UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
vrata
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15816
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
catvāriṃśatam aṣṭau caturviṃśatir eva vā sarvadaiva brahmacaryaṃ grahaṇāntaṃ vā // (1.1)
Par.?
varṣāṇi dvādaśāvarārdhyam ity aparam // (2.1)
Par.?
saṃvatsaram etad vrataṃ caret // (3.1) Par.?
saṃvatsare paryavete 'gner upasamādhānādyājyabhāgānte yan ma ātmano mindābhūt punar agniś cakṣur adād iti dve mindāhutī juhoti // (4.1)
Par.?
pūrvavat pradhānāhutīr hutvā vratapatibhya ādhāpayati / (5.1)
Par.?
agne vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāhā / (5.2)
Par.?
vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti // (5.3)
Par.?
upaniṣatsūpaniṣadbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti // (6.1)
Par.?
cittaṃ ca cittiś ceti jayādi pratipadyate // (7.1)
Par.?
pariṣecanāntaṃ kṛtvāthainaṃ vratānte 'dhyāpayate śrāvayate vā mahā hotāra upaniṣada iti // (8.1)
Par.?
saṃtiṣṭhate vratādeśavisarjane saṃtiṣṭhate vratādeśavisarjane // (9.1)
Par.?
Duration=0.021951913833618 secs.