?
yatrāspṛkṣat tanuvaṃ yatra vāsa āpo bādhantāṃ nirṛtiṃ parācīr iti // (9.3) Par.?
adbhir abhyukṣet // (10.1) Par.?
yady enam avarṣe pruṣitam avavarṣet tad anumantrayate divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivena sam indriyeṇa manasāham āgāṃ brahmaṇā kᄆptaḥ sukṛteneti // (11.1) Par.?
adbhir abhyukṣet // (12.1) Par.?
Duration=0.02695894241333 secs.