UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15812
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ājyam adhiśrityotpūya sruvaṃ ca juhūṃ ca niṣṭapya saṃmṛjya caturgṛhītena srucaṃ pūrayitvā dvādaśagṛhītena vā pūrṇāhutiṃ juhoti // (1)
Par.?
sapta te agne samidhaḥ sapta jihvā ity etām anudrutya svāhākāreṇa juhoti // (2)
Par.?
hutāyāṃ pūrṇāhutau varaṃ dadāti dhenuṃ vāso 'naḍvāhaṃ hiraṇyaṃ vā // (3) Par.?
sruci caturgṛhītaṃ gṛhītvā tisras tantumatīr juhoti tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti // (4)
Par.?
aparaṃ caturgṛhītaṃ gṛhītvā catasro 'bhyāvartinīr juhoty agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti // (5)
Par.?
aparaṃ caturgṛhītaṃ gṛhītvānukhyāṃ juhoty anv agnir uṣasām agram akhyad ity etayā // (6)
Par.?
aparaṃ caturgṛhītaṃ gṛhītvā manasvatyā juhoti mano jyotir juṣatām ityetayā // (7)
Par.?
aparaṃ caturgṛhītaṃ gṛhītvā prājāpatyā juhoti prajāpataya ityetayā // (8)
Par.?
aparaṃ caturgṛhītaṃ gṛhītvā vyāhṛtībhir juhoty ekaikaśaḥ samastābhiś ca // (9)
Par.?
pratyekaṃ caturgṛhītaṃ juhuyād ity ekaṃ // (10)
Par.?
yathā samādiṣṭam ity aparam // (11)
Par.?
yathākāmī sarvadarvihomeṣu jayābhyātānān rāṣṭrabhṛta iti hutvā // (12)
Par.?
Duration=0.021407127380371 secs.