Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aupāsana, sacrificial fire

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15812
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ājyam adhiśrityotpūya sruvaṃ ca juhūṃ ca niṣṭapya saṃmṛjya caturgṛhītena srucaṃ pūrayitvā dvādaśagṛhītena vā pūrṇāhutiṃ juhoti // (1) Par.?
sapta te agne samidhaḥ sapta jihvā ity etām anudrutya svāhākāreṇa juhoti // (2) Par.?
hutāyāṃ pūrṇāhutau varaṃ dadāti dhenuṃ vāso 'naḍvāhaṃ hiraṇyaṃ vā // (3) Par.?
sruci caturgṛhītaṃ gṛhītvā tisras tantumatīr juhoti tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti // (4) Par.?
aparaṃ caturgṛhītaṃ gṛhītvā catasro 'bhyāvartinīr juhoty agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti // (5) Par.?
aparaṃ caturgṛhītaṃ gṛhītvānukhyāṃ juhoty anv agnir uṣasām agram akhyad ity etayā // (6) Par.?
aparaṃ caturgṛhītaṃ gṛhītvā manasvatyā juhoti mano jyotir juṣatām ityetayā // (7) Par.?
aparaṃ caturgṛhītaṃ gṛhītvā prājāpatyā juhoti prajāpataya ityetayā // (8) Par.?
aparaṃ caturgṛhītaṃ gṛhītvā vyāhṛtībhir juhoty ekaikaśaḥ samastābhiś ca // (9) Par.?
pratyekaṃ caturgṛhītaṃ juhuyād ity ekaṃ // (10) Par.?
yathā samādiṣṭam ity aparam // (11) Par.?
yathākāmī sarvadarvihomeṣu jayābhyātānān rāṣṭrabhṛta iti hutvā // (12) Par.?
Duration=0.021407127380371 secs.