Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): avāntaradīkṣā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15862
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ // (1.1) Par.?
udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati // (2.1) Par.?
agreṇāgniṃ pravargyāya kalpayāmi / (3.1) Par.?
gharmāya kalpayāmi / (3.2) Par.?
mahāvīrāya kalpayāmi / (3.3) Par.?
saṃrājñe kalpayāmīti // (3.4) Par.?
dakṣiṇenāgniṃ brahmaṇe kalpayāmi prajāpataye kalpayāmīti // (4.1) Par.?
uttareṇāgniṃ ṛṣibhyo mantrakṛdbhyo mantrapatibhyaḥ kalpayāmi / (5.1) Par.?
devebhyo gharmapebhyaḥ kalpayāmīti // (5.2) Par.?
atha dakṣiṇataḥ prācīnāvītī pitṛbhyo 'gharmapebhyaḥ kalpayāmi / (6.1) Par.?
yamāyāṅgirasvate pitṛmate kalpayāmīti // (6.2) Par.?
athāpa upaspṛśyottarato yajñopavītī rudrāya rudrahotre kalpayāmīti // (7.1) Par.?
pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayati // (8.1) Par.?
agreṇāgniṃ pravargyaṃ tarpayāmi / (9.1) Par.?
mahāvīraṃ tarpayāmi / (9.2) Par.?
saṃrājaṃ tarpayāmīti // (9.3) Par.?
dakṣiṇenāgniṃ brahmāṇaṃ tarpayāmi / (10.1) Par.?
prajāpatiṃ tarpayāmīti // (10.2) Par.?
uttareṇāgnim ṛṣīn mantrakṛto mantrapatīn tarpayāmi / (11.1) Par.?
devān gharmapāṃs tarpayāmīti // (11.2) Par.?
atha dakṣiṇataḥ prācīnāvītī pitṝn gharmapān tarpayāmi / (12.1) Par.?
yamam aṅgirasvantaṃ pitṛmantaṃ tarpayāmīti // (12.2) Par.?
athāpa upaspṛśyottarato yajñopavītī rudraṃ rudrahotāraṃ tarpayāmīti // (13.1) Par.?
athāpa upaspṛśya sarvāḥ pravargyadevatās tarpayāmīti // (14.1) Par.?
atha catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati pṛthivī samid ity etaiḥ pratimantram // (15.1) Par.?
atha devatā upatiṣṭhate agne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām / (16.1) Par.?
vāyo vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām / (16.2) Par.?
āditya vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām / (16.3) Par.?
vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāmiti // (16.4) Par.?
athaiteṣām anuvākānāṃ prabhṛti vācayati prathamottamayor vā // (17.1) Par.?
athainaṃ saṃśāsti saṃmīlya vācaṃ yaccheti // (18.1) Par.?
athāsyāhatena vāsasā triḥ pradakṣiṇaṃ samukhaṃ śiro veṣṭayati citaḥ stha paricitaḥ / (19.1) Par.?
svāhā marudbhiḥ pariśrayasva iti // (19.2) Par.?
pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāstamita āditye grāmam āyānti // (20.1) Par.?
vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā // (21.1) Par.?
atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti // (22.1) Par.?
trīn ādito darśayitvā yathopapādam itarāṇi darśayitvā pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsya vratacaryām upadiśet // (23.1) Par.?
na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā // (24.1) Par.?
amedhyalohitaśavapātradarśane jyotiṣāṃ saṃdarśanam // (25.1) Par.?
amedhyaṃ dṛṣṭvā japati abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīḥ iti // (26.1) Par.?
atha yady enam abhivarṣati undatīr balaṃ dhatta mā me dīkṣāṃ mā tapo nirvadhiṣṭa ity eva tatra japati // (27.1) Par.?
saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta // (28.1) Par.?
yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret saṃvatsare paryavete 'dhyāpayate śrāvayate vā // (29.1) Par.?
pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām // (30.1) Par.?
pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvā catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati dyauḥ samid ity etaiḥ pratimantram // (31) Par.?
atha devatā upatiṣṭhate āditya vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi / (32.1) Par.?
vāyo vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi / (32.2) Par.?
agne vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi / (32.3) Par.?
vratānāṃ vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi iti // (32.4) Par.?
pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'thābhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsyādhyāye 'nadhyāyān upadiśet / (33.1) Par.?
nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti // (33.2) Par.?
atha svādhyāyam adhīyītāpareṇāgniṃ darbheṣv āsīno darbhān dhārayamāṇaḥ parācīnaṃ svādhyāyam adhīyīta punar eva śāntiṃ kṛtvādhīyīta // (34.1) Par.?
atha yadi laukikam anuvyāhared yatra kvacid yady aśāntikṛtaṃ paśyet punar eva śāntiṃ kṛtvādhīyīta cottamena pravargyāyopaniṣkramya nāpraviśya kāmam anyad adhīyītānyad adhīyīta // (35.1) Par.?
Duration=0.65008521080017 secs.