Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): kāmyeṣṭi
Show parallels Show headlines
Use dependency labeler
Chapter id: 15871
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āhutānukṛtir āyuṣyacaruḥ // (1.1) Par.?
saṃvatsare saṃvatsare ṣaṭsu ṣaṭsu māseṣu caturṣu caturṣu ṛtāvṛtau māsi māsi vā kumārasya janmanakṣatre kriyeta // (2.1) Par.?
atha devayajanollekhanaprabhṛty ā praṇītābhyaḥ kṛtvā vrīhīn nirvapati agnaya āyuṣmate vo juṣṭaṃ nirvapāmi iti / (3.1) Par.?
tūṣṇīṃ vā // (3.2) Par.?
dhānyān nirvapati prāṇāya vo juṣṭaṃ nirvapāmi iti / (4.1) Par.?
tūṣṇīṃ vā // (4.2) Par.?
tān abhyukṣyāvahatya triḥ phalīkṛtya triḥ prakṣālya nidadhāti // (5.1) Par.?
taṇḍulān vā nirvapati // (6.1) Par.?
tān abhyukṣya triḥ prakṣālyaiva nidadhātīti // (7.1) Par.?
atha tiraḥ pavitraṃ sthālyām apaḥ payo vānīyādhiśritya tiraḥ pavitraṃ taṇḍulān āvapati // (8.1) Par.?
athājyaṃ nirvapaty athājyam adhiśrayaty ubhayaṃ paryagnikṛtvā mekṣaṇaṃ sruvaṃ ca saṃmārṣṭi // (9.1) Par.?
athaitaṃ caruṃ śrapayitvābhighāryodañcam udvāsya pratiṣṭhitam abhighārayati // (10) Par.?
evam eva sarveṣāṃ sthālīpākānāṃ carukalpaḥ // (11) Par.?
paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti // (12.1) Par.?
athājyāhutīr upajuhoty athāntareṇāgniṃ cājyasthālīṃ ca sthālīpākaṃ nidhāya tat sahasraṃ sampātābhihutaṃ karoti // (13.1) Par.?
yo brahma brahmaṇa ujjabhāra prāṇeśvaraḥ kṛttivāsāḥ pinākī / (14.1) Par.?
īśāno devaḥ sa na āyur dadhātu tasmai juhomi haviṣā ghṛtena svāhā // (14.2) Par.?
vibhrājamānaḥ sarirasya madhyād rocamāno gharmarucir ya āgāt / (15.1) Par.?
sa mṛtyupāśād apanudya ghorād ihāyuṣeṇo ghṛtam attu devaḥ svāhā // (15.2) Par.?
brahmajyotir brahmapatnīṣu garbhaṃ yam ādadhāt pururūpaṃ jayantam / (16.1) Par.?
suvarṇaraṃ bhagnahamarkamarcaṃ tam āyuṣe vardhayāmo ghṛtena svāhā // (16.2) Par.?
śriyaṃ lakṣmīm aupalām ambikāṃ gāṃ ṣaṣṭhīṃ jayām indrasenety udāhuḥ / (17.1) Par.?
tāṃ vidyāṃ brahmayoniṃ sarūpām ihāyuṣe tarpayāmo ghṛtena svāhā // (17.2) Par.?
dākṣāyaṇyaḥ sarvayonyaḥ sayonyaḥ sahasraśo viśvarūpā virūpāḥ / (18.1) Par.?
sasūnavaḥ sapatayaḥ sayūthyā ihāyuṣeṇo ghṛtam idaṃ juṣantāṃ svāhā // (18.2) Par.?
divyā gaṇā bahurūpāḥ purāṇā āyuśchido naḥ pramathantu vīrān / (19.1) Par.?
tebhyo juhomi bahudhā ghṛtena mā naḥ prajāṃ ririṣo mota vīrān svāhā // (19.2) Par.?
ekaḥ purastād ya idaṃ babhūva yato babhūvur bhuvanasya gopāḥ / (20.1) Par.?
yam apyeti bhuvanaṃ sāmparāye sa no havir ghṛtam ihāyuṣe 'ttu devaḥ svāhā // (20.2) Par.?
vasūn rudrān ādityān maruto 'tha sādhyān ṛbhūn yakṣān gandharvāṃś ca pitṝṃś ca viśvān / (21.1) Par.?
bhṛgūn sarpāṃś cāṅgiraso 'tha sarvān ghṛtaṃ hutvā svāyuṣy āmahayāma śaśvat svāhā // (21.2) Par.?
ṣaḍviṃśatiśatakṛtvas tad āhutīnāṃ aṣṭasahasraṃ sampadyate // (22.1) Par.?
itarasmāt pakvāt sauviṣṭakṛtaṃ juhoti // (23.1) Par.?
jayaprabhṛti siddham ā dhenuvarapradānāt // (24.1) Par.?
athāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadhāti mā no mahāntaṃ mā nas toke iti dvābhyām // (25.1) Par.?
apareṇāgniṃ prāṅmukha upaviśya vāgyataḥ sthālīpākaṃ sagaṇaḥ prāśnāti / (26.1) Par.?
tasya prāśanamantraḥ āyur asi viśvāyur asi / (26.2) Par.?
sarvāyur asi sarvam āyur asi / (26.3) Par.?
sarvaṃ ma āyur bhūyāt / (26.4) Par.?
sarvam āyur geṣam iti prāśyāpa ācamya jaṭharam abhimṛśati yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām // (26.5) Par.?
kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati // (27.1) Par.?
tad etad ṛddham ayanaṃ bhūtopasṛṣṭānāṃ rāṣṭrabhṛtaḥ pañcacoḍāḥ sarpāhutir gandharvāhutir ahar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyāt etair eva mantrair balīn hared agado haiva bhavati / (28.1) Par.?
tad etad ṛddham ayanaṃ hutaprahutānukṛtayo 'nye homāḥ baliharaṇānukṛtīny abhyarcanāny āśramānukṛtayaḥ saṃśrayā iti // (28.2) Par.?
Duration=0.32522797584534 secs.